________________ सूत्र -151-155 ] दृढप्रतिज्ञस्य मोक्षगमनम् 183 गामकंटगा बावीसं परीसहोवसग्गा अहियासिज्जति तमटुं आराहेहिंति, आराहित्ता चरिमेहिं उसास-नीसासेहिं सिज्झिहिति बुज्झिहिति मुच्चिहिति परिनिव्वाहिति सव्वदुक्खाणमंतं करेहिति // 154 // ___ [154] 'हीलणाओ'त्ति जन्मकर्ममर्मोद्घट्टनानि 'निंदणाओ'त्ति मनसा कुत्सनानि 'खिसणाओ'त्ति तान्येव लोकसमक्षं 'गरहणाओ'त्ति कुत्सनान्येव गर्हणीयसमक्षाणि 'तज्जणाओ'त्ति शिरोऽङ्गल्यादि स्फोरणतो ज्ञास्यसि रे ! जाल्मेत्यादिभणनानि 'तालणाओ'त्ति ताडना:-चपेटादिदानानि ‘परिभवणाओ'त्ति आभाव्यार्थपरिहारेण न्यक्न्यिाः, ‘पव्वहणाओ'त्ति प्रव्यथना-भयोत्पादनानि ‘उच्चावय'त्ति उत्कृष्टेतराः 'गामकंटय'त्ति इन्द्रियग्रामप्रतिकूला इति 'सिज्झिहिइत्ति सेत्स्यति-कृतकृत्यो भविष्यति 'बुज्झिहिइत्ति भोत्स्यते-समस्तार्थान् केवलज्ञानेन 'मुच्चिहिइ 'त्ति मोक्ष्यते सकलकर्मीशैः ‘परिनिव्वाहिइ 'त्ति परिनिर्वास्यति कर्मकृतसन्तापाभावेन शीतीभविष्यति, किमुक्तं भवति ? - सव्वदुक्खाणमंतं काहिइ 'त्ति व्यक्तमेवेति 14 // 154|| 155 से जे इमे गामागर जाव सन्निवेसेसु पव्वइया समणा भवंति / तं जहा-आयरियपडिणीया, उवज्झायपडिणीया, कुलपडिणीया, गणपडिणीया, आयरियउवज्झायाणं अयसकारगा, अवन्नकारगा, अकित्तिकारगा, बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेहि अप्पाणं परं च तदुभयं च वुग्गाहेमाणा वुप्पाएमाणा विहरित्ता बहूई वासाइं सामनपरियागं पाउणंति, पाउणित्ता तस्स ठाणस्स अणालोइयअपडिक्कंता कालमासे कालं किच्चा उक्कोसेणं लंतए कप्पे देवकिब्बिसिएसु देवकिब्बिसियत्ताए उववत्तारो भवंति, तहिं तेसिं गती नवरं तेरससागरोवमाई ठिती / आराहगा ? नो तिणटे समटे / / 155 // [155] 'अयसकारग'त्ति पराक्रमकृता सर्वदिग्गामिनी वा प्रख्यातिर्यशः तत्प्रतिषेधादयश: 'अवण्णकारय'त्ति अवज्ञा-अनादरः अवर्णो वा-वर्णनाया अकरणम् 'अकित्तिकारग'त्ति दानकृता एकदिग्गामिनी वा प्रसिद्धिः कीर्तिस्तन्निषेधादकीर्तिः 'असब्भावुब्भावणाहिं'ति असद्भावानाम्-अविद्यमानार्थानामुद्भावना-उत्प्रेक्षणानि असद्भावोद्भावनास्ताभिः ‘मिच्छत्ताभिनिवेसेहि य'त्ति मिथ्यात्वे-वस्तुविपर्यासे मिथ्यात्वाद्वा-मिथ्यादर्शनाख्यकर्मणः सकाशाद् अभिनिवेशा:-चित्तावष्टम्भा मिथ्यात्वाभिनिवेशास्तैः 'वुग्गाहेमाण 'त्ति व्युदाह्यमाणा:-कुग्रहे योजयन्त: 'वुप्पाएमाण'त्ति व्युत्पादयमाना:-असद्भावोद्भावनासु समर्थीकुर्वन्त इत्यर्थः, 1. ०स्फेरणतो - JB || 2. तालणा: - खं. // 3. द्र. सूत्रे 89 / / 4. अणाराहगा सेसं तं चेव -मु. / / A द्र.सू.९१ / /