________________ 174 श्री औपपातिकसूत्रम् यद्भिक्षुकार्थं दुर्भिक्षे संस्क्रियते, औद्देशिकादिभेदाश्चैते, 'वद्दलियाभत्ते इ वत्ति वर्दलिका-दुर्दिनं 'गिलाणभत्ते इ वत्ति ग्लानः सन्नारोग्याय यद्ददाति तद् ग्लानभक्तं 'पाहुणगभत्ते इ व'त्ति प्राघूर्णक:-कोऽपि क्वचिद्गतो यत्प्रसिद्धये संस्कृत्य ददाति प्राघूर्णका वा-साध्वादय इहायाता इति यद्दापयति तत्प्राघूर्णकभक्तम् / / 134 // 135 - अंबडस्स णं परिवायगस्स नो कप्पइ मूलभोयणे इ वा, कंदभोयणे इ वा एवं फलभोयणे इ वा, हरियभोयणे इ वा, बीयभोयणे इ वा, भोत्तए वा पायए वा // 135 // __ [135] 'मूलभोयणे इ वत्ति मूलानि- पद्मसिनाटिकादीनां यावत्करणादिदं पदत्रयं दृश्यं 'कन्दभोयणे इ वत्ति कन्दाः-सूरणकन्दादयः ‘फलभोयणेइ व'त्ति फलानि आम्रादीनां 'हरियभोयणे इ वत्ति हरितानि-मधुरतृणकटुकभाण्डादीनि 'बीयभोयणे इ व'त्ति बीजानि-शालितिलादीनि 'भोत्तए वत्ति भोक्तुं वा 'पायए व'त्ति पातुं वा आधाकर्मकादिपानकादीनीति // 135 // 136- अंबडस्स णं परिव्वायगस्स चउव्विहे अणत्थदंडे पच्चक्खाए जावज्जीवाए, तं जहा - अवज्झाणायरिए, प्रमायायरिए, हिंसप्पयाणे, पावकम्मोवएसे // 136 // / [136] 'अवज्झाणायरिय'त्ति अपध्यानेन-आर्तादिना आंचरित-आसेवितो यः अपध्यानस्य वा यदाचरितम्-आसेवनं सोऽनर्थदण्ड इति, पमादायरिए'त्ति प्रमादेनघृतगुडादिद्रव्याणां स्थगनादिकरणे आलस्यलक्षणेन आचरितो यस्तस्य वा यदाचरितं सोऽनर्थदण्डः प्रमादाचरितः प्रमादाचरितं वेति 'हिंसप्पयाणे 'त्ति हिंस्रस्य-खड्गादेः प्रदानम्अन्यस्यार्पणं निष्प्रयोजनमेवेति हिंस्रप्रदानं, 'पावकम्मोवएसे 'त्ति पापकर्मोपदेश:-कृष्याधुपदेशः प्रयोजनं विनेति / / 136 // 137- अंबडस्स णं परिव्वायगस्स कप्पइ मागहए अद्धाढए जलस्स पडिग्गाहेत्तए, से वि य वहमाणए नो चेव णं अवहमाणए जाव से वि य परिपूए नो चेव णं अपरिपूए, से वि य सावज्जे त्ति काउंनो चेव णं अणवज्जे, से वि य जीवा ति काउंनो चेव णं अजीवा, से वि य दिन्ने नो चेव णं अदिन्ने, से वि य हत्थ-पाय-चरु-चमस पक्खालणट्ठाए पिबित्तए वा, नो चेव णं सिणाइत्तए // 137 // 1. Jखं. // पद्मसिर्ना (पद्मसीना) टिका० मु. / / 2. पमायरिए Jखं. // 3. द्र. सू. 111 // 4. दंतहत्थ-मु.॥