________________ परिशिष्ट-२ 281 सूर्य प्रज्ञप्तिवृत्ति पत्र 2 यावच्छब्देनौपपातिकग्रन्थप्रतिपादितः समस्तोपि वर्णकः आइन्नजणसमूहा इत्यादिको द्रष्टव्यः पत्र 2 तस्यापि चैत्यस्य वर्णको वक्तव्यः स चौपपातिकग्रन्थादवसेयः पत्र 2 तस्य राज्ञः तस्याश्च देव्या औपपातिकग्रन्थोक्तो वर्णकोऽभिधातव्यः पत्र 2 समवसरणवर्णनं च भगवत औपपातिकग्रन्थादवसेयम् पत्र 3. "बहवे उग्गा भोगा" इत्याद्यौपपातिकग्रन्थोक्तम् पत्र 3 अत्र यावच्छब्दादिदमौपपातिकग्रन्थोक्तं द्रष्टव्यम् चंद्रप्रज्ञप्ति हस्तलिखित वृत्ति पत्र 5 औपपातिकग्रन्थप्रसिद्धः समस्तोपि वर्णको द्रष्टव्यः स च ग्रन्थगौरवभयान्नलिख्यते केवलं तत एवौपपातिकादवसेयः पत्र 5 औपपातिकग्रन्थोक्तो वेदितव्यः पत्र 5 तस्य राज्ञस्तस्याश्च देव्या औपपातिकग्रन्थोक्तोवर्णकोऽभिधातव्यः पत्र 5 समवसरणवर्णनं च भगवत औपपातिकग्रन्थादवसेयम् पत्र 6 "बहवे उग्गा भोगा". इत्याद्यौपपातिकग्रन्थोक्तं सर्वमवसेयम् उवंगा 1 / 141 2 / 13 जहा दढपइण्णो जहा दढपइण्णो दसाओ / 10 / 2 रायवण्णओ एवं जहा ओववातिए जाव चेल्लणाए१०।१४-१९ सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं उववाइयगमेणं नेयव्वं जाव पज्जुवासइ दसा. हस्त. वृत्ति वृत्ति पत्र 11 द०५/५ ह०वृ० पत्र 11 द०५।६ वृ० पत्र 11 द०१०।२ ह०वृ० पत्र 25 श्री औप. 36 औपपातिकग्रन्थप्रतिपादितः समस्तोपि वर्णको वाच्यः स चेह ग्रंथगौरवभयान्न लिख्यते केवलं तत एवौपपातिकादवसेयः / दसा. 5 / 4 चैत्यवर्णको भणितव्यः सोप्यौपपातिकग्रन्थादवसेयः औपपातिकोक्तं पाठसिद्धं सर्वमवसेयं.......... "तस्य वर्णको यथा औपपातिकनाम्नि ग्रन्थेऽभिहितस्तथा"