________________ 131 सूत्र -69] कूणिकवर्णनम् [69] 'नयणमालासहस्सेहिति नयनमाला:-श्रेणिस्थितजननेत्रपतयः तासां यानि सहस्राणि तानि तथा तैः, 'हिययमालासहस्सेहिं अभिनंदिज्जमाणे अभिनंदिज्जमाणे 'त्ति जनमनःसहस्रैः समृद्धिमुपनीयमानो जय जीव नन्देत्यादिपर्यालोचनादिति भावः, 'उन्नइज्जमाणे 'त्ति क्वचिदृश्यते, तत्र उन्नतिं क्रियमाण-उन्नतिं प्राप्यमाण इति 'मणोरहमालासहस्सेहि विच्छिप्पमाणे' एतस्य वासे वत्स्याम इत्यादिभिर्जनविकल्पैः विशेषेण स्पृश्यमान इत्यर्थः 'वयणमालासहस्सेहिं अभिथुव्वमाणे 'त्ति व्यक्तं, 'कंतिसोभग्गगुणेहिं पत्थिज्जमाणे पत्थिज्जमाणे' कान्त्यादिगुणैर्हेतुभूतैः प्रार्थ्यमानो-भर्तृतया स्वामितया वा जनेनाभिलष्यमाणः 'मंजुमंजुणा घोसेफ आपडिपुच्छमाणे' म मञ्जुना-अतिकोमलेन घोषण-स्वरेण आप्रतिपृच्छन्-प्रश्नयन् प्रणमतः स्वरूपादिवार्ता 'पडिबुज्झमाणे 'त्ति पाठान्तरे, प्रतिबुद्धयमानो जाग्रद्, अपंचलायमान इत्यर्थः, 'अपडिबुज्झमाणे 'त्ति पाठान्तरं, तत्राप्रत्यूह्यमानःअनपह्रियमाणमानस इत्यर्थः 'समईच्छमाणे 'त्ति समतिगच्छन्नतिक्रामन्नित्यर्थः, वाचनान्तरे त्वेवं 'तंती-तल-ताल-तुडिय-गीय-वाइयरवेणं'व्यक्तमेव, किंविधेन रवेणेत्याह-मधुरेण, अत एव ‘मणहरेणं' तथा 'जयसढुग्घोसविसएणं मञ्जुमञ्जुणा घोसेणं'ति जयेति शब्दस्याभिधानस्य उद्घोष:-उद्घोषणं विशदं-स्पष्टं यत्र स तथा तेन, मञ्जुम ना-कोमलेन घोषेण-ध्वनिना 'अपडिबुज्झमाणे'त्ति प्राग्वत् / / अपडिबुज्झमाणे, कंदर-गिरिविवर-कुहरगिरिवर-पासादुद्धघणभवणदेवकुल-सिंघाडग-तिय-चउक्क-चच्चर-आरामुज्जाण-काणण-सभा-पवापदेस-देसभागे पंडिंसुआसयसहस्ससंकुलं करते हयहेसिय-हत्थिगुलुगुलाइयरहघणघणसद्दमीसएणं य महया कलकलरवेण य जणस्स महुरेण पूरयंते सुगंधवरकुसुमचुन्नउव्विद्धवासरेणुकविलं नभं करेंते कालागरु-कुंदुरुक्कतुरुक्कधूवनिवहेण जीवलोगमिव वासयंते समंततो खुभियचक्कवालं पउरजणबाल-वुड्डपमुइयतुरियपहाविअवि( वा )उलाउलबोलबहुलं नभं करते -चंपं नगरिं मज्झंमज्झेणं निग्गच्छइ निग्गच्छित्ता जेणेव पुन्नभद्दे चेइए तेणेव उवागच्छइ, उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते छत्तातीए तित्थगराइसेसे पासइ, पासित्ता आभिसेक्कं हत्थिरयणं ठवेइ, ठवेत्ता 1. J मु. / मनः समृ० खं. / / 2. Ji०ण पडि-मु.। ०णापडिपु० खं. / ०ण परिपु० B // 3. Jखं. / आ०मु. नास्ति / / 4: पडि० खं. / अपरिवज्झ० B // 5. J / ०इच्छामाणत्ति० खं. // 6. पडिसद्द० इति हर्षपुष्पा, संस्करणे॥