________________ 85 सूत्र - 47-48] भवनपतिदेवस्वरूपम् 'जुइए'त्ति युक्त्या-विवक्षितार्थयोगेन 'पभाए'त्ति यानादिदीप्त्या 'छायाए'त्ति शोभया 'अच्चीए'त्ति अर्चिषा शरीरस्थरत्नादितेजोज्वालया 'तेएणं'ति तेजसा-शरीरसम्बन्धिरोचिषा प्रभावेन वा 'लेसाए 'त्ति देहवर्णेन, एकार्था वा द्युत्यादयः शब्दाः प्रकाशप्रकर्षप्रतिपादनपराश्चेति न पौनरुक्त्यमिति, ‘उज्जोएमाण'त्ति उद्द्योतयन्तः प्रकाशकरणेन ‘पभासेमाण'त्ति प्रभासयन्त:-शोभयन्तः, एकार्थों वैताविति, 'रत्त'त्ति रक्ताः-सानुरागाः ‘तिक्खुत्तो 'त्ति त्रिकृत्व:-त्रीन् वारान् आदक्षिणात्-पार्थात् प्रदक्षिणो-दक्षिणपार्श्ववर्ती आदक्षिणप्रदक्षिणस्तं 'वंदंति'त्ति स्तुवन्ति ‘नमंसंति'त्ति नमस्यन्ति शिरोनमनेनेति / वाचनान्तरे दृश्यते-'साइं साइंति स्वकीयानि स्वकीयानि 'नामगोयाई 'ति नामगोत्राणि-यादृच्छिकान्वर्थिकाभिधानानीति 'साविति'त्ति श्रावयन्ति / / 47 // .. 48 - तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे असुरिंदवज्जिया भवणवासी देवा अंतियं पाउब्भवित्था तं जहा नागपतिणो-सुवण्णा, विज्जू अग्गीया दीवा / उदधि दिसाकुमारा य, पवणथणिया य भवणवासी // 1 // नागफडा-गरुल-वइर-पुन्नकलससीह-हयवर-गयंक-मगरंकवरमउडवद्धमाण-निज्जुत्तविचित्तचिंधगया सुरूवा महिड्डिया महज्जुइया सेसं ते चेव जाव पज्जुवासंति // 48 // . [48] 'नागे'त्यादि व्यक्तं, नागादीनां च नागफणादीनि चिह्नानि भवन्ति, तानि क्रमेण * दर्शयन्नाह-'नागफडा 1 गरुल 2 वइर 3 पुण्णकलस 4 सीह 5 हयवर 6 गयंक 7 मयरंकवरमउड 8 वद्धमाण 9 निजुत्तविचित्तचिंधगया' नागस्फटादयो गजान्ता अङ्काःचिह्नानि येषां मुकुटानां तानि तथा, तानि च मकराङ्कानि च-मकरचिह्नानि यानि वरमुकुटानि तानि च, वर्द्धमानकं च-शरावं पुरुषारूढपुरुषरूपं वेति द्वन्द्वः, तानि च तानि नियुक्तानियथास्थानं नियोजितानि विचित्राणि च-विविधानि चिह्नानि च-लक्षणानि गता:- प्राप्ता ये ते तथा, इह सूत्रे ‘पुण्णकलससंकिन्न-उप्फेससीहे'त्येवं क्वचित् विशेषो दृश्यते, तत्र नागस्फटादिभिरङ्किता ये उप्फेसा-मुकुटास्ते तथा, शेषं तथैव / / 48 / / 1. // प्रदक्षिणपार्श्व० खं.॥ 2. J खं. / ०न्वर्थाभि० मु. // 3. BVJ / नागसुवण्णा य विज्जू-पुप्रे.|| 4. VI कलसकेतुफेससीह० J पुप्रे. / // 5. द्र.सूत्र 47 / JBL | जाव पंजलिकडा पज्जु० पु प्रे. / 6. B खं. / नागफणादयो-मु.। नागकृत०J / / 7. B खं.J / नागफणादि० मु. //