________________ 96 श्री औपपातिकसूत्रम् नेत्यर्थो यौवनेन विलासेन च कलिता यास्तास्तथा, इह च विलास एवंलक्षणो ग्राह्यो, यदुक्तम् "स्थानाऽऽसन-गमनानां हस्त-भ्रू-नेत्रकर्मणां चैव। उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् // 1 // " इति / श्लिष्ट इति सुश्लिष्टः 'सुरवधुओ'त्ति विशेष्यपदं, 'सिरीस-नवणीयमउयसुकुमालतुल्लफासाओ' शिरीषं-शिरीषाभिधानतरुकुसुमं नवनीतं च-म्रक्षणं ते च ते मृदुक-सुकुमारे च-अत्यन्तसुकुमारे इति विशेष्यपूर्वपदः कर्मधारयः तत्तुल्यः स्पर्शो यासां तास्तथा, 'ववगयकलिकलुसधोयनिद्धंतरयमलाओ' व्यपगते कलिकलुषे-राटीपापकर्मणी यासां तास्तथा धौतौ-प्रक्षालितौ नितिौ दग्धौ रजः स्पृष्टावस्थो रेणुः मलस्तु बद्धावस्थं रज एवेति धौत-निर्माताविव धौत-निर्मातौ रजो-मलौ यासां तास्तथा, ततः कर्मधारयः, 'सोमाओ 'त्ति सौम्या-नीरुजः 'कंताओ'त्ति काम्या: 'पियदंसणाओं'त्ति सुभगाः, सुरूपा इति व्यक्तं, 'जिणभत्तिदंसणाणुरागेण हरिसियाओ 'त्ति जिनं प्रति भक्त्या कृत्वा यो दर्शनानुरागो-दर्शनेच्छा स तथा तेन हर्षिताः सञ्जातरोमाञ्चादिहर्षकार्याः, ओवइया यावि'त्ति अवपतिताश्चाप्यवतीर्णाः, 'जिनसगासंति जिनसमीपे, 'दिव्वेण'मित्यादि देववर्णकवन्नेयं, नवरं 'ठियाओ चेव'त्ति ऊर्ध्वस्थानस्थिता इति / / 51 // 52 - तए णं चंपाए नयरीए सिंघाडग-तिग-चउक्त चच्चर-चउम्मुहमहापहपहेसु महया जणसद्दे इ वा जणवूहे इ वा जणबोले इ वा जणवाए ति वा जणुलावे ति वा जणकलकले ति वा जणुम्मी ति वा जणुक्कलिया ति वा जणसन्निवाए इ वा बहुजणो अन्नमन्नस्स एवमाइक्खइ, एवं भासइ, एवं पन्नवेइ, एवं परूवेइ,- एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे आइगरे - 'तित्थगरे सयंसंबुद्धे पुरिसोत्तमे जाव संपाविउकामे पुव्वाणुपुब्बि चरमाणे गामाणुगामं दूइज्जमाणे -इहमागते इह संपत्ते इह समोसढे इहेव चंपाए नयरीए बहिया पुन्नभद्दे चेइए अहापडिरूवं उग्गहं ओगेण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। [52] 'तए णं'ति ततोऽनन्तरं, णमित्यलङ्कारे, सिंघाडयेत्यादावयं वाक्यार्थ:सिङ्घाटकादिषु यत्र महाजनशब्दादयः तत्र बहुजनोऽन्योऽन्यस्यैवमाख्यातीति, तत्र सिङ्घाटकं१. मु. J / कांताओ-खं. // 2. उव० खं. J // 3. तुला-रायप.सू.६८७ // 4. जणवाएति वा-मु. नास्ति, पुप्रे. अस्ति / .5. --- चिह्नद्वयमध्यवर्ति पाठः मु. B.J. V. N. वर्तते / पु प्रे. मध्ये एतत्पाठस्थाने इत्थं पाठः 'जाव सव्वन्नू सव्वदरिसी आगासगएणं चक्केणं जाव सुहं सुहेणं विहरमाणे' // ६.द्र. सू. 16 // 7. ०त्ता अरहा जिणे केवली गणपरिवुडे संजमेण-पु प्रे.. ||