________________ सूत्र - 51] देवीवर्णनम् कृतसौगन्ध्याः यास्तास्तथा, 'सिरीसमाणवेसा' श्री:-देवता सा च लोके शोभनवेषेति रूढा अतस्तयोपमा कृतेति, 'दिव्वकुसुम-मल्ल-दाम-पब्भंजलिपुडाओ' दिव्यैः-वरैः कुसुमैःअविकसितैः माल्यैः-विकसितैः दामभिश्च-तन्मयमालाभिः प्रह्वाः-पूजासज्जाः अञ्जलिपुटा:अञ्जलय एव यासां तास्तथा, उच्चत्वेन च सुराणां स्तोकोनमुच्छ्रिताः, 'चन्द्रानना' इति व्यक्तं, 'चंदविलासिणीओ 'त्ति चन्द्रस्येव विलास:-कान्तिर्यासां तास्तथा, 'चन्द्रार्द्धसमललाटाः चन्द्राधिकसौम्यदर्शना उल्का इवोद्योतमाना' इति व्यक्तं, 'विज्जुघणमिरीइ-सूरदिप्पंत-तेयअहियतरसंनिकासाओ' विद्युतो ये घना मरीचयःकिरणाः सूरस्य च यद्दीप्तं-तेजस्तेभ्योऽधिकतरः सन्निकाशो-दीप्तिासां तास्तथा, 'सिंगारागारचारुवेसाओ' शृङ्गारो-रसविशेषस्तत्प्रधान आकारः-आकृतिश्चारुश्च वेषो-नेपथ्यं यासां तास्तथा, अथवा शृङ्गारस्या-गारमिव-गृहमिव याश्चारुवेषाश्च यास्तास्तथा, 'संगयगयहसिय-भणिय-चेट्ठिय-विलास-सललियसंलावनिउण-जुत्तोवयारकु सलाओ' सङ्गतानि-उचितानि यानि गतादीनि तेषु निपुणा याः सङ्गतोपचारकुशलाश्च यास्तास्तथा, तत्र गतं-गमनं हसितं-हासः भणितं-वचनं चेष्टितं-चेष्टा विलासो-नेत्रविकारः, यदाह___ "हावो मुखविकारः स्यात्, भावश्चित्तसमुद्भवः / - विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः // 1 // " सललितः-समाधुर्यः संलापः-परस्परभाषणम्, आह च- "संलापो भाषणं मिथः'' अथवा ललितेन सह यः संलापः स तथा, ललितलक्षणं चेदम् "हस्तपादाङ्गविन्यासो, भ्रूनेत्रौष्ठप्रयोजितः / सौन्दर्यं कामिनीनां यल्ललितं तत्प्रकीर्तितम् // 1 // " सुंदरथण-जहण-वयण-कर-चरण-नयण-लावन्न-रूव-जोव्वण-विलासकलियाओ सुरवधु [ ओ ] सिरिस-णवणीय-मउय-सुकुमालतुल्लफासाओ, ववगयकलिकलुसधोतनिद्धंतरयमलाओ, सोमाओ कंताओ पियदंसणाओ सुरूवाओ जिणभत्तिदंसणाणुरागेण हरिसियाओ ओवतिया यावि जिणसगासं दिव्वेणं गंधेणं जाव नामगोत्ताइं साधेति ठितियाओ चेव सपरिवाराओ नच्चासन्ने नाइदूरे सुस्सूसमाणीओ नमसमाणीओ अभिमुहीओ विणएणं पंजलिकडाओ. पज्जुवासंति // 51 // उपचार:-पूजा / 'सुन्दरस्तन-जघन-वदन-कर-चरण-नयन-लावण्य-रूप-यौवनविलासकलिताः' सुन्दराः स्तनादिनयनान्ता अवयवा यासां लावण्यप्रधानरूपेण स्पृहणीये१. द्रष्टव्यं - सू.४७ //