________________ 194 श्री औपपातिकसूत्रम् 171 - कम्हा णं भंते ! केवली समोहणंति ? कम्हा णं केवली समग्घातं गच्छंति ? गोयमा ! केवलिस्स णं चत्तारि कम्मंसा अपलिक्खीणा अवेदित्ता अणिजिन्ना भवंति, तं जहा-वेयणिज्जे आउए नाम गोत्तं सव्वबहुए से वेयणिज्जे कम्मे भवइ, सव्वथोए से आउए कम्मे भवइ, विसमं समं करेइ बंधणेहिं ठितीहिं य, विसमसमीकरणयाए बंधणेहिं ठितीहिं य एवं खलु केवली समोहणंति, एवं खलु केवली समुग्घातं गच्छइ // 171 // [171] 'कम्हा णं भंते ! केवली समोहणंति'त्ति समवघ्नन्ति-प्रदेशान् दिक्षु प्रक्षिपन्ति, एतदेव सुखप्रतिपत्तये वाक्यान्तरेणाह-'कम्हा णं केवली समुग्घायं गच्छंति'त्ति, 'अपलिक्खीणे'त्ति स्थितेरक्षयात् 'अवेइया अनिज्जिन्न'त्ति क्वचिदृश्यते, तत्र अवेदितास्तद्रसस्याननुभूतत्वात् अनिर्जीर्णाः-तत्प्रदेशानां जीवप्रदेशेभ्योऽपरिशटनात् 'बहुए से वेयणिज्जे 'त्ति से-तस्य केवलिनो यः समुद्घातं प्रतिपद्यते न पुनः सर्वस्यैव, केषाञ्चिदकृतसमुद्घातानामपि समभावस्येष्टत्वात् ‘बंधणेहिंति प्रदेशबन्धा-ऽनुभागबन्धानाश्रित्येत्यर्थः, 'ठितीहि य'त्ति स्थितिबन्धविशेषानाश्रित्येत्यर्थः, 'विसमसमकरणयाए बन्धणेहिं ठिईहि य एवं खलु केवली समोहणंति' इहैवमक्षरघटना-एवं खलु विषमसमकरणाय बन्धनादिभिः केवलिनः समुद्घातयन्तीति / / 171 // 172 - A सव्वे वि णं भंते! केवली समोहणंति ?A सव्वे वि णं भंते! केवली समुग्घातं गच्छंति ? नो तिणढे समढे। . - जस्साउएण तुल्लाइं बंधणेहिं य ठितीहि य / / भवग्गहणकम्माइं समुग्घायं से ण गच्छती // 1 // अकिच्चा णं समुग्घातं, अणंता केवली जिणा / जरमरणविप्पमुक्का, सिद्धिं वरगई गया // 2 // 172 // 173 - कतिसमए णं भंते आवज्जीतिकरणे पण्णत्ते ? गोयमा! असंखेज्जसमइए अंतोमुहुत्तिए पन्नत्ते // 173 // 1. केवली णं मु. V || 2. अवेदिता अणिजिन्ना-पु.प्रे. / अस्ति मु. V नास्ति / / 3. JB || बन्धा वाश्रि० मु. / / 4. ठितीएहि-खं. / / ठिईहिए - JB || 5. समुघ्नन्तीति - खं. / / समुद्घर्षतीति - JB || 6. चिह्नद्वयमध्यवति पाठ: प.प्रे. अस्ति / मु VJ नास्ति / / 7.00 चिह्नद्वयमध्यवति पाठः पु.प्रे. अस्ति / मु. VJ नास्ति / / 8. आवज्जितिक० पु.प्रे..||