________________ सूत्र -146-150] दृढप्रतिज्ञस्य वैराग्यः 181 'बाहुपमद्दी 'त्ति बाहुभ्यां प्रमृद्नातीति बाहुप्रमर्दी 'वियालचारी'त्ति साहसिकत्वाद्विकालेऽपि रात्रावमि चरतीति विकालचारी, अत एव साहसिक:-सात्त्विक: 'अलं भोगसमत्थे 'ति अत्यर्थं भोगानुभवनसमर्थः / / 148 // 149 - तते णं तं दढपइण्णं दारकं अम्मापियरो बावत्तरिकलापंडियं 'जाव अलंभोगसमत्थं च विजाणित्ता विपुलेहिं अन्नभोगेहिं, पाणभोगेहिं, वत्थभोगेहिं, लेणभोगेहिं, सयणभोगेहिं, कामभोगेहिं य उवणिमंतेहिति // 149 // __ 150 - तए णं से दढपइण्णे दारए तेहिं विउलेहिं अन्नभोगेहिं जाव सयणभोगेहिं नो सज्जिहिति नो रज्जिहिति नो गिज्झिहिति [ नो मुज्झिहिति] नो अज्झोववज्जिहिति / से जहानामए उप्पले इ वा, पउमे इ वा, कुमुए इ वा, नलिणे इ वा, सुभगे इ वा, सोगंधे इ वा, पोंडरिए इ वा, महापोंडरिए इ वा, सयपत्ते इ वा, सहस्सपत्ते इ वा, पंके जाए, जले संवुड्ढे नोवलिप्प इ पंकरएणं, नोवलिप्पड़ जलरएणं एवामेव दढपइन्नेवि दारए कामेहिं जाए भोगेहिं संवड्डिए नोवलिप्पिहिति कामरएणं, नोवलिप्पिहिति भोगरएणं, नोवलिप्पिहिति मित्त-नाइ-नियग-सयण-संबंधि-परिजणेणं // 150 // [150] 'नो सज्जिहिति'त्ति न सङ्गं-सम्बन्धं करिष्यति 'नो रज्जिहिति'त्ति न रागंप्रेम भोगसम्बन्धहेतुं करिष्यति ‘नो गिज्झिहिति'त्ति न प्राप्तभोगेष्वाकाङ्क्षां करिष्यतीति 'नो 'अज्झोववज्जिहिति 'त्ति नाध्युपपत्स्यते-नात्यन्तं तदेकाग्रमना भविष्यतीति से जहानामए'त्ति से इति अथशब्दार्थे अथशब्दश्च वाक्योपक्षेपार्थः, नामेति सम्भावनायाम्, एवंशब्दो वाक्यालङ्कारार्थः, 'उप्पलेति वा' उत्पलमिति वा, उत्पलादिपदानां चार्थभेदो वर्णादिभिर्लोकतोऽवसेयो, नवरं पुण्डरीकं-सितपद्मं 'पंकरएणं'ति पङ्क:-कर्दमः स एव रजः पद्मस्वरूपोपरञ्जनात् श्लक्ष्णावयवरूपत्वेन वा रेणुतुल्यत्वादिति, 'कामरएणं'ति कामः-शब्दो रूपं च स एव रजः 1. द्र. सू. 148 / / 2. द्र. सू. 149 / / 3. इतोऽग्रे मु. J मध्ये सतसहस्सपत्तेइ वा इति अधिकः पाठः दृश्यते / पु.प्रे. v नास्ति / V पाठान्तरे एष पाठः वर्तते / तत्र-पृ.६६ टिप्पणे "एप पाठः चिन्तनीयोऽस्ति प्रायः सहस्सपत्ते इत्येव पाठो दृश्यते / शतसहस्रपत्रं इति पदं विश्रुतं नास्ति // " इति / 4. JB खं. / नाप्राप्त० मु. // 5. अज्झोबंधज्झिहिइत्ति - JB ||