________________ सूत्र -101-108] परिव्राजकसामाचारी 165 113 - तेसिं णं परिव्वायगाणं कप्पड़ मागहए आढए जलस्स पडिग्गाहित्तए, से विय वहमाणए जोव णो अदिण्णे, से वि य सिणाइत्तए णो चेव णं हत्थ-पाय-चरु-चमस-पक्खालणट्ठाए पिबित्तए वा // 113 // ___114 - ते णं परिव्वायगा एयारूवेणं विहारेणं विहरमाणा बहूई वासाइं परियागं पाउणंति पाउणित्ता कालमासे कालं किच्चा उक्कोसेणं बंभलोए कप्पे देवत्ताए उववत्तारो भवंति / तहिं तेसिं गई तहिं तेसिं ठिई तहिं तेसिं उववाए पण्णत्ते / तेसि णं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! दससागरोवमाइं ठिती पण्णत्ता / सेसं ते चेव // 114 // ___ 115- तेणं कालेणं तेणं समएणं अंमडस्स परिवायगस्स सत्त अंतेवासिसया गिण्हकालसमयंसि जिट्ठामूलमासंसि गंगाए महानईए उभओकूलेणं कंपिल्लपुराओ नगराओ पुरिमतालनगरं संपट्ठिया विहाराए // 115 // [115] अथ ये चरकप्परिव्राजका ब्रह्मलोकं गतास्तदुपदर्शनेनाधिकृतार्थं समर्थयन्नाह'तेण'मित्यादि व्यक्तं, नवरं 'जेट्ठामूलमासंसित्ति ज्येष्ठा मूलं वा नक्षत्रं पौर्णमास्यां यत्र स्यात् स ज्येष्ठामूलो मासः, ज्येष्ठ इत्यर्थः // 115 / / / 116- तते णं तेसिं परिव्वायाणं तीसे अगामियाए छिन्नावाताए दीहमद्धाए अडवीए कंचि देसंतरमणुपत्ताणं समाणाणं से पुव्वगहिए उदए अणुपुव्वेणं परिभुज्जमाणे झीणे // 116 // [116] अगामियाए'त्ति अविद्यमानग्रामाया: 'छिन्नावाए'त्ति छिन्ना-व्यवच्छिन्नाः आपाता:-सार्थगोकुलादिसम्पाता यस्यां सा तथा तस्यां ‘दीहमद्धाए'त्ति दीर्घाध्वन दीर्घमार्गाया इत्यर्थः / / 116 / / 117- तए णं ते परिव्वाया झीणोदगा समाणा तण्हाए पारब्भमाणापारब्भमाणा उदगदातारमपस्समाणा अन्नमन्नं सदावेंति सद्दावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया ! अम्हं इमीसे अगामियाए छिन्नावाताए 1. द्र.सूत्र.१११ / / 2. द्र.सूत्र.८९ / / 3. अधुना उत्तरप्रदेशे फरुखाबादजिलामध्ये कंपिलपुरं मन्यते / / 4. अयोध्यायाः शाखनगरं पुरिमतालमिति आव. नि. 342 / / 5. छिण्णो०मु. // 6. पुप्रे. / समाणाणं-मु. V नास्ति / /