________________ 164 श्री औपपातिकसूत्रम् 109- 'तेसि णं परिव्वायाणं नो कप्पड़ गंथिम-वेढिम-पूरिम-संघाइमे चउव्विहे मल्ले धारेत्तए, नन्नत्थ एगेणं कन्नपूरएणं // 109 // [109] 'गंथिम-वेढिम-पूरिम-संघाइमे 'त्ति ग्रन्थिमं-ग्रन्थनेन निर्वृत्तं मालारूपं वेष्टिमंमालावेष्टननिर्वृत्तं पुष्पलम्बूसकादि पूरिमं-पूरणनिर्वृत्तं वंशशलाकाजालकपूरणमयमिति सङ्घातिमं-सङ्घातेन निर्वृत्तम् इतरेतरस्य नालप्रवेशनेन मल्लेत्ति-माल्यानि मालायां साधूनि तस्यै हितानि वेति पुष्पाणीत्यर्थः 'कण्णपूरएणं'ति कर्णपूरक:-पुष्पमयः कर्णाभरणविशेषः 110 - तेसि णं परिव्वायाणं नो कप्पइ अगलुएण वा, चंदणेण वा, कुंकुमेण वा गायं अणुलिंपित्तए, नन्नत्थ एगाए गंगामट्टियाए // 110 // 111- तेसि णं परिव्वायाणं कप्पइ मागहए पत्थए जलस्स पडिग्गाहित्तए से वि य वहमाणए नो चेव णं अवहमाणे, से वि य थिमिउदए नो चेव णं कद्दमोदए, से वि य बहुपसन्ने नो चेव णं अबहुपसन्ने, से वि य परिपूए नो चेव णं अपरिपूए, से वि य णं दिन्ने नो चेव णं अदिन्ने, से वि य पिबिइत्तए नो चेव णं हत्थ-पाद-चरु-चमस-पक्खालणट्ठयाए सिणाइत्तए वा // 111 // [111] मागहए पत्थए 'त्ति 2" दो असईओ पसई दोहिं पसईहिं सेइया होइ। चउसेइओ उ कुलओ चउकुलओ पत्थओ होइ // 1 // चउपत्थमाढयं तह चत्तारि य आढया भवे दोणो" . इत्यादिमानलक्षणलक्षितो मागधप्रस्थः, 'सेऽवि य वहमाणए'त्ति तदपि च जलं वहमानं-नद्यादिश्रोतोवर्ति व्याप्रियमाणं वा, 'थिमिओदए 'त्ति स्तिमितोदकं यस्याधः कर्दमो नास्ति 'बहुपसन्ने 'त्ति बहुप्रसन्नम्-अतिस्वच्छं ‘परिपूए'त्ति परिपूतं वस्त्रेण गालितं 'पिबित्तए'त्ति पातुं 'चरु-चमस'त्ति चरु:-स्थालीविशेषश्चमसो-दविकेति 12 / / 111 // 112 - तेसि णं परिव्वायगाणं कप्पइ मागहए अद्धाढए जलस्स पडिगाहेत्तए से वि य वहमाणए जाव णो अदिण्णे, से वि य हत्थ-पायचरु-चमस पक्खालणट्ठाए णो चेव णं पिबित्तए सिणाइत्तए वा // 112 // 1. एतेसि णं - पु. प्रे. / एवमग्रेऽपि / / 2. माल० J // 3. द्वे असती प्रसृतिः द्वाभ्यां प्रसृतिभ्यां सेतिका भवति / चतुःसेतिकस्तु कुलवश्चतुष्कुलवः प्रस्थो भवति / / 1 / / चतुष्प्रस्थमाढकं तथा चत्वारि आढकानि भवेद द्रोणः / / 4. पु.प्रे. V मध्ये सू.११२-११३ नास्ति / मु.मध्ये सू. 113 नास्ति / / 5. द्र. सू. 111 //