________________ सूत्र -97-100] परिव्राजकसामाचार्यादिः 161 'छंदे 'त्ति पद्यवचनलक्षणशास्त्रे 'निरुत्ते' त्ति शब्दनिरुक्तिप्रतिपादके 'जोइसामयणे 'त्ति ज्योतिषामयने-ज्योति:शास्त्रे अन्येषु च बहुषु 'बंभण्णएसु यत्ति ब्राह्मणकेषु च-वेदव्याख्यानरूपेषु ब्राह्मणसंबन्धिशास्त्रेष्वागमेषु वा, वाचनान्तरे ‘परिव्वायएसु य नएसु'त्ति परिव्राजकसम्बन्धिषु च नयेषु-न्यायेषु 'सुपरिनिट्ठिया यावि होत्थ'त्ति सुनिष्णाताश्चाप्यभूवन्निति।। 97 / / 98 - ते णं परिव्वाया दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणा, पण्णवेमाणा, परूवेमाणा विहरति, जण्णं अम्हं किंचि असुई भवति तण्णं उदएण य मट्टियाए य पक्खालियं समाणं सुई भवति / एवं खलु अम्हे चोक्खा चोक्खायारा सुई सुइसमायारा भवित्ता अभिसेयजलपूयप्पाणो अविग्घेणं सग्गं गमिस्सामो // 98 // [98] 'आघवेमाण'त्ति आख्यायन्त:-कथयन्तः ‘पण्णवेमाण'त्ति बोधयन्तः 'परूवेमाण'त्ति * उपपत्तिभिः स्थापयन्तः 'चोक्खा चोक्खायार'त्ति चोक्षाविमलदेहनेपथ्याः चोक्षाचारा-निरवद्यव्यवहाराः, किमुक्तं भवतीत्याह-'सुई सुइसमायर 'त्ति, 'अभिसेयजलपूयप्पाणो 'त्ति अभिषेकतो जलेन पूयत्ति-पवित्रित आत्मा यैस्ते तथा 'अविग्घेणं' विघ्नाभावेन / / 98 / / ___ 99 - तेसिं णं परिव्वायाणं णो कप्पइ अगडं वा, तलागं वा, नइं वा, वाविं वा, पोक्खरिणिं वा, दीहियं वा, गुंजालियं वा, सरं वा, सागरं वा ओगाहित्तए, नन्नत्थ अद्धाणगमणेणं // 99 // [99] 'अगडं वत्ति अवटं-कूपं वाविं वत्ति वापी-चतुरस्रजलाशयविशेष: 'पुक्खरिणी व'त्ति पुष्करिणी वर्तुलः स एव पुष्करयुक्तो वा 'दीहियं व'त्ति दीर्घिका-सारणी 'गुंजालियं व'त्ति गुञ्जालिका-वक्रसारणी सरसिं व'त्ति क्वचिदृश्यते तत्र महत्सरः सरसीत्युच्यते, 'नण्णत्थ अद्धाणगमणेणं 'ति न इति यो निषेधः सोऽन्यत्राध्वगमनादित्यर्थः,॥ 99 // . 100 - तेसि णं परिव्वायाणं नो कप्पड़ सगडं वा, रहं वा, जाणं वा, जुग्गं वा, गिल्लिं वा, थिल्लिं वा, पवहणं वा सीयं वा संदमाणियं वा दुरुहित्ता णं गच्छित्तए // 100 // १.०षामयने-खं. / / 2. ०बन्धेषु शास्त्रे० खं. // 3. सार० B | श्री औप. 21