________________ सूत्र -70.] राज्ञीनां प्रभुपार्श्वे आगमनम् 135 निग्गच्छंति निग्गच्छित्ता जेणेव पाडियक्कजाणाइं तेणेव उवागच्छंति, उवागच्छित्ता पाडियक्क-पाडियक्काई जत्ताभिमुहाई जुत्ताइं जाणाई दुरूहंति, दुरूहित्ता नियगपरियालसद्धि संपरिवुडाओ चंपं नयरिं मझमझेणं निग्गच्छंति, निग्गच्छित्ता, जेणेव पुन्नभद्दे चेइए तेणेव उवागच्छंति उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते छत्तादीए तित्थगरातिसेसे पासंति पासित्ता पाडियक्क-पाडियक्काइं जाणवाहणाई ठवेंति, ठवेत्ता जाणवाहणेहितो पच्चोरुभंति पच्चोरुभित्ता बहुहिं खुज्जाहिं जाव परिक्खित्ताओ जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता समणं भगवं महावीरं पंचविहेणं अभिगमणेणं अभिगच्छंति तं जहा- सचित्ताणं दव्वाणं विओसरणयाए अचित्ताणं दव्वाणं अविओसरणयाए विणओणयाए गायलट्ठिए चक्खुफासे अंजलिपग्गहेणं मणसो एगत्तीभावकरणेणं जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता समणं भगवं महावीरं तिक्त्तो आयाहिणपयाहिणं करेंति, करेत्ता वंदति नमसंति, वंदित्ता नमंसित्ता कूणियं रायं पुरओ कट्टु ठितियाओ चेव सपरिवाराओA सुस्सूसमाणीओ नमंसमाणीओA अभिमुहाओ विणएणं पंजलिकडाओ पज्जुवासंति // 70 // . . अथाधिकृतवाचना 'खुज्जाहिं'ति कुब्जिकाभिः 'चेलाहिं', ति चेटिकाभिः अनार्यदेशोत्पन्नाभिर्वा युक्ता इति गम्यं, 'वामणीर्हि' अत्यन्तहस्वदेहाभिः ह्रस्वोन्नतहृदयकोष्ठाभिर्वा 'वडभियाहिं'ति वटभिकाभिर्वक्राध:कायाभिः 'बब्बरीहिंति बर्बराभिधानानार्यदेशोत्पन्नाभिः, एवमन्यान्यपि षोडश पदानि, 'नाणादेसीहिं' नानाजनपदजाताभिः, 'विदेशपरिमंडियाहिं' विदेशः परिमण्डितो यकाभिस्तास्तथा 'विदेसपरिपिडियाहिं'ति वाचनान्तरं, तत्र विदेशे परिपिण्डिता-मिलिता यास्तास्तथा ताभिः, इंगिय-चिंतिय-पत्थिय-वियाणियाहिं' इङ्गितेनचेष्टितेन चिन्तितं प्रार्थितं च वस्तु जानन्ति यास्तास्तथा, पाठान्तरे 'इंगिय-चिंतिय-पत्थियमणोगतवियाणियाहिं' इङ्गितेन चिन्तितेन प्रार्थितेन मनोगते-मनसि वर्तमाने 1. AA चिह्नद्वयमध्यवर्तिपाठः पु.प्रे. [ अस्ति // 2. खं. / चिन्तितप्रार्थितमनो 0 / चिन्तितप्रार्थिते - मु.॥