________________ 36 श्री औपपातिकसूत्रम् अत्यन्तनिगूढे मांसलत्वादनुन्नते जानुनी-अष्ठीवती यस्य स तथा / 'एणी-कुरुविंद-वत्तवट्टाणुपुव्व-जंघे' एणी-हरिणी तस्या इव कुरुविन्दः-तृणविशेष: वत्रं च-सूत्रवलनकं ते इव च वृत्ते-वर्तुले आनुपूर्वेण तनुकतनुके चेति गम्यं, जो-प्रसृते यस्य स तथा, अन्ये त्वाहुः-एण्यः-स्नायवः कुरुविन्दा-कुटिलकाभिधानो रोगविशेषः ताभिस्त्यक्ते, शेषं तथैव / 'संठिय-सुसिलिट्ठ-गूढ-गोप्फे' संस्थितौ-संस्थानविशेषवन्तौ सुश्लिष्टौ-सुघटनौ गूढौमांसलत्वादनुपलक्ष्यौ गुल्फौ-पादमणिबन्धौ यस्य स तथा / 'सुपइट्ठिय-कुम्म-चारुचलणे' सुप्रतिष्ठितौ-शुभप्रतिष्ठौ कूर्मवत्-कच्छपवच्चारू-उन्नतत्वेन शोभनौ चलनौ-पादौ यस्य स तथा / 'अणुपुव्वसुसंहयंगुलीए' आनुपूर्वेण-क्रमेण वर्द्धमाना हीयमाना वा इति गम्यं, सुसंहता-सुष्ठे अविरला अङ्गल्यः-पादाग्राऽवयवा यस्य स तथा, 'अणुपुव्वसुसाहय-पीवरंगुलीए'त्ति क्वचिद् दृश्यते / 'उन्नततणु-तंब-निद्धणक्खे' उन्नता-अनिम्नाः तनवः-प्रतलाः ताम्रा-अरुणाः स्निग्धाः-कान्ता नखा:-पादाङ्गुल्यवयवा यस्य स तथा / 'रत्तुप्पलपत्तमउयसुकुमालकोमलतले' रक्तं-लोहितमुत्पलपत्रवत्-कमलदलवन्मृदुकम्अस्तब्धं सुकुमाराणां मध्ये कोमलं च तलं पादतलं यस्य स तथा / 'अट्ठसहस्सवरपुरिसलक्खणधरे 'त्ति व्याख्यातमेव / वाचनान्तरेऽधीयते-'नग-नगरमगर-सागर-चक्कंक-वरंक-मंगलंकियच्चलणे' नगः-पर्वतो नगरं-पत्तनं मकरोजलचरविशेषः सागरः-समुद्रः चक्र-रथाङ्गम् एतान्येवाङ्कानि-लक्षणानि वराङ्काश्चनगादिव्यतिरिक्तप्रधानलक्षणानि मङ्गलानि च-स्वस्तिकादीनीति द्वन्द्वः, तैरङ्कितौ चलनौ यस्य स तथा / 'विसिट्ठरूवे'त्ति व्यक्तम् / 'हुयवह-निख़्म-जलिय-तडिततडियतरुणरविकिरण-सरिस-तेए' हुतवहस्य निर्धूमं यद् ज्वलितं तस्य तटिततडितश्चविस्तारितविद्युतः तरुणरविकिरणानां च-अभिनवादित्यकराणां सदृशं-समं तेजः-प्रभा यस्य स तथा / 'अणासवे' प्राणातिपातादिरहितः / 'अममे' ममेतिशब्दरहितः, निर्लोभत्वात् / अकिंचणे, छिन्नसोए, निरुवलेवे, ववगय-पेम्म-राग-दोस-मोहे निग्गंथस्स 'अकिंचणे' निर्द्रव्यः, परिग्रहसंज्ञारहितत्वात् / 'छिन्नसोए' छिन्नश्रोता: त्रुटितभवप्रवाहः, छिनशोको वा / 'निरुवलेवे' द्रव्यतो निर्मलदेहो, भावतस्तु कर्मबन्धहेतुलक्षणोपलेपरहितः / पूर्वोक्तमेव विशेषेणाह-ववगय-पेम्म-राग-दोस-मोहे' व्यपगतं-नष्टं प्रेम च१. B खं. / तनुके चेति-मु. नास्ति // 2. कुटुलिका० खं. B // 3. ०ष्ठु विरला-B // 4. सुकुमालानां-खं. // 5. खं. / च तलं-मु. नास्ति // 6. खं.। मङ्गलादीनि-मु. / / 7. B | तटितटतडितस्य-खं. / तडितडितश्च-मु. //