________________ 71 सूत्र . - 38-40 ] अभ्यन्तरतपःस्वरूपम् से किं तं दसणविणए ? दंसणविणए दुविहे पण्णत्ते, तं जहा- सुस्सूसणाविणए य अणच्चासायणाविणए य / से किं तं सुस्सूसणाविणए? सुस्सूसणाविणए अणेगविहे पण्णत्ते, तं जहा-अब्भुटाणे इ वा, आसणाभिग्गहे ति वा, आसणप्पयाणं ति वा, सक्कारे इ वा, सम्माणे इ वा, कितिकम्मे ति वा, अंजलिपग्गहे ति वा, एतस्स अभिगच्छणया, ठितस्स पज्जुवासणया, गच्छंतस्स पडिसंसाहणया / से तं सुस्सूसणाविणए। से किं तं अणच्चासायणाविणए ? अणच्चासायणाविणए पणतालीसविहे पण्णत्ते, तं जहा-अरहंताणं अणच्चासायणा, अरहंतपण्णत्तस्स धम्मस्स अणच्चासायणया, आयरियाणं अणच्चासायणया एवं उवज्झा-याणं, थेराणं, कुलस्स, गणस्स, संघस्स, किरियाणं, संभोगियस्स आभिणि-बोहियनाणस्स जाव केवलनाणस्स (15), एएसिं चेव भत्ति-बहुमाणे (30), एतेसिं चेव वण्णसंजलणया (45), से तं अणच्चासायणाविणए / से तं दंसणविणए / से किं तं चरित्तविणए ? चरित्तविणए पंचविहे पण्णत्ते, तं जहासामाइयचरित्तविणए, छेओवट्ठावणियचरित्तविणए, परिहारविद्धिचरित्तविणए, सुहुमसंपरायचरित्तविणए, अहक्खायचरित्तविणए / से तं चरित्तविणए। से किं तं मणविणए ? मणविणए दुविहे पण्णत्ते , तं जहा• पसत्थमणविणए, अपसत्थमणविणए य, से किं तं अपसत्थमणविणए ? अपसत्थमणविणए जे य मणे सावज्जे, सकिरिए, सकक्कसे कडुए, निठुरे, फरुसे, अण्हयकरे, छेयकरे, भेयकरे, परितावणकरे, उद्दवणकरे, भूओवघातिए, तहप्पगारं मणं नो पधारिज्जा / से तं अपसत्थमणोविणए। से किं तं पसत्थमणविणए ? पसत्थमणविणए तं चेव पसत्थं अव्वं एवं चेव वइविणओ वि एतेहिं पएहिं चेव नेयव्यो / से तं वइविणए / / ____ [40] 'आसणाभिग्गहेइ वत्ति यत्र यत्रोपवेष्टुमिच्छति तत्र तत्रासननयनं, 'आसणप्पयाणं 'त्ति आसनदानमात्रमेवेति / 'किरियाणं'ति क्रियावादिनां 'संभोइयस्स'त्ति एकसामाचारिकताया इति / - 1. मणो-मु. / माणं-J // 2. एएसिं-B ||