________________ सूत्र -171-175 ] केवलिसमुद्धातस्वरूपादिः 197 सन्मिश्रं यदादारिकेण तदाहारकमिश्रं तच्च तच्छरीरं चेति, शेषं तथैव, अयं चाहास्कौदारिकयोर्युगपद्व्यापाररूपः, स च कृताहारकस्य तत्त्यागेनौदारिकं गृह्णतो भवतीति, 'कम्मगसरीरकायजोगं'ति प्राग्वत् अयं चापान्तरालगतौ केवलिसमुद्घाते वा स्यादिति, 'पढमट्ठमेसु समएसु' इत्यादेरयमभिप्रायः-जीवप्रदेशानां दण्डतया प्रक्षेपे संहारे च प्रथमाष्टमसमययोरौदारिककायव्यापारादौदारिककाययोग एव, द्वितीय-षष्ठ-सप्तमसमयेषु पुनः प्रदेशानां प्रक्षेप-संहारयोरौदारिके तस्माच्च बहि: कार्मणे वीर्यपरिस्पन्दादौदारिककार्मणमिश्रः तृतीय-चतुर्थपञ्चमेषु तु बहिरौदारिकात्कार्मणकायव्यापारादसहायः कार्मणयोग एव, तन्मात्रचेष्टनाद्, इह च यद्यपि मन्थकरणे कपाटन्यायेनौदारिकस्यापि व्यापारः सम्भाव्यते तथाऽपीत एव वचनादसौ कथञ्चिन्नास्तीति मन्तव्यमिति // 176 // . 177 - से णं भंते ! तहा समुग्घायगते सिज्झइ बुज्झइ मुच्चइ परिणेव्वाइ सव्वदुक्खाणमंतं करेइ ? णो इणढे समढे / से णं तओ पडिनियत्तति, तओ पडिनियत्तिता इहमागच्छति इहमागच्छित्ता तओ पच्छा मणजोगं पि जुंजइ वयजोगं पि जुंजइ, कायजोगं पि जुंजइ // 177 // 178 - मणजोगं जुंजमाणे किं सच्चमणजोगं जुंजइ ? मोसमणजोगं जुंजइ? सच्चामोसमणजोगं जुंजइ? असच्चामोसमणजोगं जुंजइ ? गोयमा ! सच्चमणजोगं जुंजइ णो मोसमणजोगं जुंजइ नो सच्चामोसमणजोगं जुंजइ, असच्चामोसमणजोगं पि जुंजइ // 178 // .. [178] 'सच्चमणजोगं जुंजइ, असच्चामोसमणजोगं पि जुंजइ'त्ति मन:पर्यायज्ञानिना अनुत्तरसुरेण वा मनसा पृष्टो मनसैव 'अस्ति जीव' ‘एवं कुवि'त्यादिकमुत्तरं यच्छन् / / 178 / / 179 - वयजोगं जुंजमाणे किं सच्चवइजोगं जुंजइ ? मोसवइजोगं जुंजइ ? सच्चामोसवइजोगं जुंजइ? असच्चामोसवइजोगं जुंजइ ? गोयमा ! सच्चवइजोगं जुंजइ, णो मोसवइजोगं झुंजइ, णो सच्चामोसवइजोगं जुंजइ, असच्चामोसवइजोगं पि जुंजइ // 179 // ___ [179] 'सच्चवइजोगं'ति जीवादिपदार्थान् प्ररूपयन् 'असच्चामोसवइजोगं'ति आमन्त्रणादिष्विति, समुद्घातान्निवृत्तश्चान्तर्मुहूर्तेन योगनिरोधं करोति 22 // 179 / / 1. JB खं. / शेषस्तथैव-मु. / / 2. B मु. / ०काय० - J खं. नास्ति // 3-4 खं. / 0 मोसा०मु. //