Book Title: Acharang Sutra Dipika Pratham Shrutskandh
Author(s): Ajitdevsuri
Publisher: Jinshasan Aradhana Trust
Catalog link: https://jainqq.org/explore/600366/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ // namo नमः श्री गुरुप्रेमसूरये ॥ श्री चन्द्रगच्छीयाचार्याजितदेवसूरिविरचिता श्रीआचाराङ्गसूत्रदीपिका 26 - आगमप्रकाशनमाला (प्रथम श्रुतस्कन्धः) -: प्रकाशक :श्री जिनशासन आराधना ट्रस्ट 7, श्रीजो भोईवाडो, भुलेश्वर, मुंबई - 400 002 वीर संवत 2517 विक्रम संवत 2047 मूल्य रू.60 CONST XXNX XXXDXXXTXXTEXTXX ANAXXX XXTRICK Page #2 -------------------------------------------------------------------------- ________________ प्राप्ति स्थान (1) श्री जिनशासन आराधना ट्रस्ट (3) श्री जिनशासन आराधना ट्रस्ट 7, त्रीजो भोईवाडो, c/o.sumatilAla उत्तमचंद भुलेश्वर, मुंबई-2. भारतीया महेतानो पाडो, गोळशेरी, पाटण. (u.gu.) (2) मुळीबेन अंबालाल रतनचंद (4) c/o. दिपक अरवींदलाल गांधी जैन धर्मशाळा घी कांटा, वडफळीया, रावपुरा, स्टेशन रोड, वीरमगाम. वडोदरा-30 1. मुद्रा : हमदीप प्रीन्टर्स, प्रताप रोड, रावपुरा, वडोदरा - 30 01 दिव्य कृपा : पूज्यपाद सिद्धांतमहोदधि सुविशाळ गच्छाधिपति आचार्य देव श्रीमद् विजय प्रेमसूरीश्वरजी महाराजा. शुभाशीष : वर्धमानतपोनिधि, गच्छाधिपति आचार्यदेव श्रीमद् विजय भुवनभानुसूरीश्वरजी महाराजा. प्रेरणा मार्गदर्शन : पूज्यपाद समतानीधि पंन्यासजी श्री पवविजयजी गणिवर्यना शिख्य पूज्यपाद आचार्यदेव श्रीमद् विजय हेमचंद्रसूरि म. सा. Page #3 -------------------------------------------------------------------------- ________________ प्रकाशकीय महावीर प्रभुना मुखेथी त्रिपदीने मेळवीने पांचमा गणधरश्री सुधर्मास्वामीए रचेल द्वादशांगीनुं प्रथम अंग आचारांग सूत्र छे. आ सूत्र पर शीलाट्टाचार्ये रचेल विस्तृत वृत्ति छे. बाळजीवोने समजवा माटे सरळ भाषामां आ दिपिकानी रचना श्रीचंद्रगच्छना पू. आचार्यश्री महेश्वरसूरिना पट्टधर पू. अजितदेवसूरि महाराजाए सत्तरमां सैकामां रचेल छे. पूज्य आचार्यदेव श्रीमद् विजयकुमुदचंद्रसूरि महाराजाए, आ ग्रंथनुं संपादन करी वर्षो पूर्वे लींच निवासी श्रेष्टिवर्यश्री पोपटलाल केवळदासनी आर्थिक सहायथी पंन्यासथी मणिविजयजी गणिवर ग्रंथमाळा तरफथी प्रकाशित करावेल. आ प्रसंगे अमे तेओश्री प्रत्ये तथा संस्था प्रत्ये कृतज्ञतानो भाव प्रगट करीए छीए. पू. जिनसूरि कृत आचारांग दिपिकाना संपादननुं कार्य पण चालु छे. जे टुंक समयमां बे भागमां प्रकाशन करवा धारणा योगोवहनादिथी अधिकारी बनेल पूज्यो आ ग्रंथनो स्वाध्याय करी अमने लाभ आपे तेवी प्रार्थना. तथा श्रुताधिष्ठायिका सरस्वती देवी पण श्रुतभक्तिना कार्यने निर्विघ्न पार करवानी शक्ति आपे तेवी नम्र प्रार्थना.... ली. श्री जिनशासन आराधना द्रस्ट वती ट्रस्टीओ ज चंद्रकुमार बाबुभाई जरीवाळा. * ललितभाई रतनचंद कोठारी ज नविनचंद्र भगवानदास शाह ज पुंडरीकभाई अंबालाल शाह Page #4 -------------------------------------------------------------------------- ________________ द्रव्य सहायक श्रीआचारांग दीपिकाना प्रकाशननो संपूर्ण लाभ महाराष्ट्र केसरी वैराग्य वारिधि आचार्यदेव श्रीमद् विजय यशोदेवसूरीश्वरजी महाराजना पट्टधर प्रशान्तमूर्ति आचार्यदेव श्रीमद् विजय धनपाळसूरीश्वरजी महाराजाना आज्ञावतनी बालब्रह्मचारीणी, प्रात: स्मरणीय स्वपूज्य प्रवर्तीनि श्री रंजनश्रीजी महाराज साहेबना शिष्या परम विनेया परमोपकारी पू. साध्वीजीश्री वसंतप्रभाश्री म. सा. आदिठाणा 16ना यशस्वी चातुर्मासमां थयेल ज्ञानखातानी उपजमांथी "श्री जैन छे. मूर्तिपूजक संघ निपाणी" ना आराधक भाई-बहेनो तरफथी लेवामां आवेल छे. ज्ञाननीधिना सदुपयोग माटे ट्रस्टीओ धन्यवादने पात्र छे. ली. श्री जिनशासन आराधना ट्रस्ट मृतसमुद्वारक भाणबाई नानजीभाई गडा Page #5 -------------------------------------------------------------------------- ________________ नमो नम: झी गुमसुरये श्रीचन्द्रगच्छीयाचार्यमहेश्वरसूरिपट्टधराजितदेवसरिविरचिता श्रीआचाराङ्गसूत्रदीपिका काम्न्ग्ग्लादि। वर्द्धमानजिनो जीयाद, भव्यानां वृद्धिदोनिशम् । बुद्धिवृद्धिकरोऽस्माकं भूयात् त्रैलोक्य्पान्न्ः॥1॥ श्रीआचारांगसूत्रस्य, बृहृवृत्तिः स्विस्त्रा। दुर्विगाहाऽल्पवुद्धीनां, क्रियते तेन दीपिका ॥ 2 ॥ अत्रेह द्वादशानामंगाना मध्ये प्रथमाझं श्रीआचाराङ्गं, यतो ज्ञानाचारादीनां मोक्षाङ्गभूतानामिह प्ररूपणादाचाराङ्गम् । है तस्य हि द्वौ श्रुतस्कंधौ, प्रथमश्रुतस्कंधे नवाऽध्ययनानि, द्वितीयश्रुतस्कंधे एकोनविंशत्यध्ययनानि ! दर प्रथमश्रुतस्कंधे नवाऽध्ययनात्मके प्रथमं शत्रपरिबाध्ययनं जीवसंयम इत्युच्यते, जीवेषु संयमः जीवसंयमः, यता-जीचो छक्कायपरूवणा Page #6 -------------------------------------------------------------------------- ________________ बाचाराङ्ग दीपिका ॥ 2 ॥ य तेसिं वत्ण बंधोति । विरईए अहिगारो सत्यपरिण्णाए नाय हो ॥ 1 ॥ नवाऽध्ययनानि आचाररूपाणि, शेषाण्या चाराग्राणि । यतः - अंगाण प किं सारो ?, आयारो तस्स किं हवै सारो 1 / अणुओगत्थो सारो, तस्सवि अ परूवणा सारो ॥ 1 ॥ सारो परूवणाए चरणं, तस्सवि य होइ णिवाणं । णिवाणस्य सारो अन्डाबाहं जिणा विंति ॥ 2 ॥ तस्यादिमं सूत्रम्- " सुअं मे आउसंतेणं भगवया एवमक्खायं, इहमेगेसि णो सण्णा भवै, तंजहा - पुरत्थिमाओ वा दिसाओ आगओ अहमंसि, दाहिणाओ वा दिसाओ आगओ अहमंसि, पञ्चत्थिमाओ वा दिसाओ आगओ अहमंसि, उत्तराओ वा दिसाओ आगओ अहमंसि, उद्दाओ वा दिसाओ आगओ अहमंसि अहे दिसाओ वा आगओ अहमंसि, अण्णयरीओ वा दिसाओ अणुदिसाओ वा आगओ अहमंसि एवमेगेसि णो णातं भवति " 'सुअं मे आउसंतेणं' चि-तत्र भगवान् श्रीसुधम्र्मास्वामी जम्बुस्वामिनं प्रतीदमाचष्टे । यथा 'मेत्ति' मया श्रुतमवधारितं कर्णाभ्यामित्यनेन स्वबुद्धेरौदासिन्यं दर्शितम् । किंभूतेन भगवता ? मया - आउसंतेणति - आयुष्मता, था शिष्य संबुद्धौ हे आयुष्मन्- चिरंजीविन् । अथवा मयेति आमृशता भगवच्चरणारविन्दं इत्यनेन विनय आवेदितो भवति । अथवा आवसता वा समीपे इत्यनेन गुरुकुलबासः प्रतिपादितः, भगवतैवमाख्यातं -कथितम् । इह अस्मिन्नध्ययने इह अस्मिन् संसारे 'एगेसिति' - एकेषां ज्ञानावरणाद्यावृतानां प्राणिनां नो संज्ञा भवति - सम्यग् ज्ञानं संज्ञा स्मृतिश्वबोधः सा नोपजायते । अत्र ज्ञानसंज्ञाघिकारः, प्रतिषिद्धसंज्ञाविशेषावगमार्थमाह-' तं जहत्ति ' तद्यथेतिप्रतिज्ञातार्थोदाहरणं दिशति । व्यपदिशति द्रव्यभागमिति दिक्, पूर्वस्या दिन आगतोऽहमस्मि एवं दक्षिणस्या वा अत्र वाशब्दो विकल्पार्थे, 'अनयरिओ दिसाओ वा अणुदिसाओ अध्ययनं-1 उद्देश्रो- 1 आत्म परलोकसिद्धिः । ॥ 2 ॥ Page #7 -------------------------------------------------------------------------- ________________ // 3 // nel प्रज्ञापका दिदिशा निरूप्न्न्म्। वा आगओ अहमसि' इत्यनेन दिग्ग्रहणात् प्रज्ञापकदिशश्चतसा पूर्वादिका ऊर्धाऽधोदिशौ चरिगृह्यन्ते, अनुदिग्ग्रहणाच विदिशो द्वादश 12, तत्र दिशश्चतम्रो 4 विदिशश्चतस्रः 4 तासामन्तरा अष्टौ अपरा विदिशा, एवं पोडश दिशः, ऊर्जाऽवो दे दिशौ च एवं प्रज्ञापकदिशोऽष्टादश परिगृहीताः । एवमष्टादश मापदिशोऽप्यत्र ग्राह्याः। अथ भावदिशां परिज्ञानाय नियुक्तिगाधामाहमथुआ काया तिरिआ तहग्गबीया य चौकगा चौरो । देवा नेरइया वा, अट्ठारस हुंति भावदिसा ॥ 1 ॥ व्याख्या-मनुष्याश्चतुर्भेदाः, तद्यथा-कर्मभूमिजाः अकर्मभूमिजाः, अंतरद्वीपजाः स्म्मूर्छ्जाः। कायाः पृथिव्यप्लेजोवायवश्चत्वारः 1 तिर्यचो द्वीन्द्रियाः त्रीन्द्रियाः (चतुरिन्द्रियाः पश्चेन्द्रियाः), तथाऽअमूलस्कन्धपर्वबीजाश्चत्वार एव, एताः पोडच दिश:16 / एतासां मध्ये देव-nArakaprakSepAda'STAdaza 18 / एभिर्भावैर्भवगता जीवो व्यपदिश्यते इति bhAvadiga'STAdaza मेदेति । तत्राऽसमिनां नैषोऽवबोधोऽस्ति, सचिनामपि केषाश्चिद् भवति, यथाऽहं मनुष्या दिशः समागत इहेति । एवमेगेसिं णो णायं भवतिचि-एवमनेन प्रकारेण दिग्विदिगागमनं नैकेषां विदितं भवतीत्यर्थः । नियुक्तिकृदाहकेसिंचि णाणसंण्णा अस्थि केसिंचि नत्थि जीवाणं । कोऽहं परम्मि लोए आसी कयरा दिसाओ वा ॥ 1 ॥ व्याख्या-केषाश्चिजीवानां ज्ञानावरणीयक्षयोपशमवतां ज्ञानसंज्ञाऽस्ति, केषांचित् तदावृतिमतां न भवतीति । यादृशी IF संज्ञा न भवति तां दर्शयति-कोऽहं परस्मिन् भवे मनुष्यादिरासं, अनेन मावदिगुणाचा । कतरस्या वा दिशः समायात 5 इत्यनेन तु प्रज्ञापकदिग् गृहीता । यथा कश्चिबरो मदिराघूर्णितलोचनोऽव्यक्तमनाः अविज्ञातरध्यापतितः छ-कृष्टश्व ACAAEX पति को जानावरणीयश्या जीवाणं मनं केला वाद यथाऽई मन ॥ 3 ॥ Page #8 -------------------------------------------------------------------------- ________________ वाचाराङ्गएषदीपिका ॥ 4 ॥ KASARAN गणावलिझमानवदनो गृहानीतो मदात्यये न जानाति कुतोऽहमागत इति, तथा प्रकृतो मनुष्यादिरपीति मावार्थः । न ma0-1 केवलमेव संज्ञा नास्ति, अपरापि नास्तीति सूत्रकृदाह u0-1 " अस्थि मे आया उववाइए नस्थि से आया उववाइए के अहं आसी ? के वा इओ चुओ इह पेचा भविस्सामि ?" पूर्वा 'अस्थि मे आयत्ति' व्याख्या-अस्ति विद्यते ममाऽस्य शरीरस्यान्तर्वी आत्मा जीवोऽस्ति, स किंभूतः 1 औप- परजन्मपातिकः-उपपातो भवान्तरसंक्रान्तिस्तत्र भव औपपातिक इत्यनेन संसारिणः स्वरूपं दर्शयति, स एवंभूत आत्मा ममाऽस्ति ज्ञानाज्ञाननास्तीति चैवंभूता संज्ञा केषांचिदज्ञानावष्टब्धचेतसां न जायते । तथा कोऽहं नारकतिर्यग्मनुष्यादिरासं पूर्वजन्मनि, को वा लामावामावदेवादिरितो मनुष्यादर्जन्मतश्युतो-विनष्ट इह संसारे-प्रेत्य-जन्मान्तरे भविष्यामि-उत्पत्स्ये इत्येषा च संज्ञा न भवतीति । इहमेगेसिं णो णायं इत्यनेन केषांचिदेव संज्ञानिषेधात् केषांचित्तु भवतीत्युक्तं भवति, तत्र सामान्यसंज्ञायाः प्रतिप्राणिप्रसिद्धत्वात् तत्कारणपरिज्ञानस्येहाऽकिश्चित्करत्वाद्, विशिष्टसंज्ञायास्तु केषांचिदेव भावाद् विशिष्टसंज्ञायाः कारणं सूत्रकद्दर्शयितुमाह " से जं पुण जाणेजा [ सोऽहं ] सह सम्मयाए परवागरणेणं अण्णेसि वा अंतिए सोचा, तंजहा-पुरित्थमाओ वा दिसाओ आगो अहमंसि, जाव अनयरीओ दिसाओ अणुदिसाओ वा आगओ अमंसि एवमेगेसि ज णायं भवति अस्थि मे आया एखवाइए जो इमाओ दिसाओ वा अणुदिसाओ वा अणुसंचरै, समाओवि दिसाओ सब्वाओ अणुदिसाओ, सोहं " सेजत्ति-स इति प्राग् निरूपितो विशिष्टक्षयोपशमादिमान् , यदिति-प्राग्निर्दिष्टं दिग्विदिगागमनं, तथा कोऽहमभूवमतीतजन्मनि देवादिः, कोऽहंत्य देवादिर्भविष्यानीति परामृश्यते, jAnIyAda'vagacchet / इदमुक्तं भवति-न कश्चिदनादौ FU ॥ 4 ॥ RECASSAGE सूच्न्म्। Page #9 -------------------------------------------------------------------------- ________________ आत्मगुरु निरूपण RECENSARKARIES संस्तौ पर्यटनसुमान् दिगागमनादिकं जानीयात् , यः पुनर्जानीयात् स एवाऽहं । 'सहसम्मत्ति'-सन्मत्या, कश्चिजानीते, आत्मना सह सदा या सन्मतिर्वर्तते त्या सन्मत्या, सन्मतिश्चतुर्दा-अवधिमनःपर्यायकेवलज्ञानजातिस्मरणमेदात् । कधिच परः तीर्थकृत् सर्वज्ञस्तस्य व्याकरणमुपदेशस्तेन जीवांस्तद्मदांश्च पृथिव्यादीन् गत्यागती च जानाति । अपरः पुनरन्येषातीर्थकरण्यतिरिक्तानामतिशयज्ञानिनामन्तिके जानाति, यच्च जानाति तत्सूत्रावयवेन दर्शयति-तद्यथा-पूर्वस्या दिश आगतोऽहमस्मि, एवं दक्षिणस्याः पश्चिमाया उत्तरस्या उर्ध्वदिशोऽधोदिशोऽन्यतरस्या वा दिशोऽनुदिशो वाऽऽगतोऽहमस्मि, इत्येवमेकेषां विशिष्टक्षयोपशमादिमतां तीर्थकराऽन्यातिशयज्ञानिबोधितानां च ज्ञातं भवति । तथा प्रतिविशिष्टदिगागमनपरिज्ञानानन्तरमेतेषां तदपि ज्ञातं भवति, यथाऽस्ति मे शरीरकस्याधिष्ठाता ज्ञानदर्शनोपयोगलक्षणः, उपपादको-भवान्तरसंक्रान्तिभाग असईगतो भोक्ता मूर्तिरहितोऽविनाशी शरीरमानन्यापीत्यादिगुणवान् आत्मेति । तथाऽस्ति च ममाऽऽत्मा योऽमुष्या दिशोऽनुदिशश्च सकाशादनुसंचरति । एवं सर्वस्याश्चानुदिशोऽनुसंचरतीति सोऽहं-स एवाऽहमित्यर्थः । अनेन च पूर्वाद्याः प्रज्ञापकदिशः सर्वा गृहीताः, मावदिशश्चेति । सहसम्मत्यादिपरिज्ञाने सुखप्रतिपत्त्यर्थ त्रयो दृष्टान्ताः प्रदर्श्यन्तेसम्मत्या जानीते वरकलचीरीवत् श्रेयांस-करकण्डु-द्विमुख-नमिराजप्रभृतयः, परव्याकरणे विदमुदाहरणं-चिरसंसिट्ठोऽसि मे गोयमा चिरपरिचिओऽसि मे गोयमा, अथवा मेघकुमारवत । अन्यश्रवणे त्विदमुदाहरणं-श्रीमल्लिस्वामिना षण्णां राज्ञां विवाहार्थागतानां प्रतिबोषो द्त्त्ः। एभिदृष्टान्तरयमात्मा गत्यागतिविशेष जानीते, विशिष्टदिग्विदिमागमनं चेति भावार्थ्ः। द्रव्यार्थतया नित्यं पर्यायार्थतयाऽनित्यमिति, स परमार्थतयाऽऽत्मवादीति वकदर्शयति CER Page #10 -------------------------------------------------------------------------- ________________ खदीपिका " से बायावादी लोगावादी कम्मावादी किरियावादी है a- 11 'से आयावादी 'ति व्याख्या-से इति य एवं भ्रान्तः प्राग्नारकादिभावदिक्षु अमूर्चादिगुणोपेतं सर्वव्यापकलक्षणमात्मानं आत्मवाजानाति, स एवंभूत आत्मवादीति-आत्मानं वदितुं शीलमस्येत्यात्मवादी । यो विपरीतं मनुते नास्त्यात्मेति नास्तिकः । दित्वादिय एवाऽऽत्मवादी, स लोका-पद्दजीवनिकायरूपस्तं वदितुं शीलमस्येति लोकवादी, इत्यनेनाऽद्वैतवादिमतमपाकृतं, आत्मबहु सिद्धिः। त्वमङ्गीकृतम् । अथवा लोकश्चतुर्दशरज्वात्मकः प्राणिगणो वा तत्रापतितुं शीलमस्येति । अनेन च विशिष्टाकाशखण्डस्य लोकसंज्ञा वेदिता । तत्र च जीवास्तिकायस्य संभवेन जीवानां गमनागमनमावेदितम् । य एवाऽऽत्मवादी लोकवादी च स एव कर्मवादी, कर्म-ज्ञानावरणीयादि, तद् वदितुं शीलमस्येति, प्राणिनो हि मिथ्यात्वादिसप्तपश्चाशद्धेतुभिः कर्मा. ण्याददते, पश्चाचासु विरूपरूपासु योनिघृत्पद्यन्ते, अनेन कालवादिनो निरस्ताः । य एव कर्मवादी स एव क्रियावादी, योगनिमित्तं (कर्म) बध्यते योगश्च व्यापारः स च क्रियारूपोऽतः कर्मणः कार्यभूतस्य वदनात् क्रियावादी । क्रियायाश्च कर्मनिमित्तत्वमागमे, यत:-'जाव णं मंते ! एस जीवे सया समियं एयै वेयै चलति फन्दति घट्टति तिप्पति जाव तं । तं मात्र परिणमति ताव च णं अट्ठविहबंधए वा सत्तविहबंधए वा छबिहबंधए वा एगविहबंधए वा णो णं अबंधएत्ति', एवं य एव कर्मवादी स एव क्रियावादी, अनेन सांख्याऽभिमतमात्मनोऽक्रियावादित्वं निरस्तं भवति । साम्प्रतं त्रिकालस्पर्शिना । मतिज्ञानेनैव तद्भवे एवात्मनः क्रियायात्रिकालगोचरतां दर्शयति अकरिस्सं च अहं काराविसं पाहं करबो आवि समणुन्ने भघिस्सामि" ARCHAS Page #11 -------------------------------------------------------------------------- ________________ // 7 // ' अकरिस्सं 'ति vyA0 - इह त्रिकालापेक्षया कृतकारितानुमतिभिर्नव विकल्पाः संभवन्ति, ते चामी - अहमकार्ष 1 अचीकरमहं 2 कुर्वन्तमन्यमन्वज्ञासिषमहं 3, करोमि 1 कारयामि 2 अनुजानाम्यहं 3 करिष्याम्यहं 1 कारयिष्याम्यहं 2 कुर्वन्तमन्यमनुज्ञास्याम्यहं, एते 9 नव मनोवाक्कायैः चिन्त्यमाना 27 मेदा भवन्ति । अकार्षमहमित्यनेन विशिष्टक्रियापरिणतिरूप आत्माऽभिहितः, ततश्च स एवाऽहं मयाऽस्य देहादेः पूर्वं यौवनावस्थायामिन्द्रियवशगेन विषयविमोहितान्धचेतसा तचदस् - कार्यानुष्ठानपरायणेन आनुकूल्यमनुष्ठितम् । उक्तं च- विश्वावलेवनडिएहिं जाई कीरंति जोवणमरणं । वयपरिणामे सरियाई ताहं हियए खुडकंति ॥ 1 ॥ तथाऽचीरकर महमित्यनेन परोऽकार्यादौ प्रवर्त्तमानो मया प्रवृत्तिं कारितः । तथा कुर्वन्तमन्यमनुज्ञातवानित्येवं कृतकारितानुमतिभिर्भूतकालाभिधानं करोमीत्यादिना वचनत्रिकेण वर्त्तमानकालोल्लेखः । तथा करिष्यामि कारयिष्यामि कुर्वतोऽन्यान्प्रति समनुज्ञापरायणो भविष्यामीत्यादिना वचनत्रिकेणाऽनागतका लोल्लेखः । अनेन कालत्रयसंस्पर्शेन देहेन्द्रियातिरिक्तस्यात्मनः कालत्रयपरिणतिरूपस्याऽस्तित्वावगतिरावेदिता । अथ किमेतावत्य एंव क्रिया उतास्न्या अपि सन्तीत्याह " एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति " व्याख्या -- एतावन्तः सर्वेऽपि लोके - प्राणिसंघाते कर्म्मसमारंभाः - क्रियाविशेषा ये प्रागुक्ताः कालत्रयमेदेन कृतकारितानुमतिभिश्च सर्वक्रियानुयायिना च करोतिना सर्वेषां संग्रहात् एतावन्त एव परिज्ञातव्या नाऽन्ये । तत्र ज्ञपरिज्ञया सर्वेऽपि कर्मसमारम्भा ज्ञातव्याः, प्रत्याख्यानपरिज्ञया च सर्वेऽपि पापोपादान हेतवः कर्मसमारम्भाः प्रत्याख्यातव्याः । इयता क्रिया मेदप्रकटनम् । ॥ 7 ॥ Page #12 -------------------------------------------------------------------------- ________________ CHECHAR *शानामा भ्रमणज न्यदुःखा E श्री दा सामान्येन जीवास्तित्वं प्रसाधितम् । अधुना तस्यैवात्मनो दिगादिभ्रमणहेतूनुपदर्शनपूर्वमपायान् दर्शयति, तत्सूत्रंबाचाराङ्ग- "अपरिष्णायकम्मा खलु अयं पुरिसे जो इमाओ दिसाओ अणुदिसाओ अणुसंचरै, सव्वाओ दिसाओ सब्याओ अणुसूत्रदीपिका का दिसाओ साहेति, अणेगरूवाओ जोणीओ संधेइ विरूवरूवे फासे पडिसंवेदेइ, तत्थ खलु भगवया परिण्णा पवेइया" 'apariNNAya'ti व्याख्या-योऽयं पुरि-शरीरे शयनात् पूर्णः सुखदुःखाना वा पुरुषो जन्तुर्मनुष्यो वा, मनुष्यगतौ पुरुष ॥ 8 ॥ प्राधान्यत्वेन पुरुषः, पालनात्पुरुष इति सोऽपि चतुर्गत्यापनः प्राणी गृह्यते । दिशोऽनुदिशो वाऽनुसंचरति, सोऽपरिज्ञातका-अपरिज्ञातं कर्माऽनेनेत्यपरिज्ञातकर्मा, खलुरवधारणे, अपरिझातकम्मैव दिगादौ भ्राम्यति नेतरः, सर्वा दिशः सर्वाः थानुदिशः स साहेति स्वकृतकर्मणा सहानुसश्चरति स्थानानि । अनेकरूपाच संवृत्तादिकाश्च चतुरशीतिलक्षसंख्याका चा पोनयः । सन्धयति-संघानं मेलयति, एताश्चानेकरूपा योनीदिंगादिषु पर्यटनपरिक्षातका प्राणी सन्धि करोति, तत्सन्धाने र विरूपाचनिष्टान् रूपान् जातिकुलादिप्रसिद्धान् स्पर्शान् तेषु तेषु योन्यन्तरेषु संवेदयतीति । भावार्थः सविस्तर चितोऽवसेयम् । तत्र कर्मणि-व्यापारे अकार्षमहं करोमि करिष्यामि इत्याद्यात्मपरिणतिस्वभावतया मनोवाक्कायरूपा भगवता श्रीवीरस्वामिना परिका प्रवेदिता, परिज्ञानं परित्रा, एतज्जम्बुनाम्ने सुधर्मस्वाम्यावेदयति । सा च परिक्षा द्विधा-द्विप्रकारा, एका अपरिहा 1 अपरा प्रत्याख्यानपरिक्षा 2, तत्र उपरिक्षया सावद्यच्यापारेण बन्धो भरतीति एवं भगवता परिक्षा प्रवेदिता-प्रकर्षेण कथिता । प्रत्याख्यानपरिक्षया च सावधयोगा इन्धहेतवः प्रत्याख्येया इत्येवंरूपा । अथ किं ? प्रयोजनमसौ पाषी किम्पाकफलवदारुणविपाकेषु कश्रिवाक्रियाविशेषेषु प्रपर्चव इत्याशंक्याह REACHINESS % % Page #13 -------------------------------------------------------------------------- ________________ समारम्भप्रदर्शनम् । "इमस्स पेव जीवियस्स परिवंदणमाणणपूक्षणाए जाईजरामरणमोयणाए दुक्खपडियायहे" 'इमस्स चेव 'त्ति-व्याख्या-अस्यैव तडिल्लताचंचलस्य जीवितस्याथै दीर्घसुखार्थ काश्रवेषु प्राण्युपमहादिरूपेषु प्रवन्ते, तथा अस्यैवाऽनित्यजीवितस्य परिवंदनमाननपूजनार्थ हिंसादिषु प्रवर्तन्ते । तत्र परिवन्दन-प्रशंसा तदर्थमाचे। ष्टते, तथाऽहं मयूरपिशिताशनाद् बलीयान् तेजसा देदीप्यमानोऽपि साक्षाच्छक इव लोकानां प्रशंसास्थानं भविष्यामि । माननमभ्युत्थानासनदानादि, पूजन-वखानपानप्रणामसेवाविशेषरूपं, तदर्थं च प्रवर्चमानः क्रियासु कश्रिवैरात्मानं संभावयति । न केवलं परिवन्दनायर्थमेव काऽऽदच, अन्यार्थमप्यादत्त इति दर्शयति-जातिजरामरणमोचनार्थ कर्माऽऽदत्ते, तत्र जात्यर्थ कार्तिकेयं वन्दते, बामणेभ्यो भोगान् प्रयच्छत इत्यादिकुमाग्र्गोपदेशाद् हिंसादौ प्रवृत्ति विदधाति । तथा मरणार्थ पितृपिण्डदानादिप, तथा मरणनिवृत्यर्थमजादिना बलिं विधत्ते । मुक्त्यर्थं पश्चापिं साधयति । एवं जातिमरणयोमोचनाय हिंसादिकाः क्रियाः कुर्वते । दुःखप्रतिघातार्थ व्याधिवेदनार्चा अनेकासु महारम्भचिकित्सासु प्रवचन्ते, तल्लामपालनार्थ तासु तासु क्रियासु प्रवर्चमानाः काऽऽसेवन्ते, कर्मोपादानाच नानायोनिषु विरूपरूपान् स्पर्शान् प्रतिसंवेदय. न्तीत्येवं ज्ञात्वा क्रियाविशेषनिवृत्तिविधेयेति क्रियाविशेषान् दर्शयितुमाह "एयावंति सव्वावंति लोगसि कम्मसमारंमा परिवाणियम्बा भवंति " 'एयावंति 'चि-एतावन्त एव सर्वस्मिन् लोके ये पूर्व निवेदिताः कर्मसमारम्माः क्रियाविशेषाः परि-सामस्त्येन सातव्याः, नैतेभ्योऽधिकार, यथासंभवमायोज्याः, एवं सामान्येन जीवास्तित्वं प्रसाध्य तदुपमईकारिणां च क्रियाविशेषाणां Page #14 -------------------------------------------------------------------------- ________________ बाचाराङ्ग a-1-u-1 मुनित्व्कार्न्न्स्व्रूप्म्। एचदीपिका ॥ 10 ॥ HONOCONNOCESS बन्धहेतुतं प्रदर्योपसंहारद्वारेण विरतिं प्रतिपादयबाह " जस्सेते लोगसि कम्मसमारंभा परिणाया भवंति सेहु मुणी परिण्णायकम्मेत्ति बेमि॥ सत्यपरिणाए पढमो उद्देसो स्म्म्त्ती॥" | 'जस्सते लोगसित्ति' व्याख्या-भगवान् समस्तवस्तुवेदी केवलज्ञानेन साक्षादुपलभ्यैवमाह-यस्य साधोरेते-पूर्वोक्ताः कर्मसमारम्भाः-कियाविशेषाः कर्मणो वा ज्ञानावरणाद्यष्टप्रकारस्य समारम्भाः-उपादानहेतवः, ते च परिसमन्तात् ज्ञाताः-कर्मबन्धहेतुत्वेन परिच्छिन्ना भवन्ति, हुरवधारणे, स एव मुनिः परिज्ञातका इति ब्रवीमि । अनेन च मोक्षानभूते ज्ञानक्रिये उपात्ते । यतो ज्ञानक्रियाभ्यां मोक्ष ityetada'haM ब्रवीमि यत्प्रागुक्तं तत्सर्वं भगवदन्तिके साक्षात् श्रुत्वेति । श्रीआचाराने शस्त्रपरिज्ञाध्ययने प्रथमोद्देशकः ॥ साम्प्रतं द्वितीयोद्देशकः प्रतिपाद्यते, तस्य चायमभिसम्बन्धः । प्रथमोद्देशके जीवास्तित्वं प्रतिपादतं, द्वितीये पृथिव्याद्य। स्तित्वं प्रतिपादयति । यः पुनरपरिज्ञातकर्मा अविरतश्च पृथिव्यादिषु बम्भ्रमीति तत्र क्रमागतः पृथिव्युद्देशकः प्रारम्यते, तच्चेदं सूत्रम्____"अट्टे लोए परिजुण्णे दुस्संबोहे अविजाणए अस्सि लोए पव्वहिए तत्थ तत्थ पुढो पास आतुरा अस्सि परितार्वति" 'अट्टे लोए ऽति-व्याख्या-असौ लोकः शब्दादिविषयकशयैराः, अथवा शब्दादिविषयेषु विषविपाकसदृशेष तदाकांक्षित्वाद् हिताहितविचारशून्यमना भावाः , कर्म उपचिनोति । उक्तं च पंचमाने-'सोइंदियवसदेणं मंते ! जीवे किं बंधई ? किं चिणाइ ? किं उवचिणाइ !, गोयमा ! अट्ठ कम्मपयडीओ सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ पकरेइ, ASS 10 ॥ Page #15 -------------------------------------------------------------------------- ________________ // 11 // परियन SikkRECIRCLE जाव अणादियं च णं अणवदग्गं दीहमद्धं चाउरंतसंसारकन्तारमणुपरियट्टै', एवं स्पर्शनादिष्वप्यायोजनीयम् । एवं क्रोधमानमायालोमदर्शनमोहनीयचारित्रमोहनीयादिभिर्भावार्ताः संसारिणो जीवा इति । यत उक्तं-रागबोसकसाएहिं इंदिएहि य पञ्चहिं । दुहा वा मोहणिजेण अट्टा संसारिणो जिया ॥ 1 ॥ यदि वा ज्ञानावरणीयाद्यष्टप्रकारेण शुभाशुमेन कर्मणा आर्तः, kaH1, लोक: लोकयतीति लोकः, एकद्वित्रिचतुःपञ्चेन्द्रियजीवराशि: अप्रशस्तभावोदयवी, यस्माद् यावानातः स सर्वोऽपि ' परियूनो ऽनिःसार:-औपशमिकादिप्रशस्तभावहीनो मोक्षसाधनहीनो वा। स च द्विधा द्रव्यभावभेदात् । तत्र सचित्तद्रव्यपरियूनो जीर्णशरीरः स्थविरको जीर्णवृक्षो वा । अचित्त्द्र्व्य्प्रियूनो-जीर्न्न्प्त्तादिः। भावपरियून औदयिकभावोदयात् प्रशस्तज्ञानादिभावविकलः । कथं विकलः ? अनन्तगुणपरिहाण्या । तथाहि-पश्चचतुनिद्विएकेन्द्रियाः क्रमेण झानविकलाः । तत्र सर्वनिकृष्टज्ञानाः सूक्ष्मनिगोदापर्याप्तकाः प्रथमसमयोत्पन्नाः । स च विषयकषायाः प्रशस्तज्ञानघुनः किमवस्थो भवति', 'दुस्सम्बोधः' दुःखेन धर्मे प्रतिपत्ति कार्यत इति दुःसम्बोधो ब्रह्मदत्तचक्रिवत् , यदिवा दुस्सम्बोधो यो बोधयितुमशक्यः कालिकसूर्यवत् । किमित्येवं ? यतः 'अविजाणएत्ति' vishissttaavbodhrhitH| स चैवंविधः किं विदः । ध्यादित्याह-अस्सि लोएत्ति'-अस्मिन् पृथिवीकायलोके प्रव्यथिते-प्रकर्षेण पीडिते सर्वस्यारम्भस्य तदाश्रयत्वादिति प्रकर्षार्थः, 'तत्थ तत्थत्ति'-तेषु तेषु कृषिकरणगृहादिषु 'पुढोचि'-पृथग विभिन्नेषु कार्येषु उत्पन्नेषु भो शिष्य ! पासेति पश्य इति विनेयस्य लोकाऽकार्यप्रवृत्तिः प्रदर्श्यते, आतुरा विषयकषायादिभिः पृथिवीकार्य परितापयन्ति-परिसमन्तात् । पीद्द्य्न्तीतिस्त्रार्थ्ः। ननु चैकदेवताविशेषावस्थिता पृथिवी इति शक्यं प्रतिपत्तुं, न पुनरसंख्येयजीवसंघातरूपा इत्येतत् CARROCALCREAGGACASS Page #16 -------------------------------------------------------------------------- ________________ बाचाराङ्गबत्रदीपिका ज-1 u-2 शाक्यादया पृथ्वीहिण्साकार्ः। ॥ 12 ॥ SOLARSHANKAROOSE परिहर्तुकाम बाह "संति पाणा पुढो सिया, लज्जमाणा पुढो पास अणगारा मोति एगे पववमाणा जमिणं विरूवल्वेहि सत्येहिं पुढवीकम्मसमारंभेण पुढविसत्वं समारंभेमाणा पाणे विहिंसइ" 'संति पाणे ऽति-व्याख्या-'सन्ति'-विद्यन्ते प्राणा: सवाः 'पृथक-पृथग्मावेन अकुलासंख्येयमागस्वदेहावगाहनया पृथिव्याश्रिताः, सिता वा सम्बद्धा इत्य्र्थ्ः। अनेनैतत्कथयति-नैकदेवता पृथिवी, अपि तु प्रत्येकशरीरपृथिवीकायात्मिकेति । तदेवं सचेतनत्वमनेकजीवाधिष्ठितत्वं च पृथिव्या आविकृतं भवतीति । एतच ज्ञात्वा तदारम्मनितान दर्शयितुमाह-'लामांगचि', लज्जा द्विधा-लौकिकी लोकोचरा च, तत्र लौकिकी स्नुषासुमटादेः श्वशुरसंग्रामविषया, लोको. सरा सप्तदशप्रकारः संयमः, यदुक्तं-'लज्जादयासंजमवंमचेर' मित्यादि । 'लजमानाः '-संयमानुष्ठानपराः, यदि वा pRthivIkAyasamArambharUpAda'saMyamAnuSThAnAlajamAnAH, 'पृथगिति' प्रत्ययाऽनुमानज्ञानिनः, अतस्तान् लजमानान् पश्येत्यनेन शिष्यस्य कुशलानुष्ठानप्रवृचिविषयः प्रदर्शितो भवतीति । कुतीथिकास्त्वन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह-'अण. गारा' इत्यादि-न विद्यतेऽगारं-गृहमेषामित्यनगाराः स्म इत्येवं प्रवदमाना इत्येके-शाक्यादयो प्रायाः, ते च वयमेव जन्तुरक्षणपराः क्षपितकषायाजानतिमिराश्चेति, एवमादिप्रतिज्ञामात्रमनर्थकमारटन्ति, न चानगारगुणेषु मनागपि वर्त्तन्ते, न च गृहस्थचर्या मनामप्यतिलकन्तीति दर्शयति-'जमिणति'-यद् यस्मादिममिति सर्वजनप्रत्यक्षं पृथिवीकायरूपं विरूपरूपैःश-इलाहालखनित्रादिमिः पृथिव्याश्रयं 'कर्म'-क्रियां समारममाणा विहिंसन्ति, तथाऽनेन च पृथिवीकनसमा B ॥ 12 ॥ Page #17 -------------------------------------------------------------------------- ________________ IE रम्मेण पृथिवीशस्त्रं समारंभमाणो-व्यापारयन् पृथिवीकार्य नानाविधैः शापादयन् ' अणेगेति' अनेकरूपान् तदाश्रि लीशाक्यादीतान् उदकवनस्पत्यादीन् विविघं हिनस्ति, नानाविधैरूपायैआपाद्य्तीत्य्र्थ्ः। एवं शाक्यादीनां pArthivajantuvairiNAma'ya- नां पृथ्वितित्वं प्रतिपाद्य साम्प्रतं सुखाभिलाषितया कृतकारिताऽनुमतिभिर्मनोवाकायलक्षणां प्रवृत्ति दर्शयितुमाह jIvavirA"vattha खलु भगवया परिण्णा पवेइया इम्मस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहे ध्ना। से सयमेव पुढविसत्यं समारंभइ अण्णेहिं पुथविसत्थं समारंभावेइ अण्णे वा पुढविसत्थं समारंभंते समणुजाणइ " 'तत्य खलु 'त्ति व्याख्या-तत्र'-पृथिवीकायसमारम्भे खलुशब्दो वाक्यालङ्कारे भगवता श्रीवर्द्धमानस्वामिना परिज्ञानं परिक्षा सा प्रवेदितेति, इदमुक्तं भवति-भगवतेदमाख्यातं-यथैमिर्वक्ष्यमाणैः कारणैः कृतकारितानुमतिमिः सुखैषिणः पृथिवीकार्य समारभन्ते, तानि चामनि-अस्यैव जीवितस्य परिपेलवस्य परिवन्दनमाननपूजनार्थ तथा जातिमरणमोचनार्थ दुःखप्रतिघातहेतुं च स सुखलिप्सुर्दुःखविट् स्वयमात्मनैव पृथिवीशत्रं समारमते, तथाऽन्यैश्च पृथिवीशत्रं समारम्भयति । पृथिवीशखं समारममाणानन्यांश्च स एव समनुजानीते, एवमतीतानागताभ्यां मनोवाकायकर्मभिरायोजनीयम् । तदेवं-- प्रवृत्तमतेर्यद् भवति तदर्शयितुमाह___" से बहियाए, तं से अबोहीए, से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोचा खलु भगवमओ अणगाराणं इहमेगेसि णायं भवति-एस खलु गंथे, इस खलु मोहे, एस खलु मारे, एस खलु णरए, इञ्चत्यं गहिए लोए जमिणं विरूवरूवेहि सत्येहिं पुढविकम्मसमारंभेण पुढल्सित्यं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ, से बेमि-अप्पेगे अंधमन्भे अप्पेगे अंधमच्छे अप्पेगे NAGARIA%A5 Page #18 -------------------------------------------------------------------------- ________________ u. 2 बाचाराङ्ग त्रदीपिका 4 पृथ्वीजीववो न्र्कादिहेतुः। ॥ 14 ॥ FORESEARC% पायमन्भे अप्पेगे पायमच्छे अप्पेगे गुष्फमम्भे अप्पेगे गुप्फमच्छे अप्पेगे जंघमन्भे 2 बप्पेगे जाणुमन्मे 2 अप्पेगे ऊरुमम्मे 2 अप्पेगे कडिमन्भे 2 अप्पेगे णाभिमन्भे 2 अप्पेगे उदरमम्मे 2 अप्पेगे पासमम्मे 2 अप्पेगे पिढिमम्भे 2 अप्पेगे उरमम्मे 2 अप्पेगे हिययमम्मे 2 अप्पेगे थणमन्भे 2 अप्पेगे खंधमम्मे 2 अप्पेगे बाहुमम्मे 2 अप्पेगे हत्यमम्भे 2 अप्पेगे अंगुलिमन्भे 2 अप्पेगे णहमन्भे 2 अप्पेगे गीवमन्भे 2 अप्पेगे हणुमन्भे 2 अप्पेगे हो?मन्भे 2 अप्पेगे दंतमम्भे 2 अप्पेगे जिम्ममन्भे 2 अप्पेगे तालुमन्भे 2 अप्पेगे गलमन्भे 2 अप्पेगे गंडमम्मे 2 अप्पेगे कण्णमन्भे 2 अप्पेगे णासमन्भे 2 अप्पेगे अच्छिमम्मे 2 अप्पेगे भमुहमम्मे 2 अप्पेगे णिडाळमम्मे 2 अप्पेगे सीसमन्मे 2 अप्पेगे संपमारए अप्पेगे उहवए इत्यं सत्यं समारंभमाणस्स इते आरंभा अपरिष्णाता भवंति" पृथ्वीकायसमारम्भणं से-तस्य कृतकारितानुमतिभिः पृथ्वीशस्त्रममारम्भमाणस्यागामिनि काले अहिताय भवति, तदेव च अबोधिलाभाय । न हि प्राणिगणोपमर्दनप्रवृत्तानामणीयसाऽपि हितेनोत्तरकाले योगो मवति । यः पुनर्मगवतः सकाशात्तच्छिम्यानगारेभ्यो वा विज्ञाय पृथ्वीसगारम्भ पापात्मकं भावयति, स एवं मन्यते,-'से तं संबुज्झमाणेऽतिस ज्ञातपृथ्वीजीवत्वेन विदितपरमार्थः पृथिवीशस्त्रसमारम्भमहितं सम्यगवबुध्यमानः आदानीय-ग्राच-सम्यग्दर्शनादि, सम्यगुत्थाय-अम्युपगम्य, केन प्रत्ययेनेति दर्शयति-श्रुत्वा-अवगम्य साक्षाद् मगवतोऽनगाराणां वा समीपे, ततः 'ihamegesi'ti-इह मनुष्यावतारे एकेषां प्रतिबुद्धतत्वानां साधूनां ज्ञातं भवतीति । यद् शातं भवति तद्दर्शयितुमाह- 'एस खलु गत्वेऽति-व एषः पृथ्वीकायसमारम्मः, खारवधारणे अन्धा-अष्टप्रकारकर्मबन्धा, तक्षेप एव मोहहेतुत्वान्मोहोऽष्टा occas Page #19 -------------------------------------------------------------------------- ________________ 15 // प्रवीका जीव्सिद्धिः। विंशतिविधः, दर्शनचारित्रमेदार, तथैष एव मरणहेतुत्वान्मार:-आयुष्यकथयलक्षणः, तथैष एव न्र्खेतुत्वाब्र्क्ः। कथं पुनरेकप्राणिव्यापादनप्रवृत्ती अष्टविधकर्मवन्धं करोति । इत्युच्यते-मार्यमाणजन्तुलानावरोधित्वात् शानावरणीय बनाति, एवमन्यत्राप्यायोजनीयमिति, अन्यदपि तेषां ज्ञातं भवतीति दर्शयितुमाह- 'इवत्थमित्यादि'- इत्येवमर्थ-आहारभूषणोपररणार्थ, तथा परिवन्दनमाननपूजनार्थ दुःस्वप्रतिषातहेतुं च 'गृद्धो'-मृञ्छितो 'लोकः'-प्राणिगणः एवंविषेऽप्यनिरितनिचयविपाकफले पृथिवीकायसमारम्मे अज्ञानवशान्मृच्छितस्तु एतद् विधत्त इति दर्शयति- यद्-यस्माद् इम-पृथ्वीकार्य विरूपरूपैः शनैः पृथिवीकायसमारम्ममाणो हिनस्ति, पृथिवीकायसमारम्भेण च पृथिव्येव शस्त्रं स्वकायादि पृथिव्या वा शत्रं हलकुदालादि तत् समारभते, पृथिवीशस्त्रं समारममाणश्चान्यान् अनेकरूपान् प्राणिनो द्वीन्द्रियादीन् विविघं हिन्स्तीति। स्यादारेका, ये हि न पश्यति न भृण्वन्ति न जिघ्रन्ति न गच्छन्ति कथं पुनस्ते नेदनामनुभवन्तीति गृहीतव्यं, अमुण्यार्थस्य प्रसिद्धये दृष्टान्तमाह-से बेमी' त्यादि-सोऽहं पृष्टो भवता पृथिवीकायवेदनां ब्रवीमि, अथवा बत्त्वया पृष्टस्तदहं ब्रवीमि, अपिशब्दो यथानामशब्दार्थे, यथा नाम कश्चिजात्यन्धो बघिसे मूककुष्ठी पशुः जनमिनिपाण्याबरयविभागो मृगापुत्रवन पूर्वकृताशुभकर्मोदयाद् हिताहितग्रामिपरिहारविमुखोऽतिकरुणां दर्श प्राराः, तमेनंविधमन्धादिगुणोपेतं कश्चित् कुन्ताग्रण 'अन्मे' इति आभिन्द्यात् , तथाऽपरः कश्चिदन्धमाच्छिन्द्वात् , स च भिद्यमानावस्थायां न पश्यति न शृणोति मूकत्वात्रोच्चैरारटीति, किसेतावता तस्य वेदनाऽभावो जीवाभावो वा शक्यो विज्ञातुं । एवं पृथिवीजीवा अप्यव्यक्तचेतना जात्यन्धवधिरमूकपदवादिगुणोपेतपुरुषवदिति । यथा वा पश्चेन्द्रियाणं परिस्पष्टचेतनानां 'अप्पेगे पायमन्मे' इति यथा कथित् पादमामिन्याद् SHAKAKA RECENERACKAGACK REEKRECORN Page #20 -------------------------------------------------------------------------- ________________ बाचारागरखदीपिका 3% u02 पृथ्ख्यारम्मवर्जी स मुनिः । 85 आछिन्याद् बेति, एवं जहाजानरूकटीनाम्युदरपार्थपृष्टोरोहदयस्तनस्कन्धबाहुहस्तालिनखग्रीवाहनुकोष्टौष्टदन्तजिहातालुगलगण्डकर्णनासिकाक्षिभूललाटशिरप्रभृतिष्पवयवेषु मिद्यमानेषु छिद्यमानेषु वा वेदनोपपचिर्लक्ष्यते, एवमेषामुत्कटमोहाशानभाजां स्त्यानाद्युदयादव्यक्तचेतनानामव्यक्तव वेदना भवतीति ग्रामम् । तत्रैव दृष्टातान्तरमाह-'अप्पेगे संपमारए' चि-यथा नाम कश्चित् समेकीभावेन प्रकर्षेण प्राणानां मारणं अव्यक्तत्वापादनं कस्यचित् कुर्यात् , मूर्छामापादयेदित्यर्थः, तथावस्थं च यथा नाम kazcida'padrApayet-प्राणेभ्यो व्यपरोपयेत् , न चासौ तां वेदनां स्फुटमनुभवति, अस्ति चाव्यक्ता तस्यासौ वेदनेति, एवं पृथिवीजीवानामपि द्रष्टव्यमिति । पृथिवीकायिकानां जीवत्वं प्रसाध्य तथा नानाविधशतसम्पाते वेदनां चावि व्याधुना तद्वधे बन्धं दर्शयितुमाह "एत्य सत्यं असमारभमाणस्स इचेते आरंभा परिण्णाता भवंति, तं परिणाय मेहावी नेव सयं पुढविसत्वं समारंभेजा वण्णेहिं पुढविसत्थं समारंभावेब्बा णेवण्णे पुढविसत्वं समारंभंते समणुजाणेज्जा, जस्सेते पुढविकम्मसमारंभा परिण्णाता भवंति से हुमुणी परिणातकम्मेति वेमि" अत्र पृथ्वीकाये शतं द्रव्यभावमेदमिन, तत्र द्रव्यशत्रं स्वकायपरकायोमयरूपं, भावशस्त्रं tva'saMyamo दुष्प्रणिहितमनो वाकायलक्षणः । एतद् द्विविधमपि शस्त्रं समारम्भमाणस्य इत्येते कृष्याद्यात्मकाः समारम्माः बन्ध हेतुत्वेनापरित्राता अविदिता भवन्तीति दर्शयितुमाह- 'एत्थेऽत्यादि, 'अत्र' पृथिवीकाये द्विविधमपि शखं असमारंभमाणस्य-अव्यापारयत इत्येते प्रागुक्ताः कर्मसमारम्भाः परिवाता विदिता भवन्ति, अनेन च विरत्यधिकारः प्रतिपादितो भवति, तामेव विरतिं स्वनाम % Page #21 -------------------------------------------------------------------------- ________________ // 17 // सम्पूर्ण मुनित्व कारणप्रद शेनम् । ROTECRUSHILLARKITA ग्राहमाह-'ऽमित्यादि-तं पृथिविकायसमारम्मे बन्धं परिज्ञाय, असमारम्मे चाऽबन्धमिति ज्ञात्वा, मेधावी-कुशल एतस्कुर्यादिति दर्शयति-नैव पृथिवीशखं द्रव्यमावभिन्न समारमेत, नापि तद्विषयोऽन्यः समारम्भः कारयितव्यः, न चान्यान् पृथिवीशस्त्रं समारभमाणान् समनुजानीयाद् इति, एवं मनोवाकायकर्मभिरतीतानागतकालयोरप्यायोजनीयमिति । ततश्चैव कृतनिवृत्तिरसौ मुनिरिति व्यपदिश्यते न शेष इति दर्शयन्नुपसंजिहीर्षुराह-यस्य-विदितपृथिवीजीववेदनास्वरूपस्य 'एते' पृथिवीविषयाः कर्मसमारम्माः खननकृष्याद्यात्मकाः कर्मबन्धहेतुत्वेन परिज्ञाता भवन्ति ज्ञपरित्रया, तथा प्रत्याख्यानपरिजया च परिहता भवन्ति, हुरवधारणे, स एव मुनिः स एव परिज्ञातकर्मा, नापरः शाक्यादिः । ब्रवीमीति पूर्ववदिति । श्री आचारांगे पृथिवीकायोद्देशकः स्माप्त्ः॥ अथ गतः पृथिव्युदेशकः, साम्प्रतमकायोद्देशकः प्रारम्यते, तत्रेदं सूत्रम् "से बेमि से जहावि अणगारे उजुकडे नियायपडिवण्णे अमासं कुवमाणे वियाहिए" 'से वेमि' इत्यादि-व्याख्या-अस्य चायमभिसम्बन्धः, इहाऽनन्तरोद्देशके परिसमाप्तिस्त्रे पृथिवीकायसमारम्भण्यावृत्तो मुनिरित्युक्तं, न चैतावता सम्पूर्णो मनिर्भवति, यथा च भवति तथा दर्शयति । तथाऽऽदिखत्रेणाय सम्बन्धः-सुधर्मस्वामी इदमाह-श्रुतं मया भगवदन्तिके यत्प्राक् प्रतिपादितं, अन्यच्चेदं से बेमि से जहेऽति-स यथा पृथिवीकायसमारम्भाविवचः है। सम्पूर्णाऽनगारव्यपदेशभाग्भवति, तदहं ब्रवीमि । अपि समुच्चये, स यथाऽनगारो भवति तथा प्रवीमि । 'अणगारेऽति-न विद्यते अगारं-गृहमस्येत्यनगारः, अनेन गृहत्यागप्रधान सनित्वकारणमिति दर्शयति । 'उज्जुकडे ऽचि-ऋजुरकुटिलः संयमस्तं 1 ॥ 17 ॥ Page #22 -------------------------------------------------------------------------- ________________ u03 R5R1 करोतीति ऋजुकृत्-जुकारी, इत्यनेनेदमुक्तं भवति-अशेषसंयमानुष्ठायी सम्पूर्णोऽनगारः । एवंविधश्वेदृग्भवति-'णियागपाचाराङ्ग- पडिवण्णे'-यजन-यागः, नियतो निश्चितो वा यागो नियागः-सम्यगज्ञानदर्शनचारित्रतात्मको मोक्षमार्गस्तं प्रतिपन्नो संयोग स्त्रदीपिका नियागप्रतिपन्नः निकायप्रतिपनो वा, निर्गतः काय औदारिकादिर्यस्मात् स निकायो-मोक्षमार्गस्तं प्रतिपन्नः, तत्कारणस्य त्यक्त्वा ba018 सम्यग्दर्शनादेः स्वशक्याऽनुष्ठानात , स्वशक्याऽनुष्ठानं चामायाविनो भवतीति, 'अमायं कुबमाणे ऽत्ति-स्ववीर्यनिगृहन-माया श्रद्धायाः कथ्यते, न माया अमाया, तां कुर्वाणोऽनिगृहितबलवीर्यः संयमानुष्ठाने पराक्रममाणोऽनगारो व्याख्यात्ः। उद्धृतसकल प्रि॥18॥ मायावल्लीवितानः किं कुर्यादित्याह पाल्ना। "जाए सद्धाए निक्खंतो तमेव अणुपालिज्जा वियहित्ता विसोत्तियं" 'जाए सद्धाए ऽति-व्याख्या-यया श्रद्धया निष्क्रान्तः प्रव्रज्यां गृहीतवान् , तामेव श्रद्धा यावजीवमनुपालयेद॥ रक्षयेत् वर्द्धमानवैराग्यरङ्गेनेत्यर्थः । कथमनुपालयेत् :, वियहित्तु 'ति-विहाय-परित्यज्य विश्रोतसिकां-शंकां सन्मार्गे, पाठान्तरे ॥ तु 'विजहिचा पवसंयोग'-पूर्वसंयोग मातापित्रादिकं पश्चात्संयोग-श्वशुरादिकं, तं त्यक्त्वा श्रद्धामनुपालयेदिति । अयमुपदेशो महासत्वैः कृतपूर्वमिति दर्शयितुमाह " पणया वीरा महावीहिं" प्रणता-नम्रीभूताः, वीराः परीषहकषायादिसेनाविजयाद् वा वीराः, 'महावीहि 'त्ति-महावीथिश्च मोक्षमार्गः, जिनकान्द्रादिभिः सत्पुरुषैश्चासेवितः, तं प्रति प्रह्वा वीर्यवन्तः संयमानुष्ठानं कुर्वन्ति । ततश्चोचमपुरुषाराधितोऽयं मोक्षमार्ग इति ॥ 18 ॥ RECUCiCONGRASSICIRCLES OS %E Page #23 -------------------------------------------------------------------------- ________________ / // 19 // संयमे FASEKAS भ्याभाव्ः। 9ACACCOUNTAL प्रदर्य तजनितमार्गविश्रम्भो विनेयः संयमानुष्ठाने सुखेनैव प्रवर्तयिष्यते । उपदेशान्तरमाह "लोगं च आणाए अभिसमेच्चा अकुओभयं" __'लोग आणाए ति-अत्राऽप्कायलोकं च, चशब्दादन्यांश्च जीवादीन् पदार्थांश्च आज्ञया-मौनीन्द्रवचनेन सम्यग् &आज्ञात्वा यथा अकायादयो जीवा इत्येवमवगम्य 'अकुतोभयं 'ति-न विद्यते कुतश्विद्धेतोः केनाऽपि प्रकारेण जन्तूनां मयं यस्मात सोऽकृतोभयः-संयमः तमनुपालयेत् । अप्कायलोकमाज्ञया अभिसमेत्य-ज्ञात्वा यत्कर्त्तव्यं तदाह "से बेमि णेव सयं लो.. अन्भाइक्खिजा, णेव अत्ताणं अन्भाइक्खिज्जा, जे लोयं अन्भाइक्खइ, से अत्ताणं अब्भाइक्व, जे अत्ताणं अन्भाइक्खइ से लोयं अभाइक्खइ" से बेमी 'ति-सोऽहं ब्रवीमि, सेशब्दस्य युष्मदर्थत्वात् त्वां वा ब्रवीमि, 'नेन सय ' मिच्चाइ-न स्वयमात्मना लोकोऽप्कायमयो लोकोऽभ्याख्यातव्यो अभ्याख्यानमसदभियोग:-अयथार्थकथनं, यथाऽचौरं चौरमिति । इह तु आपो जीवा न है । भवन्ति, केवलमुपकरणमात्रं घृततैलादिवत् । हस्त्यादीनामपि जीवानामुपकरणत्वात् । नन्वेतदेवाऽम्याख्यानं यदजीवानां जीवत्वापादनं, नैतदस्ति, अपां सचेतनत्वं प्रागेव साधित्म्। 'णेव अत्ताणं 'ति-नैवात्मनः शरीराधिष्ठानुरम्याख्यानं कर्तव्यं, तक्रियमाणं न घटामियर्ति, नैवात्मानं शरीराधिष्ठातारमहंप्रत्ययसिद्धंज्ञानाद्यमिन्नगुणप्रत्यक्षमपह्लवीत । जे 'attANaM'tiyo हि अज्ञानोपहतचक्षुरप्काएलोकगम्याख्याति, स एवात्माननभ्याख्याति शेपं प्रतीतं, इत्यालोच्य साधवो नाकायविषयमारम्भ कुईन्दीति । शाक्यादयस्त्वन्यथोपस्थिता इति निवेदयन्नाह प्रागेव साधितम प्रत्ययसिदंशानामपि प्रतीतं, इत्याने आ RAL-CASHTRA ॥ 19 // Page #24 -------------------------------------------------------------------------- ________________ श्री आचाराङ्गसत्रदीपिका a01 जलजीवविनाशो जन्ममरणादि ॥ 20 ॥ ___" लजमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्येहिं उदयकम्मसमारंभेणं उदयसत्थं समा. रंभमाणे अणेगरूवे पाणे विहिराइ । तत्थ खलु भगवता परिण्णा प्वेदिता। इम्मस्स चेव जीवियस्स परिवंदणमाणणपूयणाए आइ. मरणमोयणाए दुक्खपडिघायहेउं से सयमेव उदय सत्यं समारभति, अन्नेहिं वा उदयसत्थं समारंभावेति, अण्णे उदयसत्थं समारंभंते समणुजाणति । तं से अहियाए तं से अबोहिए। से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोचा भगवओ अणगाराणं अतिए इहमेगेसि णायं भवति-एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु नरए इच्चत्थं गहिए लोए जमिणं विरूवरूवेहि सत्येहिं उदय. कम्मसमारंभेण उदयसत्यं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ । से बेमि संति पाणा उदयनिस्सया जीवा अणेगे" ___ 'लजमाणा पुढो pAsa'ti व्या-लजमानाः स्वकीयं प्रव्रज्याभासं कुर्वाणाः, यदि वा सावद्यानुष्ठानेन लजमाना- लजां कुर्वाणाः पृथग विभिन्नाः शाक्योलूकशिष्याः तान् पश्येति शिष्यनोदना, ततश्चायमर्थः-शाक्यादीन् गृहीतप्रव्रज्यानपि सावद्यानुष्ठानरतान् पश्य, किं तैरसदाचरितं ? येनैवं प्रदान्त इति दर्शयति-'अणगारा मोत्ति'-अनगारा पयमित्येके शाक्यादयः प्रबदन्तो यदिदं विरूपरूपैः- उत्सेचनाग्निविध्यापनादिशस्त्रैः स्वकायपरकायभेदभिन्भेरुदककर्मसमारम्मेण च उदकशस्त्रं समारभन्ते, तच्च समारम्भमाणोऽनेकरूपान् द्वीन्द्रियादीन् विविधं हिनस्तीत्यर्थः । 'तत्थ 'त्ति-तत्र खलु भगवता परिज्ञा प्र्वेदिता। यथाऽस्यैव जीवितस्य परिवन्दनमाननपूजनार्थ जातिमरणमोचनार्थ दुःखप्रतिघातहेतुं, सुगमार्थोऽयं पूर्व व्याख्यातः । तचोदकसमारम्भणं तस्याऽहिताय भवति, तथैवाबोधिलाभाय भवति, स एतत्सम्बुध्यमान आदानीयं सम्यग्दर्शनादि सम्यगुत्थाय-अभ्युपगम्य श्रुत्वा भगवतोऽनगाराणां वान्तिके, इहैकेषां साधूनां यद् ज्ञातं भवति, तहर्शयति-एषो ALSOCIES ॥ 20 // Page #25 -------------------------------------------------------------------------- ________________ // 21 // STARAKHERE LR |'कायसमारम्मो ग्रन्थः, एष खलु मोहः, एष खलु मारः, एष खलु नरकः, इत्येवमर्थ गृद्धो लोकः, यदिदं विरूपरूपैः शस्त्रैः । जलस्प उदककर्मसमारम्भेणोदकशस्त्रं समारभमाणोऽन्याननेकरूपान् प्राणिनो विविधं हिनस्ति । 'से bemI'ti सोऽहमेवमुपलब्धा जीवत्वनेकाकायतत्ववृत्तान्तो ब्रवीमि-'saMtipANa'ti-सन्ति विद्यन्ते प्राणिन उदकनिश्रिता:-पूतरकमत्स्यादयो यान् उदक: रम्भ सिद्धिः प्रवृत्तौ हन्यात् । कियन्तः पुनस्ते इति दर्शयति-'जीवा अणेगा' पुनर्जीवोपादानमुदकनिश्रितप्रभूतजीवमेदज्ञापनार्थ । एकैकस्मिन् जीवभेदे उदकाश्रिता अनेके-असंख्येयाः प्राणिनो भवन्ति, एवं चाप्कायविषयारम्भभाजः पुरुषास्ते तनिभितप्रभूतसत्त्वव्यापचिकारिणो दृस्स्त्त्व्याः। शाक्यादयस्तूदकनिश्रितानेव द्वीन्द्रियादीन् जीवानिच्छन्ति, नोदकमित्येतदेव दर्शयति "इहं च खलु भो ! अणगाराणं उदयजीवा वियाहिया" इहैव शातपुत्रीये प्रवचने अनगाराणां उदकं जीवा व्याहृताः-प्र्तिपादिताः। च शब्दात् तदाश्रिताश्च पूतरकमत्स्यादयो जीवा व्याख्याताः। यद्येवमुदकमेव जोवास्ततोऽवश्यं तत्परिभोगे सति प्राणातिपातमाजः साधव इत्यत्रोच्यते, नैतदेवं, यतो वयं विविधमकायमाचक्ष्महे-सचित्तं मिश्रमचित्तं च, तत्र योऽचित्तोऽकायस्तेनोपयोगविधिः साधूनां, नेतराभ्यां । कथं पुनरसौ मवत्यचित्तः किं स्वभावात् उत शस्त्रसम्बन्धात् , उमयथापीति !, तत्र यः स्वभावादेवाऽचित्तीभवति न बादशस्त्रसम्पर्कात् , तमचिचं जानाना अपि केवलमनःपर्यायावधिश्रुतज्ञानिनो न परिभुञ्जते, अनवस्थाप्रसंगभीरुतया । यतो नु श्रूयते भगवता किल बईमानस्वामिना विमलसलिलसमुल्लसत्तरङ्गः शैवलपटलासादिरहितो महाइदो व्यपगताऽशेषजन्तुकोऽचित्तवारिपूर्णः स्वशिल्यानां इबाधितानामपि पानाय नानुजजे । तथा अचिचतिलशकटस्थण्डिलपरिभोगानुज्ञा चानवस्थादोषसंरक्षणाय Page #26 -------------------------------------------------------------------------- ________________ ऋ श्री जलजीव शब प्रिज्ञ्यान्म्। हूं। मगवता न कृतेति श्रुतज्ञानप्रामाण्यज्ञापनार्थ च । अतों यद् बासशस्त्रसम्पर्कात् परिणामान्तरापन्न वर्णादिभिस्तदचिर्ष । बाचाराङ्ग- साधुपरिभोगाय कल्पते । किं पुनः तच्छत्रमित्यत आहदीपिका "सत्यं चेत्थं अणुवीइ पास, पुढो सत्थं पवेइयं" व्याख्या-शस्यन्ते-हिंस्यन्ते प्राणिन इति शस्त्रं, तच्चोत्सेचनघावनादि, स्वकायादि च । वर्णादयो वा पूर्वावस्था- विलक्षणाः शस्त्रं, एवमेतत् त्रिविधं शस्त्रं मत्वाऽन्यतमशस्त्रसम्पर्कविध्वस्तमेव ग्राह्य नान्यथेति । 'एत्थं 'ति एतस्मिन्नप्काये ॥ 22 ॥ 'अणुवीई 'चि- अनुविचिन्त्य-विचार्य इदमस्य शस्त्रमित्येवं पश्य, इत्यनेन शिष्यनोदना । तदेवं नानाविधं शस्त्रं अप्कायस्याऽस्तीति प्रतिपादितमेतदेव दर्शयति-'पुढो सत्थं 'ति-पृथक् शस्त्रं उत्सेचनकचवरगोमयादि प्रवेदितं-कथितम् । अतोऽचित्तपयसा परिभोगोऽन्यथा प्राणातिपातव्रतमङ्गः स्यात् शाक्यादिवत् । न केवलं प्राणातिपातापत्तिरेव, किन्तु अन्यदपीति "अदुवा अदिन्नादाणं" अपि तु अदचादानमपि, स्वपरिगृहीतशरीरस्याऽदानात् स्वाम्यदत्वं च लगति । अत्र शाक्याः प्राहु: " कप्पइ णे कप्पइ णे पाउं, अदुवा विभूसाए" 'कप्पइ 'ति-णोऽस्माकं पातुं कल्पते विभूषार्थ स्नानाद्यर्थ च, एवं स्नादिशौचानुष्ठायिनां नास्ति kshciddossH। * स्यात् अदुवा अदिसायदत्तं च लगाव ABC स्वपरिगृहीतशी "अदुवा अदिनादन केवल प्राणातिपात पातुं कल्पते विकणेकपा पालाम्यदत्तं च लगति । RAKAR 'पुढो सत्थेहिं 'ति-पृथक् शस्त्रैरप्कायजीवान् व्यवर्तयन्ति-व्यपरोपयन्तीत्यर्थः । अथ तेषामागमासारत्वमाह -पृथक् शखैरप्कायजीव पुढो सस्थेहि विहन्ति नादिशौचानुष्ठायिनां नास्ति का PJ ॥ 22 ॥ Page #27 -------------------------------------------------------------------------- ________________ // 23 // उदक जीवशत्र वर्जको मुनिः स्यात् । ___" pattha'vi तेसिं नो निकरणाए" 'एत्थवि tesiM'ti-एतस्मिन्नपि प्रस्तुते निजागमानुसारेणाङ्गीकारे सति कप्पइ णो पाणे विभूसाएत्ति एवंरूपस्तेषामय। मागमो yadvalAda'pkAyaparibhoge ते प्रवृत्ताः, स आगमः स्याद्वादयुक्तिभिरम्याहतः सन् नो निकरणाएत्ति-नो निश्चयं कर्तुं समर्थो भवति । न केवलं तेषां युक्तयो, न निश्चयायाऽलमागमोऽपीत्यपिशब्दः । यत आप्तवचनं आगमः, भवदागमप्रणेता अनाप्तः, अप्कायजीवाऽपरिज्ञानात्-इत्येवं पृष्टाः प्रत्युत्तरं दातुं न स्म्र्थाः। यतियोग्यं स्नानं न भवति, कामाङ्गत्वान्मण्डनवत् । मावशौचमेव कर्मक्षयाय समर्थ, तच्च वारिसाध्यं न भवति । यदि पानीयशौचात्कर्मक्षयो भवति, तदा मत्स्यादयस्तत्र स्थिताः कर्मक्षयकर्त्तारो भविष्यन्ति, महर्षयो विविधतपोभिः कर्म क्षपयन्ति, तस्मात्तेषां सिद्धान्तोऽपि न निश्चयाय समर्थो भवति । " एत्थ सत्थं समारभमाणस्स इचए आरंभा अपरिणाया भवंति, एत्थ सत्थं असमारभमाणस्स इचेते आरंभा परिणाया । भवंति, तं परिणाय मेहावी व सयं उदयसत्थं समारभेजा, नेवन्नेहिं उदयसत्थं समारंभावेज्जा, उदयसत्थं समारंभतेऽवि अण्णे ण समणुजाणेजा, जस्सेते उदयसत्थसमारंभा परिणाया भवंति से हु मुणी परिणातकम्मेति बेमि " | सत्यपरिणाए तइओ Puso सम्मत्तो. 3 एतस्मिन् अप्काये शस्त्रं समारममाणस्येत्येते आरम्भा ज्ञपरिज्ञया अपरिज्ञाता भवन्ति, येषां ज्ञपरिक्षया ज्ञाता भवन्ति प्रत्याख्यानपरिक्षया च परिहता भवन्ति तद्दर्शयति-तं परिणाय 'चि-तदुदकारम्भणं बन्धायेत्येवं परिज्ञाय मेधावी-मर्यादावान् नैव स्वयमुदकशस्त्रं समारमेत, नैवाऽन्यः समारम्मयेत्, नैवाऽन्यान् समनुजानीयात्, यस्यैते उदकशस्त्रसमारम्मा ACARCISCASEKASHISH // 23 // Page #28 -------------------------------------------------------------------------- ________________ भी वाचारागएचदीपिका द्विधा परिज्ञाता भवन्ति स एव मुनिः परिजातकर्मा भवति । ब्रवीमि पूर्ववदिति शत्रपरिज्ञायां तृतीयोद्देशकः समाप्तः । मतः u04 तृतीयोद्देशकः, अथ चतुथोद्देशकः प्रारम्यते, तस्येदं सूत्रम् । अग्निकाय "से वेमि व सयं लोग अन्भाइक्खेजा, णेव अत्ताणं अन्भाइक्खेजा, जे लोयं अन्भाइक्खइ से अत्ताणं अब्भा क्खइ, |स्य जीवत्व जे अचाणं अन्भाइनखै से लोयं अन्भाइक्खइ" | प्रति___ 'से bemI'cAi-व्याख्या-सोऽहं सहर्षो ब्रवीमि, किं', 'नेव सयं लोय 'चि-नैव स्वयं लोक-अत्रानिकायलोकं पादनम् । जीवत्वेनाऽभ्याचक्षीत-नैवापह्लवीतेत्यर्थः । अग्रिलोकाऽभ्याख्याने हि आत्मनोऽपि ज्ञानचेतनान्यस्याऽभ्याख्यानमवामोति । 'खेव अचाण'-ति नैव स्वयं आत्मानं शरीराधिष्ठातारं प्रत्याचक्षीत । योऽनिलोकमभ्याख्याति, स आत्मानमभ्याख्याति । | अधुनाऽग्रिजीवप्रतिपची सत्यां तद्विषयसमारम्भकटुकफलपरिहारोपन्यासाय सूत्रमाह "जे दीहलोगसत्यस्स खेयण्णे से असत्यस्स खेयण्णे, जे असत्यस्स खेयने से दीहलोगसत्यस्स खेयण्णे" _ 'जे dIhaloya'ti, व्याख्या-य: साधु घलोको-वनस्पतिः, यस्मादसौ परिमाणशरीरोच्छ्रयाभ्यां शेषेकेन्द्रियेम्यो दीर्थो वर्चते, तथा कायस्थित्याऽनन्तं कालं तिष्टति. सातिरेक योजनसहस्रशरीरोच्छुयत्वं, अत एव दीर्घलोको बनस्पतिरेव निगदितः । अस्य च दीर्घलोकस्य shvmgniH। यस्मात् स हि प्रवृद्धज्वालाकलापाकुलः सकलतरुवृन्दप्रध्वंसनाय भवति, अतोऽसौ तदुत्सादकत्वाच्छत्रं, वनस्पतिदाहप्रवृत्तस्तु बहुविधसत्वसंहतिविनाशकारी विशेषतः स्यात् । यतो वनस्पती कृमिपिपीलिकाभ्रमरकापोतश्वापदादयः संभवन्ति । अथवा बादरतेजःकायाः पर्याप्तजीवाः स्तोकाः, शेषाः पृथिव्यादयो ॥ 24 ॥ HEREKOREAKISCAR // 24 // RESO Page #29 -------------------------------------------------------------------------- ________________ . 3 H25 // AURUSSIACCI जीवकाया बहवः, भवस्थितिरपि तेजःकायस्याल्पा, इतरेषां पृथिव्यादीनां दीर्घा, अतो दीर्घलोको पृथिव्यादिः, तस्य &आ अग्निस्सई PI शस्त्रमनिकायः, अथ च षट्कायस्यापि शस्त्रं, सर्वत्र भस्मीकरणात् । तस्य 'खेयण्णोऽति-क्षेत्रज्ञो-निपुणः, अग्निकार्य वर्णा- 11 शस्त्रमिटि दितो जानाति । खेदनो वा-खेदस्तव्यापारः सर्वसत्वानां दहनात्मकः, पाकादिकरत्वेनोपचितो यतीनां बह्वारम्भकत्वेनास्- तर्जनोनारम्भणीयः, तमेवंविधं खेदव्यापार जानातीति खेदज्ञः, स एव अशस्त्रस्य-सप्तदशमेदसंयमस्य खेदज्ञः, संयमो हि न pdeshH। कश्चिञ्जीवलोकं व्यापादयत्यतोऽशस्त्रम् । 'जे asatthassa'ti-योऽशस्त्रस्य-संयमस्य खेदज्ञो-निपुणः, स खलु दीर्घलोकशस्त्रस्याऽनेः क्षेत्रज्ञः खेदज्ञो वा, संयमपूर्वकं हि अग्निविषयखेदज्ञत्वं, अग्निविषयखेदज्ञतापूर्वकं च संयमानुष्ठानं, अन्यथा तदसम्भव एवेत्येतत् गतप्रत्यागतफलमाविर्भावितं भवति । कैः पुनरिदमेवमुपलब्धमित्यत आह "वीरेहिं एवं अभिभूय दिलु, संजयहिं सया जत्तेहिं सया अपमत्तेहिं" 'वीरेहि 'मिच्चाइ,-च्या-वीरैस्तीर्थकरैरर्थतो दृष्टमेतत् , गणधरैश्च सूत्रतो दृष्टमग्निशस्त्रं असंयमस्वरूपं चेति । किं पुनरनुष्ठायेदं तैरुपलब्धमित्युच्यते- 'अभिभूय 'ति, तत्राभिभवो नामादिश्चतुर्दा, द्रव्याभिभवो रिपुसेनादिपराजयः, सूर्यतेजसा वा च्न्द्र्ग्र्ह्न्क्स्स्त्रादितेजोऽभिभ्व्ः। भावाभिभवस्तु परीपहोपसर्गानीकजयात् , अष्टविधकर्मनिदलनं वा। तथा परीपहोपसर्गसेनाजयात्कर्मक्षयः, कर्मक्षयाभिरावरणमप्रतिहताऽशेषज्ञेयग्राहिकेवलज्ञानमुपजायते, तदुत्पाद्य तैरुपलब्धमिति । यथाभूतैस्तैरिदमुपलब्धं तदर्शयति- 'संजएहि 'ति-संयतः प्राणातिपातादिविरतैः, किम्भूतैः सदा- सवतमप्रमचैः, अनवरतं मद्यविषयकपायविकथाविकलैरेवम्भूतैर्महावीरैरिदं दीर्घलोकशलं दृष्ट, अशव-संयममपि दृष्टम् । तदेवं प्रधान SORRIERRINGARH Page #30 -------------------------------------------------------------------------- ________________ u0-4 अग्निसमा। रम्मजन्य कटुवि. पाकफलदर्शनम् । हा पुरुषरुपलब्धत्वात् साधुभिरपि परिहार्यमिति । प्रमादवशगा ये न परिहरन्ति तान्नुद्दिश्याहबाचाराशन "जे पमत्ते गुणट्ठीए से हु दंडेत्ति पवुच्चै" ब्वदीपिका ___ यः प्रमचो भवति स एव गुणार्थी भवति, अत्राग्नेर्गुणा रन्धनपचनप्रकाशादिकास्तदभिलापवान् स प्राणिनां दण्डहेतुत्वाद् दण्डः प्रोच्यते । यतश्चैवं ततः किं कर्त्तव्यमित्यत आह " परिण्णाय मेहावी इयाणि णो जमहं पुब्वमकासी पमाएणं" . ॥ 26 ॥ _ 'तं परिणाय ' ति-तं दण्डफलं परिज्ञाय मेधावी संसारभ्रमणरूपं विज्ञाय यमहं पूर्वमकार्ष, तमिदानीं नैव करि- प्यामि, प्रमादेनाग्नेईण्ड, श्रीजिनवचनोपलब्धा चेति मावार्थ्ः। अन्ये त्वन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह "लज्जमाणा पुढो पास- अणगारा मोत्ति एगे पवदमाणा जमिणं विरूवरूवेहिं सत्थेहिं अगणिकम्मसमारंभेणं अगणिसत्थं समारभमाणे अण्णे अणेगरूवे पाणे विहिंसंति । तत्थ खलु भगवता परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहे से सयमेव अगणिसत्थं समारभै, अण्णेहिं वा अगणिसत्थं समारंभावेइ, अन्ने वा अगणिसत्थं समारभमाणे समणुजाणइ, तं से अहियाए तं से अबोहियाए से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोचा भगवओ अणगाराणं इहमेगेसि णायं भवति- एस खलु गथे एस खलु मोहे एस खलु मारे एस खलु नरए, इच्चत्थं गहिए लोए जमिणं विरूवरूवेहि सत्थेहि अगणिकम्भसमारंभमाणे अण्णे अणेगरूवे पाणे विहिंसह" 'लजमाण 'त्ति- लजमानाः स्वागमोक्तानुष्ठानेन वा लजां कुर्वाणाः, पृथग्-विभिन्नाः शाक्यादयः, तान् पश्येवि, ADSHESEHORORS GOALS Page #31 -------------------------------------------------------------------------- ________________ // 27 // वयमनगारा इत्येके प्रवदमानाः, किं तैर्विरूपमा चरितम् 1, गुरुराह - यदिदं विरूपरूपैः शस्त्रैरग्निकर्म्मसमारम्भेण अग्निश समारभमाणः सन्नन्याननेकरूपान् प्राणिनो विहिनस्ति, 'तत्थ खलु' चि- तत्र खलु भगवता परिक्षा प्रवेदिता । अस्यैवाऽसारजीवितस्य परिवन्दनमाननपूजनार्थं जातिमरणमोचनार्थं दुःखप्रतिघातहेतुं, एवंविधः सन् अग्निशस्त्रं समारभते, अन्यैवाग्निशखं समारम्भयति तथाऽन्यांश्चाग्निशस्त्रं समारभमाणान् समनुजानीते । एवमग्निकार्यं समारभमाणस्य किं 1 फलं स्यादित्याह तच्चाग्नेः समारम्भणं से-तस्य सुखलिप्सोरमुत्राऽन्यत्र चाऽहिताय भवति, तथा तस्याऽबोधिलाभाय भवति । 'सेतं संबुज्झमाणे ऽति - स तु ziSyastada'gnisamArambhaNaM पापायेत्येवं संबुध्यमानः आदानीयं - सम्यग्दर्शनादि सम्यगुत्थायाभ्युपगम्य सोच्चा- श्रुत्वा भगवदन्ति के अणगाराणामन्तिके च 'इहमेगेसिं' - इहैकेषां साधूनां ज्ञातं भवति । किं 1, तद्दर्शयतिएषोऽग्निसमारम्भो ग्रन्थः कर्म्मबन्धहेतुत्वात् एष एव मोहः, एष एव मारः, एष एव नरकः । इत्येवमर्थं च गृद्धो लोको । यत्करोति, तद्दर्शयति- यदिदं विरूपरूपैः शस्त्रैरग्निकाय कर्म समारभते, अग्निशस्त्रं समारभमाणोऽन्याननेकरूपान् प्राणिनो विहिनस्ति । कथं 1 तत्र प्रवृत्ताः पुनर्नानाविधान् प्राणिनो हिंसन्तीत्याह " से बेमि-संति पाणा पुढवीनिस्सिया तणनिस्सिया कट्ठनिस्सिया गोमय निस्सिया कयवर निस्सिया, संति संपातिमा पाणा आहच्च संपयंति, अगणिं च खलु पुट्ठा एगे संघायमावज्जंति, जे वत्थ संघायमावज्जंति, ते तत्थ परियावज्जंति, जे तत्थ परियावज्चंति ते वत्थ उद्दायति" तदहं त्रवीमि यथा नानाविधजीवहिंसनमनिकायसमारम्भेण भवति । सन्ति-विद्यन्ते प्राणा जन्तवः पृथ्वीकाय अन्यतीर्थिका अग्निहिंसाजन्यातनेकजीवहिंसकाः । ॥ 27 ॥ Page #32 -------------------------------------------------------------------------- ________________ थाचाराङ्ग पत्रदीपिका ba01 ॥ 28 ॥ u04 अग्निहिंमा निकारको मुनिर्भरति निश्रिताः पृथ्वीकायत्वेन परिणताः, तदाश्रिता या कृमिकुन्थुपिपीलिकाऽहिमवृश्चिकादयः, तथा वृक्षगुमलतादयः, तथा तृणपत्रनिश्रिताः पतङ्गेलिकादयः, तथा काष्ठनिषिता घुणोदेहिकादिनामण्डादयः गोमयनिश्रिताः कुन्थुपनकादयः, कनवरनिश्रिताः कीत्त्क्म्याद्य्ः। 'संति संपातिम 'त्ति-सन्ति-विद्यन्ते सम्पातिसाः प्राणाः सम्पतितुं- उप्लुत्योहलुत्य पतनं येषां ते स्म्पातिन्ः। पृथ्व्यादिनिश्रितानां च अग्न्यारम्भे किं भवति , तद्दर्शयति- 'अगणिं चे ऽत्यादि- अग्निना स्पृष्टा एके शलभादयः संघात- समेकीभावेनाधिकं गात्रसंकोचमापद्यन्ते- प्राप्नुवन्ति, ते च तत्राग्नौ पतिताः संघातमापद्यन्ते ते प्राणिनस्तत्राग्नौ 'पर्यावजंति'- पर्यापद्यन्ते-- उष्माभिभूता मूर्छामापद्यन्ते, ते प्राणिन एकद्वित्रिचतुःपश्चेन्द्रियादयः, तत्रानावुपद्रावन्ति- प्राणान् mushcntiityrthH| तदेवमनिसमारम्भे न केवलमग्मिजन्तूनां विनाशः, किन्त्वन्येषामपि पृथ्वीतृणपत्रकाष्ठगोमयकचवराश्रितानां सम्पातिमानां च व्यापत्तिरवश्यं भवतीति । भगवत्यामुक्तं च-"दो पुरिसा सरिसवया अनमन्नेहिं सद्धिं अगणिकायं समारंभंति, तत्थ णं एगे पुरिसे अगणिकार्य समुजालेति, एगे विज्झवेति, तत्थ णं के पुरिसे महाकम्मयराए के पुरिसे अप्पकम्मयराए ?, गोयमा ! जे उजालेति से महाकम्मयराए, जे विज्झवेति से अप्पकम्मयराए" ॥ तदेवं प्रभृतप्राण्युपमईनकरमग्न्यारम्भं ज्ञात्वा त्रिकरणशुद्धिभिस्तत्परिहारः कार्य इत्याह "एस्थ सत्थं समारंभमाणस्स इच्छेते आरंभा अपरिणाया भवन्ति, एत्थ सत्थं असमारंभमाणस्स इचेतें आरंभा परिण्णाया भवन्ति, तं परिण्णाय मेहावी व सयं अगणिसत्थं समारंभेजा neva'NNehiM अगणिसत्थं समारंभावेज्जा अगणिसत्थं समारंभमाणे अण्णे न समणुजाणेज्जा, जस्सेते अगणिकम्मसमारंभा परिणाया भवंति से हु मुणी परिण्णायकम्मेत्ति बेमि|" चउत्थोद्देसो स्म्चो॥ CALCCASSEKACCRA T // 28 // Page #33 -------------------------------------------------------------------------- ________________ // 29 // " एत्थ सत्थं 'ति - अत्रामिकाये शखं स्वकायपरकाय मेदमिनं समारम्भमाणस्य तस्यैते आरम्भाः- पचनपाचनादिका अपरिज्ञाता भवन्ति । तथाऽत्रैवाऽनिकायशस्त्रमसमारभमाणस्येत्येते आरम्भाः परिज्ञाता भवन्ति । ज्ञपरिज्ञया च प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति स एव मुनिः परमार्थतः परिज्ञातकम्र्मेति । ब्रवीमि पूर्ववत् इति शस्त्रपरिज्ञायां चतुर्थोदेशकः परिसमाप्तः ॥ उक्तश्चतुर्थोद्देशकः साम्प्रतं पश्चम आरम्यते, अस्य चायममिसम्बन्धः । इहानन्तरोद्देशके तेजस्कायः प्रतिपादितः । साम्प्रतं वायुकायावसरे वनस्पतिकायजीव स्वरूपमाविर्भाव्यते, तत्र को हेतुः ? *मोल्लङ्घनस्य । श्रीगुरुराह - एष हि वायुरचाक्षुष दुःश्रद्धानोऽल्पमेधसां, अत एव वनस्पतिकायः प्रत्यक्षपरिस्फुटजीवलिङ्गकलापोपेतः, अतः स एव तावत्प्रतिपाद्यते । तस्येदं सूत्रम् " से बेमि, वं णो करिस्सामि समुट्ठाए मत्ता मैमं, अभयं विदित्ता, तं जे जो करए, एसोवरए एत्थोवरप, एस अणगारेति पचई " 'से bemi'ti - vyA0- उक्तं प्राकू, सातान्वेषिणो जन्तूनां दुःखमुदीरयन्ति ततश्च दुःखगैने संसारसागरे श्राम्यन्ति सच्चा इत्येवं विदितकटुकविपाकः समस्तवनस्पतिसत्त्वविषयमर्द्दननिवृत्तिमा त्यन्तिकामात्मनि दर्शयन्नाह - 'तम्रो करिस्सामि' चितद् वनस्पतीनां दुःखमहं न करिष्ये किं कृत्वा 1, 'समुट्ठाए ऽचि - समुत्थाय - सम्यक् प्रव्रज्योत्थानेनोत्थाय - प्रव्रज्यामङ्गीकृत्येत्यर्थः । इत्यनेन संयमक्रिया दर्शिता, न च क्रियात एव मोक्षावाप्तिः, किं तर्हि है, ज्ञानक्रियाभ्यां मोचः, वनस्पति वधनिवा रको मुनिः ॥ 29 Page #34 -------------------------------------------------------------------------- ________________ श्री । ते बाचाराङ्ग- सत्रदीपिका वनस्पतिजन्या:द्वादिगुणा । इति प्रदर्शनम् । अतो ज्ञानप्रतिपादनायाह-'मत्ता मैमं 'ति-मत्या-ज्ञात्वा अवबुध्य यथावत् जीवान्, मतिरस्याऽस्तीति मतिमान् तस्य सम्बोधनं क्रियते हे मतिमन् ! प्रव्रज्यां प्रतिपद्य जीवादिपदार्थांश्च ज्ञात्वा मोक्षमवानोति, सम्यगलानपूर्विका हि क्रिया फलवतीति दर्शितम् । पुनरत्रैवाह- अभयं विदित्ता- अभयं-सप्तदशधा संयमस्तं विदित्वा-ज्ञात्वा 'तं जे णो ऽत्ति तद् वनस्पत्यारम्भ नो कुर्यात , ' एसोऽत्ति-एष एवोपरत:, किमन्यतीर्थिकः । न हि, 'एत्थो ऽत्ति-जैनप्रवचने नान्यत्र. एप एवाऽनगारः प्रोच्यते । अथ शब्दादिविषया वनस्पतिभ्यः संजायते तद्दर्शयितुमाह "जे गुणे से आवट्टे जे आवट्टे से गुणे" यो गुणः-शब्दरूपरसगन्धस्पर्शलक्षणः स एवावः-संसारः, आवर्तन्ते-परिभ्रमन्ति प्राणिनो यत्र स आवतः, यश्चावचे वर्तते स शब्दादिगुणेषु वर्तते इति भावः । कथं पुनर्गुणभूयस्त्वं वनस्पतिभ्य इत्याह-वेणुवीणापटहातोद्यादीनां वनस्पतेरुत्पत्तिः, ततश्च मनोहराः शब्दा निष्पद्यन्ते, पुनः काष्ठकर्मस्त्रीप्रतिमादिषु गृहतोरणवेदिकास्तम्भादिषु च चक्षुरमणीयं रूपं भवति । गन्धोऽपि हि कर्पूरपाटललवङ्गकेतकीसरसचन्दनागरुककोलजातीचम्पकैलाजातिफलादीनाम् । जिह्वे. न्द्रियप्रहादिनोऽनेके रसाः तेभ्यो निष्पद्यन्ते । तथा स्पर्शाः पद्मिनीपत्रकमलदलमृणालवल्कलदुकूलशाटकोपधानतूलीप्रच्छदपटादीनां स्पर्शेन्द्रियसुखाः प्रादुष्यन्ति । एवमेतेषु वनस्पतिनिष्पन्नेषु शब्दादिगुणेषु यो वर्त्तते स आवर्ने वर्तते । यश्चावर्ती स रागद्वेषात्मकत्वात् गुणेषु प्रवर्तते । अथ ये एते गुणाः संसारावर्तकारणभूताः शब्दादयो वनस्पतिनिष्पन्नास्ते किं नियतदिगभाजः ?, कि सईदिक्षु वर्जिन', इत्यत आह हि कर्पूरपाटलला स्पर्शः पचिनीया शब्दादिगुणेषु यो वनस्पतिनिष्पन्नास्ते GRACEREMOREGAR Page #35 -------------------------------------------------------------------------- ________________ 4 // 31 // " उहं अधं तिरियं पाईणं पासमाणे रूवाई पासति सुणमाणे सहाई सुणेति, उहं अधं तिरिय पाईणं मुच्छमाणे रुवेसुदासर्वदिकमुच्छति, सद्देसु आवि एस लोए वियाहिए" सत्ताका 'उड्डे अधं तिरियं 'ति-व्या-प्रज्ञापकदिगङ्गीकरणात् उर्ध्वदिकस्थितं रूपगुणं पश्यति प्रासादतलहादिपु, 'अधति शब्दादिअधस्ताद गिरिशिखरारूढोऽधो व्यवस्थितरूपगुणं पश्यति, गृहमित्यादिव्यवस्थितं रूपगुणं तिर्यक् पश्यति, तिर्यक्शब्देन चात्र गुणा लोक दिशोऽनुदिशो द्रष्टव्याः, एतासु दिक्षु पश्यंश्चक्षुर्ज्ञानपरिणतो रूपादिद्रव्याणि-चक्षुतिया परिणतानि पश्यति-उपलभते । इति प्रकातथा तासु च शृण्वन् शृणोति, उर्दादिदिक्षु रूपादिषु मूर्छति, एवं गन्धरसस्पर्शा गृह्यन्ते । ' एस लोए '-एष लोकः shnm। शन्दादिविषयाख्यो ऽवियाहिए ऽत्ति-व्याख्यातः । अथ विषयलोकमनुभावयन् किं कुरुते ?, तदर्शयितुमाह " एत्थ अगुचे अणाणाए" 'एत्य अगुचे ऽति vyA0-अस्मिश्च पूर्वाख्याते शब्दादिविषयलोके अगुप्तो मनोवाकायैः-मनसा द्वेष्टि रज्यते वा, वाचा प्रार्थयते, कायेन तद्देशं व्रजति । एवं योऽगुप्तो भवति सोऽनाज्ञायां वर्चते-भगवत्प्रवचनानुगामी न भवति । एवंगुणश्च यत्कुर्यात् तदाह ___" पुणो पुणो गुणासाए वंकसमायारे पमत्तेऽगारमावसे". - 'पुणो पुणो ऽति-शब्दादिगुणलुब्धः पुनः पुनः वारंवारं शन्दादिगुणानास्वादयतीत्यर्थः । एवंविधो guNAsvAdI'vaMkasamAyAre ऽति-वक्रः समाचारो यस्याऽसौ, असंयमानुष्ठायीत्यर्थः, अवश्यमेव शब्दादिविषयाभिलापी भूतोपमईकारी, इत्यतो ॥ 31 ॥ PASCIENCRECRACROCKSTAGG95 Page #36 -------------------------------------------------------------------------- ________________ भी द उद्देशो-5 बाचाराग-1 सूत्रदीपिका वनस्पतिविराधका a01 तुल्याः । ॥ 32 ॥ CONNECRACKS व्क्र्स्माचार्ः। एवंविधो गृद्धः प्रमत्तः अपथ्याम्रभोजिराजवद् विनाशं प्रामोति, अथवाऽरहन्नकवत् तदागारमावसेव , पश्चान्मात्रा प्रबोधितः सुगति जगाम । एवं प्रमत्तो विषयमूर्छितो अगारं-गृहवासं वसति । एवं योऽपि द्रव्यलिङ्गसहितः शब्दादिविषयप्रमादवान् असावपि विरतिरूपभावलिङ्गरहितत्वाद् गृहस्थ एवेति । अन्यतीर्थिकाः पुनः सर्वदा सर्वथास् । न्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह___" लज्जमाणा पुढो पास अणगारा मोत्ति एगे पवदमाणा जमिणं विरूवरूवेहिं सत्थेहि वणस्सैकम्मसमारंभेण वणस्सइसत्थं समारभमाणा अण्णे अणेगरूवे पाणे विहिंसति, तत्य खलु भगवया परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जातिमरणमोयणाए दुक्खपडिघायहेउं से सयमेव वणस्सइसत्यं समारंभइ अण्णेहिं वा वणस्सइसत्थं समारंभावेइ अण्णे वा घणस्सइसत्थं समारममाणे समणुजाणइ, तं से अहियाए तं से अबोहिए से तं संबुज्झमाणे आयाणीए समुट्ठाय सोचा भगवओ अणगाराणं वा अन्तिए इहमेगेसिं णायं भवति-एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु नरए इचत्यं गहिए लोए जमिणं विरूवरूवेहि सत्येहिं वणस्सैकम्मसमारंभेण वणस्सइसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे vihiNsNti|" 'लजमाण 'ति vyA0-इति प्राग्वद् ज्ञेयं, नवरं वनस्पत्यामिलापो विधेय्ः। साम्प्रतं वनस्पतिजीवास्तित्वे लिङ्गमाह " से बेमि, इमपि जाइधम्मयं एयपि जाइधम्मयं, इमंपि वुहिधम्मयं एयपि वुद्धिधम्मयं, इमंपि चित्तमंतयं एयपि चित्तमचर्य, इमंपि छिन्नं मिलाइ एयपि छिन्नं मिलाइ, इमंपि आहारगं. एयपि आहारगं, इमंपि अणिच्चयं एयपि अणिवयं, इमंपि असासयं एयंपि असासर्य, इमंपि वयोवचइयं एयपि 'चओवचइयं, इमपि 'विपरिणामधम्मयं एपंपि विपरिणामधम्मयं".. MAGESANc Page #37 -------------------------------------------------------------------------- ________________ // 33 // __ 'se vemi 'ti-so'hamupalabdho ब्रवीमि, अथवा वनस्पतिचैतन्यप्रमाणमधिगम्य ब्रवीमि-कथयामि । यथाप्रतिज्ञा- वनस्पतितमर्थ दर्शयति- 'इमपि jAidhammaya'ti-सन्निहितसत्पुरुषस्योपदेशेन त्वत्प्रत्यक्षशरीरतुल्यत्वेन दर्शयति । यथा हि मनुष्य! jIva'imaM 'ति- इदमपि ते तव शरीरं जातिधर्मक-जनन-जातिरूत्पतिस्तद्धर्मक, एतदपि वनस्पतिशरीरकं तद्धर्मकं- तत्स्वभा क तहम्मेक- तत्स्वभा-14लिङ्गानि । चमेवेति । एवं सर्वत्र योज्यं । यथा मनुष्यशरीरं वालकुमारयुववृद्धतापरिणामविशेषवत् चेतनावत् सदाधिष्ठितं प्रस्पष्टचेतनाकमुपलभ्यते, तथेदमपि वनस्पतिशरीरं बालबद्धतरुणजरामृत्युधमकं दृश्यते । tathaitada'pi ज्ञेयं- 'इमंपि वुड्डिधम्मयं "तिअथेदं मनुष्यशरीरं चालकुमाराद्यवस्थाविशेषेरनवरतं वर्द्धने. तथैतदपि वनस्पतिशरीरं-अंकुरकिशलयशाखाप्रशाखादिभिर्वर्द्धते । तथा इमंपि citta'tti- यथेदं मनुष्यशरीरं चित्तवत् , तथैतदपि ज्ञेयम् । चेतयति येन तञ्चितं- ज्ञानं, यथा मनुष्यशरीरं ज्ञानानुगतं, एवं वनस्पतिशरीरमपि, यतो धात्रीप्रघुनाटादीनां स्वाप्विबोध्स्भाव्ः। आहारादिदशसझोपलन्धितश्चित्तवचं प्रतिपादितम् । 'इमंपि छिन्नति-इदं मनुष्यशरीरं छिन्न-छेदितं म्लायते-म्लानिं मजते मिलते वा, तथैतदपि जानीहि । 'इमपि आहर 'त्ति इदं मनुष्यशरीरं स्तनक्षीराबाहारक, क्थेदमपि वनस्पतिशरीरं भूजलायाहाराम्यवहारकम् । 'एअं aNiccaya'ti-यथेदं मनुष्य शरीरमनित्यकं न सर्वदा स्थायि, तथैतदपि वनस्पतिशरीरकमनित्यं, नियतायुष्यकत्वाद्, वनस्पतेदशवर्षसहस्रोत्कृष्टमायुः । तथा ' इमंपि असासयं 'ति- यथेदं मनुष्यशरीरमशाश्वतं, प्रतिक्षणमावीचीमरणेन मरणात , तथेदमपि वनस्पतिशरीरमिति । 'इम चओवचयं 'वि-यथेदं मनुष्यशरीरमिष्टाहारादिप्राध्या चयापचयिक-वृद्धिहान्यात्मकं तथैतदपि । तथा 'विपरिणाम 'चि-यथेदं मनुष्यशरीरं विपरिणामधर्मक-विविधपरिणाम:-तसद्रोगसम्पर्कात् पाण्डुत्वोदरद्धि- ॥ 33 ॥ CRECCASCCCACANCom Page #38 -------------------------------------------------------------------------- ________________ वाचाराङ्गस्वदीपिका u0.5 वनस्पतिवधवर्जको मुनिः । ॥ 34 ॥ SANSA शोफकृशत्वाइलिनासिकाप्रवेशादिरूपो बालादिरूपी वा, तथा रसायनाद्युपयोगाद् विशिष्टकान्तिवलोपचयादिरूपो विपरिणामस्तधर्म-तत्स्वभावकं । तथैतदपि वनस्पतिशरीरकं तथाविधरोगोद्भवात् पत्रपुष्पफलाद्यपचयादिरूपो विपरिणामः तथा विशिष्टदोहदप्रदानेन पत्राद्युपचयित्वं विपरिणामस्तद्धर्मकमित्यर्थः । एवं मनुष्यशरीरवत् स्चेत्नास्त्र्व्ः। एवं वनस्पतेश्चेतनां प्रदर्य तदारम्भ बन्धं तत्परिहाररूपविरत्यासेवनेन मुनित्वं प्रतिपादयन्नुपसञ्जिहीपुराह एत्थ सत्थं समारभमाणस्स इच्छेते आरंभा अपरिग्णाता भवंति, एत्थ सत्यं असमारभमाणस्स इथेते आरंभा परिणाया भवंति, तं परिण्णाय मेहावी णेव सयं वणस्सइसत्थं समारंभेजा वन्नेहि वणस्सइसत्यं समारंभावेजा णेवन्ने वणस्सइसत्थं समारंभंते समणुज्जाणेजा, जस्सेते वणस्सतिसत्थसमारंभा परिणाया भवंति से हु मुणी परिण्णायकम्मेति बेमि । सत्थपरिणाए पंचमोरेसो स्म्म्त्तो-5॥ 'एत्थ सत्थं 'ति व्या- एतस्मिन् वनस्पती शस्त्रं द्रव्यमावाख्यं आरम्भमाणस्यैते आरम्भा अपरिज्ञाता-अप्रत्याख्याता भवन्ति । एतस्मिन् वनस्पती शस्त्रासमारम्भमाणस्यैते आरम्भा. परिज्ञाता:-प्रत्याख्याता भवन्ति । पूर्ववच्च सोप्यों व्याख्येयो यावत्स एव मुनिः परिज्ञातका इति वीमि-कथयामीति पूर्ववत् । शस्त्रपरिज्ञाध्ययने पश्चमोदेशकटीका । | उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठ आरम्यते । इहानन्तरोद्देशे वनस्पतिकायः प्रतिपादितः, तदनन्तरं त्रसकायस्यागमे प्रतिपादित्वात् तत्स्वरूपाधिगमायायमुद्देशकः समारभ्यते । तस्यादिसूत्रम् " से बेमि संतिमे तसा पाणा, तं जहा-अंडया 1 पोयया 2 जराउआ 3 रसया 4 संसेयया 5 संमुच्छिमा 6 उभियया CROC06UCN9454 4 // 34 // Page #39 -------------------------------------------------------------------------- ________________ 35 // 7 उबवाइया 8, एस संसारेत्ति पन्बुच्चई मंदस्सावियाणओ" dAsajIva'se बेमि 'त्ति-सोऽहं ब्रवीमि संति-विद्यन्ते त्रस्यन्तीति त्रसाः, किंविधाः 1 पाणा त्ति-यथायोगं प्राणधारण विद्यते प्र्काराः। येषां ते प्राणिनो द्वीन्द्रियाद्य्ः। ते च कियझेदा:-किंप्रकाराश्चेति दर्शयति-तद्यथा-'अंडय 'ति-अण्डाजाता अण्डजाःपक्षिगृहकोकिलादयः । पोता एव जायन्ते पोतजाः-हस्तिवल्गुल्यादयः । जरायुवेष्टिता जायन्ते इति ज्रायुजार्-गोम्हिस्स्य्जाविक्म्नुस्स्याः। रसाद् जाता रसजा:-तक्रारनालदधितीमनादिषु कृम्याकृतयोऽतिसूक्ष्मा भवन्ति । संस्वेदाद जाताः स्ण्स्वेद्जाः-mtkunnykaashtpdikaadyH| संमर्छनाजाताः संमूर्छजाः shlbhpipiilikaadyH| उद्भेदन-उद्भिद् भुवमुद्भिद्य जाता उद्भिजाः पतङ्गखंजरीटादयः । उपपाताजाता उपपातजाः, अथवोपपाते भवा औपपातिकाः देवा नारकाश्च । एवमष्टविधे जन्मनि सर्वे त्रसजन्तवः संसारिणो निपतन्ति नैतव्यतिरेकेणान्ये सन्ति । च शब्देन त्रिकालाऽस्तित्वं प्रतिपाद्यते सानां, न कदाचिदेतैविरहितः संसार: संभवतीति दर्शयति-'एस संसारेति'-एपो अण्डजादिप्राणिकलापः संसारःप्रोच्यते । कस्य पुनरष्टविधभूतग्रामे उत्पत्तिर्भवतीत्याह-'मंदस्सेत्ति'-मन्दो द्विधा, द्रव्यभावभेदात्, तत्र द्रव्यमन्दोऽतिस्थूलोऽतिकृशो वा, भावमन्दोऽप्यनुपचितबुद्धिर्बालः कुशास्त्रवासितमतिर्वा, अयमपि सबुद्धेरभावाद् बाल एव, इह भावमन्देनाधिकारः एवं मन्दस्य विशिष्टबुद्धिविकलस्य संसारी भवतीत्याह___"निझाइत्ता पडिलेहिता पत्तेयं परिनिव्वाणं सम्वेसिं पाणाणं सम्वेसि भूयाणं सम्वेसि जीवाणं सम्वेसि सत्ताणं अस्सायं अपरिनिव्वाणं महरूभयं दुक्खंति बेमि, तसंति पाणा पदिसो दिसासु य" ॥ 35 ॥ AAKASAMACHCE Page #40 -------------------------------------------------------------------------- ________________ श्री याचाराङ्गसूत्रदीपिका ॥ 36 ॥ SAMROSAURUS |. 'निज्झाय 'त्ति-इमं त्रसकार्य निश्चयेन ध्यात्वा-चिन्तयित्वा ब्रवीमि, पडिलेहिता-प्रत्युपेक्ष्य-दृष्टा, किं तत् ? पयंतिएकमेकं त्रसकार्य प्रति, परिनिर्वाणं-सुखं प्रत्येकसुखभाजः ma'pi प्राणिनो, नान्यदीयमन्य उपभुक्ते सुखमित्यर्थः । एष व सर्वजीवासर्बप्राणिधर्म इति दर्शयति-सवेसिति-सर्वेषां प्राणिनां द्वित्रिचतुरिन्द्रियाणां, सर्वेषां भूतानां सर्वेषां जीवानां सर्वेषां सत्वानांना सुखतदेवं विचिन्त्य-प्रत्युपेक्ष्य च सर्वेषां जीवानां प्रत्येकं परिनिर्वाण सुखं तथा प्रत्येकमसातं अपरिनिर्वाणं, न परिनिर्वाण अपरि-18 निर्वाणं समन्तात् शरीरमनःपीडाकरम् । तथा महाभयं सर्वेऽपि प्राणिनः शारीरमानसाच दुःस्वादुद्विजन्त इति, एवमहं ब्रवीमीति । एवंविधेनासातादिविशेषेण विशिष्टेनाभिभूतावस्यन्तीति प्रसाः प्राणा इति प्रान्निन्ः। अतः पुनरुद्विजन्तीति । दर्शयति- 'पदिसो ऽत्ति-प्रगता दिक् प्रदिक विदिक इत्यर्थः, ततः प्रदिशः सकाशादुद्विजन्ति, तथा प्राच्यादिषु दिक्षु व्यवस्थिताः त्रस्यन्ति कोशकारकीटवत् , कोशकारकीटो हि सर्वदिग्भ्योऽनुदिग्भ्यश्च विभ्यदात्मसंरक्षणार्थ वेष्टनं क्रोति। शरीरस्येति । भावदिगपि न काचित्तादृश्यस्ति, यस्यां वर्तमानो जन्तुन त्रस्येत् , शारीरमानसाम्या दुःखाम्यां सर्वत्र नरकादिषु जंघन्यन्ते प्राणिनोऽतस्त्रासपरिगतमनसः स्र्व्दाऽव्ग्न्त्व्याः। एवं दिक्षु विदिक्षु च साः सन्तीति गृढीमः । यस्मात् तदारम्भवद्भिस्ते व्यापाद्यन्ते । किं पुनः कारणं? ते तानारम्भन्त इत्याह "तत्थ तत्य पुढो पास बातुरा परितावंति, संति पाणा पुढो सिया " तत्र तत्र तेषु तेषु कारणेषुत्पनेषु वक्ष्यमाणेषु शरीरचर्मशोणितादिषु पुढो-पृथक् विभिनेषु प्रयोजनेषु पश्येति शिष्यनोदना । किं तत्पश्येति दर्शयति- मांसभक्षणादिगृद्धा- आतुरा अस्वस्थमनसः परिसमन्तात्तापयन्ति, येन केनचिदारम्भेण ॥ 36 ॥ KOKANKARACTERRORS Page #41 -------------------------------------------------------------------------- ________________ अज्ञानिना प्रसकाय। जीववध प्रकाराः prdrshitaaH। SARKARANAS प्राणिनां संतापनं भवतीति दर्शयति-'संति पाणा'- सन्ति विद्यन्ते प्राणा:-प्राणिनःप्रायः सर्वत्रैव पृथग्-विमिमा द्वित्रिचतु:पोन्द्रियाः पृथिव्यादिनिश्रिता, एतच शात्वा निरवद्यानुष्ठायिना भ्वित्व्य्मित्य्भिप्राय्ः। अन्ये पुनरन्यथावादिनोऽन्यथाकारिण इति दर्शयति "लज्जमाणा पुढो पास अणगारा मो ति एगे पवयमाणा जमिणं विरूवरूवेहि सत्येहिं तसकायसमारंभेण सकायसत्वं समारममाणा अण्णे अणेगरूचे पाणे विहिंसंति, सत्य खलु भगवया परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयणाए दुक्खपडिग्घायहे से सयमेव तसकायसत्यं समारंभति, अन्नेहि वा तसकायसत्थं समारंभावेद, अण्णे वि तसकायसत्थं समारंभमाणे समणुजाणइ, तं से अहियाए से अबोहिए से संबुज्झमाणे आयाणीयं समुद्राय सोचा भगवओ अणगाराणं तिए इहमेगेसि जायं भवै-एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु नरए, इचत्यं गहिए लोए जमिणं विरूवरूवेहि सत्येहि वसकायसमारंभेण वसकायसत्वं समारंभमाणे खण्णे बणेगरूवे पाणे विहिसंति" व्याख्या पूर्ववत् । यानि कानिचित्कारणान्मुद्दिश्य प्रसवधः क्रियते वानि दर्शयितुमाह "सेमि थप्पेगे बचाए हणंति, अप्पेगे अजिणाए वहति, अप्पेगे मंसाए वहंति, अप्पेगे सोणियाए बहंति, एवं हियथाए पित्ताए बसाए पिच्छाए पुच्छाए बालाए सिंगाए विसाणाए दंताए दाढाए जहाए हारुणीए अट्ठीए बहिमिजाए अट्ठाए अणट्ठाए बप्पेगे हिंसिसु मेति वा वहति अप्पेगे हिंसंति मेत्तिवा वहति बप्पेगे हिसिस्संति मेत्ति वा वहति " तदहं प्रवीमि-पदर्य प्राणिनस्तदारम्मप्रातापायन्त इति । अवेकेऽर्चाय मन्ति, अर्यते पूज्यतेऽसावाहारालद्वार Page #42 -------------------------------------------------------------------------- ________________ श्री बाचारा- सदीपिका त्रसकायहिंसावर्जको मुनिः । ॥ 38 ॥ CHAHR विधानैरिति अर्चा-देहस्तदर्य व्यापादयन्ति । तथा लक्षणवत्पुरुष अक्षतमव्यंगं व्यापाथ तच्छरीरेण विद्यामत्रसाधनानि कुर्वन्ति, उपयाचितं वा यच्छन्ति दुर्गादीनामग्रतः, तथा अजिनार्थ चित्रकव्याघ्रादीन् व्यापादयन्ति, एवं मांसशोणितहृदय। पिचवसापिच्छपुच्छवालशृंगविषाणदन्तदंष्ट्रानखस्नाय्वस्थ्यस्थिमिञ्जादिष्वी वाच्यं, तत्र मांसार्थ शूकरादयः, त्रिशूलालेखार्थ शोणितं गृह्णन्ति, हृदयानि साधका गृहीत्वा मध्नन्ति, पित्तार्थ मयादयः, वसार्थ व्याघ्रमकरादयः, पिच्छार्थ मयूरगृध्रादयः, पुच्छार्थ रोझादयः, बालार्थ चमर्यादयः, शृङ्गार्थ रुरुखड्ग्यादयः, तत् किल शृंगं याज्ञिकाः पवित्रमिति गृह्णन्ति, विषाणार्थ शृगालादयः, दन्तार्थ हस्त्यादयः, दंष्ट्रार्थ वराहादयः, नखार्थ केचिजातीया जन्तवः । एवमेके यथोपदिष्टप्रयोजनकलापापेक्षया मन्ति । अपरे तु ककलासगृहकोकिलादीन् विना प्रयोजनेन व्यापादयन्ति । अन्ये पुनः 'हिंसिसु मेंति-हिंसितवानेषोऽस्मत्स्वजनान् सिंहः सोऽरिर्वाऽतो मन्ति, मम वा पीडां कृतवन्त इत्यतो प्रन्ति । तथाऽन्ये वर्चमानकाले एव हिनस्ति अस्मान् सिंहोऽन्यो वेति नन्ति । तथाऽन्येऽस्मानयं हिसिष्यति इत्यनागतमेव सर्पादिकं व्यापादयन्ति । एवमनेकप्रयोजनोपन्यासेन हननं त्रसविषयं प्रदर्य उद्देशकार्थमुपसञ्जिहीर्षुराह "एत्य सत्यं समारभमाणस्स इश्वेते आरंभा अपरिणाया भवंति, एत्थ सत्थं असमारभमाणस्स इच्छेते आरंभा परिणाया भवन्ति, तं परिण्णाय मेहावी व सयं तसकायसत्यं समारंभेजा, वन्नेहिं तसकायसत्थं समारंभावेजा, va'NNe तसकायसत्यं समारंभंते समणुजाणेज्जा, जस्सेते तसकायसमारंभा परिण्णाया भवंति, सेहु मुणी परिण्णायकम्मेत्ति बेमि । " सत्यपरिणाए chahoreso smmtto|| // 38 // Page #43 -------------------------------------------------------------------------- ________________ / / 39 / / vyA0 - प्राग्वत् मावनीयं यावत् स एव मुनिः त्रसकायसमारम्भनिवृत्तत्वात् प्रत्याख्यातकर्म्मत्वात् इति ब्रवीमि भगवतत्रैलोक्यबन्धोर्जगजीववात्सल्यकारिणः परमकेवलालो कसाक्षात्कृत सकलभुवनप्रपञ्चस्योपदेशात् । इति शस्त्रपरिज्ञायां षष्ठोदेशकः समाप्तः । उक्तो षष्ठोद्देशकः, साम्प्रतं सप्तमः प्रारभ्यते, अस्य चायं सम्बन्धोऽभिनवधर्माणां दुःश्रद्धानत्वात् अल्पपरिभोगत्वादुत्क्रमायातस्योकशेषस्य वायोः स्वरूपनिरूपणार्थमिदमुपक्रम्यते । तचेदं सूत्रम् - " पहू एजस्स दुगुंछणाए " vyA0 - अस्य चायमभिसम्बन्धः । अनन्तरोद्देशके त्रसकायपरिज्ञानं तदारम्भवर्जनं च मुनित्वकारणमभिहितम् । इहापि तदेव द्वयं वायुकायविषयं मुनित्वकारणमेवोच्यते । तच्च 'पहू एजस्स' चि-एज कम्पने एजतीति एजो वायुः कम्पनशीलत्वात् तस्यैजस्य जुगुप्सा - निन्दा तदासेवन परिहारो निवृत्तिः, तस्यां तद्विषये प्रभुर्भवतीति । अर्थात् यदि श्रद्धाय जीवतया जुगुप्सते ततः । योऽसौ वायुकायसमारम्भनिवृत्तौ प्रभुरुक्तस्तं दर्शयति " आयंकदंसी अहियंति णच्चा, जे अज्झत्थं जाणइ, से बहिया जाणइ, जे बहिया जाणइ से अज्झत्थं जाणइ एवं तुलमनेसिं" ' आयंके' चि- आतंको-दुःखं, तच्च द्विविधं शारीरं मानसं च एतदुभयमातङ्कः, आतङ्कं भयं पश्यतीति आतंकदर्शी, अवश्यमेतदुभयमपि दुःखं मयि अनिवृत्तकाय समारम्भे आपतति । एतद्वायुकायारम्भणं आतंकहेतुभूतं 'ahiyaM'ti-अहि तमिति ज्ञात्वैतस्मान्निवर्त्तने प्रभुर्भवति । वायुकाचारम्भनिवृत्तेः कारणमाह- 'जे अज्झत्थं' ति - आत्मानमधिकृत्य यद् बर्चते वायुकाय जीवविरा धनानिषु चिकारण दर्शनम् । ॥ 39 ॥ Page #44 -------------------------------------------------------------------------- ________________ C GAON 15 O tada'dhyAtma, तच्च सुखदुःखादि, तद् यो जानाति-स्वरूपतोऽवगच्छति, स बहिरपि प्राणिगणं वायुकायादिकं जानाति । यथे. u07 बाचाराग षोऽपि सुखाभिलापी दुःखाचोद्विजते, यथा मयि दुःखमापतितमतिकटुकमसवैद्यकम्मोदयादशुभफलं स्वानुभवसिद्ध, एवं वायुकापएत्रदीपिका यो वेति, स्वात्मनि सुखं च सद्वद्यकर्मोदयात् शुभफलं, एवं योऽवगच्छति, स खलु अध्यात्मं जानाति । एवं च योऽध्या-18| जीवविराब01दा त्मवेदी स बहिर्व्यवस्थितवायुकायादिप्राणिगणस्यापि नानाविधोपक्रमजनितं स्वपरसमुत्थं च शरीरमनःसमाश्रयं दुःखं सुखं धनां कृत्वा वा वेति, यस्यैवंविघं विज्ञानं नास्ति, कुतस्तस्य बहिर्व्यवस्थितवायुकायादिषु अपेक्षा । यश्च बहिर्जानाति, सोऽध्यात्म वेति । | जीवितुं ॥ 40 ॥ परात्मवानाच यच्च विधेयं तदाह- 'एयं तुलमन्नेसिमित्यादि-एतां तुलामन्वेषयेत्-गवेषयेदिति । का पुनरसौ तुला, यथा- | नेच्छन्ति । 'ऽत्मानं सर्वथा सुखाभिलाषितया रक्षसि, तथा परमपि रक्ष, कथमिति 1 दर्शयति मुन्य्ः। "इह संतिगया दविया गावकखंति जीविडं" 'इह संति 'चि-इह एतस्मिन् दयैकरसे जिनप्रवचने शमनं शांतिरुपशमा, एवंविधां शान्ति गताः shaantigtaaH। 8 शमसंवेदनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणसम्यग्दर्शनज्ञानचरण कलापः शान्तिरुच्यते, निराबाधमोक्षाख्यशान्तिप्राप्तिकारणत्वात् । एवंविधां शान्ति गताः-प्राप्ताः शान्तिगताः, द्रविका नाम रागद्वेषविनिर्मुक्ताः, द्रवः-संयमः कर्मकाठिन्यद्रवकारित्वात् , स विद्यते येषां ते द्रविकाः, नावकांक्षन्ति, किं, 'जीविउं 'ति-प्राणान् धारयितुं, केनोपायेन जीवितुं नाभिकांवन्ति ?, वायुजीवोपमईनेन, शेषजीवनिकायरक्षणं तु प्रागुक्तमेव । समुदायार्थस्त्वयं- इह प्रवचने यः संयमस्तद्व्यव. स्थिता एवोन्मूलितातितुङ्गरागद्वेषद्रुमाः परप्राणिप्राणापहरणे निरभिलाषाः साधवः, नान्ये, एवंविधक्रियावबोधाऽभावात् । ॥ 4 ॥ OKIEOC4% CA%AR Page #45 -------------------------------------------------------------------------- ________________ // 41 // वायुकापहिंसायामनेकजीवविनाशो भवति । EARCHECHAKASHASHA एवं व्यवस्थिते सति "लज्जमाणे पुढो पास अणगारा मोत्ति एगे पक्षयमाणा जमिणं विरूवरूवेहिं सत्थेहिं बाउकम्मसमारंभेण वाउसत्यं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसंति । तत्थ खलु भगवया परिण्णा पवेश्या । इम्मस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयणाए दुक्खपडिघायहे से सयमेव वाउसत्यं समारभति, अण्णेहि वा वाउसत्थं समारंभावेह, अण्णे वाउसत्थं समारंभंते समणुजाणंति, सं से अहियाप तं से अबोहिए से तं संबुन्झमाणे आयाणीयं समुट्ठाए सोचा भगवओ अणगाराणां अंतिए इह मेगेसिं णायं भवति- एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु णिरए इश्वत्थं गहिए लोए जमिणं विरूवरूदेहिं सत्येहिं बाउकम्मसमारंभेण वाउसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसंति, से बेमि संति संपाइमा पाणा आहष संपयंति य फरिसं च खलु पुट्ठा एगे संघायमावजंति, जे तत्व संघायमावजंति ते तत्व परियावज्जंति, ते तत्थ उद्दायंति, एत्य सत्वं समारभमाणस्स इथेते आरंभा अपरिण्णाया भवंति, एत्थ सत्थं असमारभमाणस्स इच्छेते आरंभा परिणाया भवंति, तं परिण्णाय मेहावी व सयं पाउसत्वं समारंभेजा, वन्नेहिं वाउसत्थं समारंभावेजा, Neva'Ne वारसत्वं समारंभंते समणुजाणेज्जा, जस्से वाउसत्यसमारंभा परिणाया भवंति, से हु मुणी परिण्णायकम्मेत्ति बेमि" / व्याख्या पूर्ववदिति । सम्प्रति पजीवनिकायविषयवधकारिणामपायदर्शनाय तबित्तिकारिणां च सम्पूर्ण निभावदर्शनाय सत्राणि प्रारम्यते " एबंपि जाणे यादीयमाणा जे बाबारे न रमति बारममाणा विणयं वयंति छंदोषणीया अझोववना बारेमसचा पक ECIARRHORORSHRECISIS // 41 // Page #46 -------------------------------------------------------------------------- ________________ RECSIRIKACKS भी रति संग" बाचाराग-1 एत्थंपि जाण' इच्चाइ-च्या एतस्मिन् वायुकाये अपिशब्दात् पृथिव्यादिषु समाश्रितमारम्भ ये कुर्वन्ति, ते उपादीयन्ते- अनाचारे सदीपिका 37 कर्मणा वध्यन्त इत्यर्थः । एतस्मिन् जीवनिकाये वधप्रवृत्ताः शेषनिकायवधजनितेन कर्मणा बध्यन्ते । किमिति !, यतो 31 रमन्ता दान हि एकजीवनिकायविषयारम्भः शेषजीवनिकायोपमईनमन्तरेण कत्तुं शक्यते । अतस्त्वमेवं जानीहि । अनेन श्रोतुः परा-18| जीवाः मर्शः । ततश्चैवमन्वयो लगयितव्यः-पृथिव्याद्यारम्भिणः शेषकायारम्भकर्मणा उपादीयमानान् जानीहि । के shesskaayaarmbh||42|| षट्कायकर्मोपादीयन्ते ?, इत्याह-'जे आयारेऽति-ये अविज्ञातपरमार्था एवंविधाचारे न रमन्ते-न धृतिं कुर्वन्ति, तदधृत्या च जीवविरातदेवोपादीयमानान् जानीहि । ते के ? shaakydigmbrpaarshvsthaadyH| किमिति ? यत आह-आरम्भमाणा अपि विनयं-संयम धकाः,सर्ववदन्ति-कथयन्ति । काष्टकविनयनाद् विनयः । किम्भूताश्च ते ?, 'chaMdovaNIya'ti-छंदः-स्वाभिप्रायः इच्छामात्रं अना- जीवहिंसालोचितपूर्वापरं विषयाभिलाषो वा, तेन छंदसा उपनीता:-प्रापिता इत्यर्थः । ते किंविधाः?, 'AraMbha'ti-आरम्भसक्ताः, ते किं वर्जको कुर्युः , आरम्भे-सावद्यानुष्ठाने सक्ताः तत्पराः, सङ्गं-सज्यंते येन संसारे जीवाः स सङ्गः-अष्टविधं कर्म विषयसङ्गो वा तं मुनिः । कुर्वन्ति, सङ्गाच पुनरपि संसारः । अथ सङ्गाद् यो निवृत्तस्तदारम्भात् सङ्गो किंविशिष्टो भवतीत्याह "से वसुमं सव्वसमण्णागयपण्णाणेणं अकरणिज्ञं पावं कम्मं णो अण्णेसिं, तं परिणाय मेहावी व सर्य छज्जीवनिकायसत्यं समारंभेजा, Neva'NNehiM छज्जीवनिकायसत्थं समारंभावेज्जा, णेवण्णे छज्जीवनिकायसत्यं समारंभंते समणुजाणेजा, जस्सेते छज्जीवनिकायसत्थसमारम्भा परिणाया भवंति से हु मुणी परिण्णायकम्मे ति बेमि । " सत्तमोदेसः । / Diln42 RSSFER KARORSECRE Page #47 -------------------------------------------------------------------------- ________________ // 43 // ' se वसुमं 'ति - स षट्का यहनन निवृत्तत्वाद् वसुमान् - भावद्रव्योपेतः । 'savagaya'tti - प्रज्ञानानि यथावस्थितविषयग्राहीणि ज्ञानानि प्रज्ञानानि सर्वाणि समन्वागतानि यस्यात्मनः स सर्वसमन्वागतप्रज्ञानः- सर्वावबोधविशेषानुगतः । एवंविधेनात्मना अकरणीयं- अकर्त्तव्यं इहपरलोके विरुद्धत्वादकार्यमिति मत्वा नान्वेषयेत् । किं पुनस्तदकरणीयं नान्वेषयितव्यं 1, उच्यते, ' पावं 'ति पापं कर्म अधःपतनकारित्वात् पापं प्राणातिपाताद्यष्टादश भेदभिन्नं नान्वेषयेत् न कुर्यात् स्वयं, न चान्यं कारयेत् न कुर्वाणमन्यमनुमोदयेत् । एतदेवाह - 'तं परिण्णाय' चि - तत्पापमष्टादशधा परि:- सर्व्वतो ज्ञात्वा मेधावीमर्यादावान् नैव स्वयं षड्जीवनिकायशस्त्रं स्वपर काय शस्त्रादिभेदं समारभेत्, नैवान्यैः समारम्भयेत्, न चान्यान् समारम्भमाणान् समनुजानीयात् । एवं यस्यैते सुपरीक्ष्यकारिणः षड्जीवनिकाय शस्त्रसमारम्भाः परिज्ञाता ज्ञपरिज्ञया प्रत्याख्यानपरिया परिहृता भवन्ति, स एव मुनिः प्रत्याख्यातकर्म्मत्वात् इति शब्दोऽध्ययन समाप्त्यर्थः । ब्रवीमीति श्रीसुधर्म्मस्वाम्याह स्वमनी पिकाव्यावृत्तये श्रीवर्द्धमानस्वामिन उपदेशात् सर्व्वमाख्यातं मयेति । इदं चाध्ययनं साधुना यदा ध्यातं भवति अर्थतश्च शिष्यणावतं भवति तदाऽस्योपस्थापना - विधिना महाव्रतारोपणं कार्य चेति । इतिश्रीचन्द्रगच्छाम्भोजदिनमणीनां श्रीमहेश्वर रिसर्वसूरिशिरोमणीनां पट्टे श्री अजितदेवसूरिणा विरचितायां श्रीमदाचाराङ्गस्य दीपिकायां प्रथमाध्ययनं समाप्तमिति । अथोक्तं प्रथमाध्ययनं, साम्प्रतं द्वितीयमारभ्यते । अस्य चायमभिसम्बन्धः । अधिगतशस्त्रपरिज्ञा सूत्रार्थस्य तत्प्रतिपादितै केन्द्रियादिश्रद्दधानस्य सम्यक्तद्रचापरिणामवतः तद्योग्यतयारोपित महाव्रतभारस्य साघोर्यथा रागादिकषायलोकस्य सर्वजीवज्ञानक्रिया युक्तस्य सातोरुप स्थापना करण प्रद र्शनम् ॥ ॥ 43 ॥ Page #48 -------------------------------------------------------------------------- ________________ C% बाचाराङ्गस्त्रदीपिका ba02 ॥ 44 ॥ C3%ACA शब्दादिविषयलोकस्य वा विजयो भवति, तथाऽनेनाध्ययनेन प्र्तिपाद्य्ते। अस्योद्देशाधिकारो यथा-तत्र प्रथमोद्देशके-मातापित्रादिस्वजनाभिसङ्गो न कार्यः, द्वितीयोद्देशक-संयमे अदृढत्वं न कार्य, तृतीयोद्देशके-जात्याधुपेतेन मानो न कार्य:, संसारकाचतुर्थे- भोगेऽभिष्वङ्गो न कार्यः, पश्चमे-तु त्यक्तस्वजनादिनापि साधुना संयमदेहप्रतिपालनार्थ लोकनिश्रया विहव्य रणम्लगुपष्ठ तु लोकनिश्रया विहरताऽपि लोके ममत्वं न कार्यम् । अथेदं सूत्रम् हैणादीनां "जे गुणे से मूलहाणे, जे मूलहाणे से गुणे, इति से गुणट्ठी महया परियावेणं पुणो पुणो बसे पमत्ते- माया मे पिया मे व्याख्यानं, भज्जा मे पुत्ता मे धूआ मे ण्डुसा मे सहिसयणसंगंथसंथुआ मे विवित्तवगरणपरिवट्टणभोयणच्छायणं मे इच्चत्थं गहिए लोए वसे पमत्ते तदासक्ताअहो य राओ य परितप्पमाणे कालाकालसमुट्ठाई संजोगट्ठी अट्ठालोमी आलुपे सहसाकारे विणिविट्ठचित्ते एत्व सत्थो पुणो पुणो नां संसारे अप्पं च खलु आ इहमेगेसिं माणवाणं तंजहा"-- मापरिभ्रमणम् 'जे गुणे से मूलट्ठाणे ऽत्ति- व्याख्या-यो गुणः-शब्दादिविषयरूपः कषायादिको वा स मूलं, यन्मूलं कारणं कषायास्तेषां तिष्ठतीति स्थानं- आश्रयो वर्चते । एवं शब्दादिको यो गुणः, स एव मूल स्थानं- संसारस्य आद्यं कारणम् । एवं वीजाङ्करन्यायेन परस्परतः कार्यकारणभावं सूत्रेणैव दर्शयति-'जे मूलढाणे से गुणे ऽत्ति- यदेवं संसारमूलानां कषायानां स्थानमाश्रयः शन्दादिको, गुणोऽप्यसावेवेत्यर्थः । ततः किमित्याह-' इति से गुणट्ठी 'ति इति हेतोर्यमात् शब्दादिगुणपरीत आत्मा कषायमूलस्थाने वर्त्तते । सोऽपि च प्राणी गुणार्थी-गुणप्रयोजनी, अतो गुणाऽप्राप्तौ प्राप्तिविनाशे च आकांक्षाशोकाभ्यां स प्राणी महता परितापेन शारीरमानसादिदुःखेनाभिभूतः सन् पौनःपुन्येन तेषु स्थानेषु वसेत् तिष्ठेत् । ॥ 4 ॥ Page #49 -------------------------------------------------------------------------- ________________ // 45 // किम्भूतः सन् 1 प्रमत्तः अनादिभवाम्यासात् शेषं प्रतीतम् । रागः प्रथममुत्पत्तौ मातापित्रादिविषयो भवतीति darzayati'mAtA मे ऽति - मातृविषयो रागः, यथा मदीया माता तीर्थतुल्या मा दुःखं प्राप्नुयात् एवं पितापि । यथा वर्द्धमानस्वामिना गर्मस्थेनाभिग्रहो गृहीतः, कृष्णबलभद्रावपि द्वारिकादाहे किं कृतवन्तौ । तस्यामध्यम्बायाम कार्यप्रवृत्तायां द्वेष उपजायते, तद्यथा - अनन्तवीर्यप्रसक्तायां रेणुकायां रामस्येति, यथा रामेण पितरि रागात् तदुपहन्तरि च द्वेषात् सप्तकृत्वः क्षत्रिया व्यापादिताः, सुभूमेनापि त्रिसप्तकृत्वो ब्राह्मणा इति । भगिन्यर्थं क्लेशमनुभवति प्राणी, भार्यानिमित्तं चाणाक्येनावज्ञातभार्यानोदितेन नन्दान्तिकं द्रव्यार्थमुपगतेन कोपान्नन्दकुलं क्षयं निन्ये । कोणिकेनापि पद्मावतीप्रेरणान्महासंग्राम आरब्घः । पुत्रा मे-पुत्रार्थं श्रेष्ठिना दमनकमारणाय चण्डालः प्रार्थितः, अथवा वरदत्तश्रावण शुभंकरपुत्राय द्रव्योपार्जनाय शिक्षा दत्ता, यथा- कृतज्ञस्वामिसंसेवी उत्तमस्त्रीपरिग्रहः । कुर्वन् मित्रमलोमं च नरो नैत्रावसीदति ॥1॥ सुता मे तदर्थ जरासन्धेन स्वकुलं क्षयं नीतम् । स्नुषा मे न जीवन्तीत्यारम्भादौ प्रवर्त्तते । सविस्वजनसंग्रन्थसंस्तुता मे - सखा - मित्रं, स्वजनः पितृव्यादिः, संग्रन्थः - स्वजनस्यापि स्वजनः पितृव्य पुत्रशालकादिः, संस्तुतो भूयोभूयो दर्शनेन परिचितः, अथवा पूर्वसंस्तुतो मातापित्रादिरभिहितः पश्चात्संस्तुतः शालकादिः स इह ग्राह्यः, स च मे दुःखितो भवतीति परितप्यते । 'vivitta'ttizobhanaM प्रचुरं वा, उपकरणं - हस्त्यश्वरथासनमञ्चकादि, परिवर्तनं द्विगुणत्रिगुणादिमेदभिनं, तदेव भोजनं- मोदकादि, आच्छादनं - पट्टयुग्मादि, तच मे भविष्यति नष्टं वा । 'इच्चत्थं' ति - इत्येवमर्थं गृद्धो लोकः मातापित्र्यादिपूर्वोक्तनिमित्तेषु आमरणं प्रमत्तो ममेदमहमस्य स्वामी पोषको वेति मोहितमना वसेत् - तिष्ठेत् तदर्थमहोरात्रं परितप्यमानः । उक्तं च-पुत्रा मे भ्राता मे स्वजना संसारका रणममत्वपरिवर्जनों - पदेशः । ||| 84 11 Page #50 -------------------------------------------------------------------------- ________________ ******* श्री I मे गृहकलनवग्गों मे । इति कृतमेमेशन्दं पशुमिव मृत्युर्जनं हरति ॥ 1 ॥ स च परितप्यमानः किंभूतो भवतीत्याह-'कालाका- u01 बाचाराग- लसमुहाईति-कालः कर्चव्यावसरः, तद्विपरीतोऽकालः, सम्यगुत्थातुं शीलमस्येति समुत्थायीति पदार्थः । यथा कर्त्तव्यावसरे न ममत्वे करोति अन्यदाच करोति, यथा वा काले करोति एवमकालेऽपि, यथा वाऽनवसरे न करोत्येवमवसरेऽपीति, अपगतकालाकाल- |पतिताना ba025 विवेक इति भावना । यथा चण्डप्रद्योतेन मृगावतीग्रहणार्थ कालमतिक्रमणं न ज्ञातम् । यः पुन सम्यकालोत्थायी भवति स यथा- स्वरूप कालं परस्परानाबाधया सर्वाः क्रियाः करोति । यदुक्तम्- मासैरष्टभिरहा च, पूर्वेण वयसाऽऽयुषा । तत् कर्त्तव्यं मनुष्येण, prkaashnm। ॥ 46 // येनान्ते सुखमेधते ॥ 1 ॥ धर्मानुष्ठानस्य च न कश्चिदकालो मृत्योरिवेति । किमर्थं पुन: कालाकालसमुत्थायी भवतीत्याह- 'संजोगट्ठी 'त्ति- संयोजनं संयोगः, तस्य योऽर्थः संयोगार्थः, सोऽस्यास्तीति संयोगार्थी-धनधान्यादिनवविधपरि-18 ग्रहार्थी कालाकालसमुत्थायी भवतीत्याह- 'अट्ठालोभी'- अर्थो-रत्नकुप्यादिः, तत्रासमन्ताद् लोभो अलोभः, स विद्यते यस्येति स तथा, असावपि कालाकालसमुत्थायी भवति, मम्मणवणिग्वत् । पुनरपि लोभिनोऽशुभन्यापारानाह- 'आलंप' A-समन्ताद लुम्पतीत्यालुम्पः, स हि लोभाभिभूतान्त:करणोऽपगतकर्त्तव्यविवेकोऽर्थलोभैकदच दृष्टिरैहिकामुष्मिकविपाककारिणीनिर्लाञ्छनगलकर्त्तनचौर्यादिकाः क्रियाः करोति । अन्यच्च-'sahasAkAri'tti-करणं-कारः, असमीक्षितपूर्वापरदोषं सहसाकरणं सहसाकारः, तथाहि-लोभाभिभूतोऽर्थमेव पश्यति, नापायान् शस्त्रादिछेदनादिकानित्यर्थः । आह ca'viNiviTTa 'त्ति-विविधमनेकधा विनष्टं चित्तमन्तःकरणं यस्याऽसौ स विनिविस्स्त्त्चित्त्ः। एवंविधश्च किं bhavatItyAha'ettha सत्थि'- अत्राऽस्मिन् मातापित्रादौ शब्दादिविषयसंयोगे वा विनिविष्टचित्तः सन् पृथिवीकायादिजन्तूनां यत् शस्त्र PU ॥ 46 ॥ * ** 31 Page #51 -------------------------------------------------------------------------- ________________ // 47 // OM4%AMI मुपपातकारि तत्र पुनः पुनः प्रवर्त्तते । एतच्च साम्प्रतक्षिणामपि युज्येत यद्यजरामरत्वं दीर्घायुष्यकं वा स्यात् , तच्चोभयमपि वृद्धभावे नास्तीत्याह- 'अप्पं च खलु Au'ti- अल्पं-स्तोकं च-पुनः खलु-निश्चितं आयुरिति-भवस्थितिहेतवः क्र्मापुद्ग्लाः। श्रोत्रादीहेति-संसारे मनुष्यमवे वा, एकेषां- मानवानां- मनुजानां सर्वतोऽल्पायुरन्तर्मुहूर्तमा भवति, उत्कृष्टं पल्योपमत्रयं, 18 विज्ञानतथापि संयमजीवितमन्तर्मुहूर्तादारभ्य देशोनपूर्वकोटिं यावत्संयमायुष्यर्क, तच्चाल्पमेवेति । अथवा त्रिपल्योपमस्थितिकम-II हानिः । ध्यायुरल्पमेव, यतस्तदप्यन्तर्मुहूर्तमपहाय सर्वमपवर्त्तते । येऽपि दीर्घायुष्यकस्थितिका उपक्रमकारणाभावे आयु:स्थितिमनुभवन्ति, तेऽपि जराभिभूतविग्रहा मरणादप्यधिका जघन्यतमामवस्थामनुभवन्तीति तद्यथेत्यादिना दर्शयति "सोयपरिणाणेहिं परिहायमाणेहिं चक्खुपरिणाणेहिं परिहायमाणेहिं घाणपरिणाणेहिं परिहायमाणेहिं रसनापरिणाणेहिं परिहायमाणेहिं फासपरिणाणेहिं परिहायमाणेहि अभिकंतं च खलु वयं स पेहाए तओ से एगदा मूढभाव जणयंति" 'सोपरिणाणे ऽति-शृणोति भाषापरिणतान् पुद्गलानिति श्रोत्रं, तच्च कदम्बपुष्पाकारं द्रव्यतो, भावतो भाषाद्रव्यग्रहणलब्ध्युपयोगस्वभावमिति, तेन श्रोत्रेण परिः-समन्ताद् घटपटशब्दादिविपयाणि ज्ञानानि परिबानानि, तैः श्रोत्रपरिज्ञानजैः जराप्रभावात्परिहीयमानः सञ्यिस्ततोऽसौ प्राणी एकदा-वृद्धावस्थायां रोगोदयावसरे वा विवेकशून्यतामापद्यते । एवं चक्षुरादिविज्ञानेष्वपि योज्यम् । श्रोतादिविज्ञानानि च वयोऽतिक्रमे परिहीयन्ते, तदेवाह-अभिकंतं चेति-तत्र प्राणिनां कालकता शरीरावस्था यौवनादिर्वयः, तजरामभि मृत्युं वा क्रान्तमभिक्रान्तम् । तत्राद्यवयोदयातिक्रमे जराभिमुखमतिकान्तं च वयो भवति । च समुच्चये, / न केवलं zrotracakSurdhANarasanasparzanavijJAnaya'stasamastairdezataH सर्वतो वा परिहीयमानौं ॥ 47 ॥ CROCHROCRACK ARYANA Page #52 -------------------------------------------------------------------------- ________________ भी माघाराङ्ग दीपिका 30 2 - ॥ 48 ॥ त्यापद्यते, वययातिक्रान्तं प्रेक्ष्य स-प्राणी खलुरिति विशेषणे विशेषेण मौढ्यमापद्यते इत्याह- 'तओ से मूढ' चि - ततस्तस्मादिन्द्रियविज्ञानापचयाद् वयोऽतिक्रमणाद् वा स प्राणी किं कर्त्तव्यतामूढो भवति । वार्द्धक्ये मूढभावं गतः सन् लोका बगीतो भवतीत्याह " जेहिं वा सद्धि संवसति तेवि णं एगदा जियगा पुठिंब परिवयंति, सोबि ते णियए पच्छा परिवएज्जा णालं ते तव ताणाए वासरणाएवा, तुमपि तेसिं णालं ताणाए वा सरणाए वा, से ण हासाय ण किड्डाए ण रतीए ण विभूसाए " 'जेहिं वा सद्धि 'ति स एव वृद्धो यैः पुत्रकलत्रादिभिः सार्द्ध - सह संवसति, त एत्र भार्यापुत्रादयो, णं वाक्यालङ्कारे, एकदा - वृद्धावस्थायां नियगा-निजका आत्मीया ये तेनातिकठिनारम्भकर्तृत्वेन पोषिताः समर्थावस्थायां ते पुत्राः, तं वृद्धं परिवदन्ति - यथाऽयं न म्रियते, किमनेन वृद्धेन 1 वयं विगोषिताः, न केवलमेषां, तस्यात्माऽपि तस्यामवस्थायामवगीतो भवति । आह च-वलिसन्ततम स्थिशेषितं, शिथिलस्नायुधृतं कडेवरम् । स्वयमेव पुमान् जुगुप्सते किमु कान्ता कमनीयविग्रहा ? ॥ ॥ 1 ॥ कोशान्यां धनसार्थवाहवत् । वृहद्वृत्तितोऽवसेयं तस्य कथानकं, तत्र सविस्तरमस्ति । सोऽपि जराभिभूतोऽपि पुत्रपौत्रैः स्नुपादिकैः कदर्थितः । एवमन्योऽपि जराभिभूतजञ्जरिताङ्गः परिभवमाप्नोति । तदेवं जराभिभूतं 'णियग' त्ति-निजाः परिवदन्ति । असावपि पराभवमापन्नस्तदपवादान् जनायाऽऽचष्टे । सो वा इति - वाशब्दः पूर्वापेक्षया पक्षान्तरं दर्शयति - ते वा तं परिवदन्ति स च वृद्धः तान् दोषोद्धनतया परिवदेत् - निन्देत् । येऽपि पूर्वकृतधर्मवशात्तं वृद्धं न परिवदन्ति तेऽपि दुःखापनयनसमर्था न भवन्ति । आह च- 'नालं ते तव ताणाए ऽचि हे वृद्ध ! ते भक्तिनिर्भर निपुणा निजाः पुत्राः तव त्राणाय u0 1 वृद्धावस्था दुःखदेति ज्ञात्वा त्यागे रवि कार्या । ॥ 48 ॥ Page #53 -------------------------------------------------------------------------- ________________ 249 // नालं - असमर्थाः, न च ते शरणाय भवन्ति, त्वमपि तेषां मृत्युमुखपतितानां न त्राणाय न शरणायेति भावार्थ: / तत्रापत्तरणसमर्थं त्राणं यथा महाश्रोतो मिरुद्यमानः सुकर्णधाराधिष्ठितं पुत्रमासाद्यापत्तरतीति, शरणं पुनर्यदवष्टम्भाभिर्मयैः स्थीयते तदुच्यते, तत्पुनर्दुर्ग पर्वतः पुरुषो वेति । उक्तं च- जन्मजरामरणमयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं कचिल्लोके ॥ 1 ॥ स तु तस्यामवस्थायां किम्भूतो भवतीत्याह-' से ण इस्साए ऽत्ति-स जराजीर्णविग्रहो न हास्याय भवति, न च क्रीडाये, नापि रत्यै, न विभूषायै, एभिर्दास्यादिप्रकारैरसौ योग्यो न भवतीत्यर्थः । गतमप्रशस्तं मूलस्थानं, साम्प्रतं प्रशस्तमुच्यते "इथेवं समुट्ठिए अहोविहाराए अंतरं च खलु इमं सपेद्दाए धीरे मुहुत्तमवि णो पमायए वओ अचेति जोब्वर्ण व " 'अहो विराए' ति - विहरणं बिहारः, अहो इत्याश्रयें, आश्चर्यभूतो विहारो अहोविहारो - यथोक्तं संयमानुष्ठानं, तसइ अहो - विहारायोत्थितः सन् क्षणमपि नो प्रमादयेत् इत्युत्तरेण सम्बन्धः । किश्च - 'अंतरं 'ति - अन्तरमवसरं तच्चार्यक्षेत्र सुकुलोत्पचिबोधिविरत्यादिकं चः समुच्चये, खलुरवधारणे, 'imaM'ti इदं प्रत्यक्षलक्षणं आर्यक्षेत्रादिकं अवसंप्रेक्ष्य पर्यालोच्य धीरः सन् मुहूर्तमध्येकं नो प्रमादयेत् न प्रमादवश्यं भूयादिति । किमर्थं 1 नो प्रमादेयदित्याह - ' वयो अच्चेइचि' - वयोऽत्येति, वयः कुमारादिकं अत्येति - अतीव एति याति । अन्यच्च यौवनमत्येति- अविक्रामति जीवितमप्येति तदपि त्वरितं याति । तदेवं मत्वा अहोविहारायोत्थानं श्रेयः । संसाराभिलाषिणोऽसंयमजीवितं बहुमन्यन्ते, ते किम्भूता भवन्तीत्याह " इह जीविए जे पमचा, से हंवा डेचा भेचा पिता विलुपिचा उदविचा उच्चासहत्ता अकढं करिस्सामिति यण्णमाणे जेहिं वा संयमस्थितेन प्रमादो न कार्य इति सूचनम् । ॥ 49 ॥ Page #54 -------------------------------------------------------------------------- ________________ श्री याचाराङ्गसूत्रदीपिका a0 2 ॥ 50 ॥ सद्धि संवस ते वाणं एगया नियगा तं पुत्रि पोसेंति सो वा ते नियगे पच्छा पोसिज्जा नालं ते तब ताणाए वा सरणाए SA, तुमपि तेसि नालं ताणाए वा सरणाए वा " ' इह जीविए ऽत्ति - इहास्मिन् संयमजीविते ऽजे पमचा '- ये प्रमत्ताः सन्तः सर्वोपघातकारिणीः क्रियाः समारम्भन्ते । ' से हंता' - स्थावरजङ्गमानां जन्तूनां घातको भवति, एवं छेत्ता कर्णादीनां भेता शिरोनयनादीनां लुम्पयिता ग्रन्थिच्छेदादिभिः, विलुम्पयिता ग्रामघातादिभिः, अपद्रावयिता प्राणव्यपरोपको विपशस्त्रादिभिः, अवद्रापयिता वा, उत्त्रासको लोटक्षेपादिभिः । स किमर्थं हननादिकाः क्रियाः करोतीत्याह -- जेहिं वा सद्धिति-यैः स्वजनादिभिः सार्द्ध संवसति, ' तेवि पंति - णं वाक्यालंकारे, तेऽपि च निजका बान्धवाः सुहृदो वा पूर्वमेव पोपयन्ति तं सर्वोपायक्षीणं । स वा प्राप्तेष्टमनोरथलाभः सन् तान् निजान् पश्चात्पोपयेत् - अर्थदानादिना सन्मानयेदिति । ते च पोषकाः पोष्या वा तव आपद्गतस्य न त्राणाय भवन्तीत्याह- 'नालं ते ऽति - ते पित्रादयः त्राणाय आपद्रक्षणार्थं शरणाय निर्भयस्थित्यर्थं नालं-न समर्थाः, त्वमपि तेषां त्राणशरणे कर्त्तुं नालं न समर्थः । वदेवं स्वजनो न त्राणाय भवतीति प्रतिपादितं, अर्थोऽपि न त्राणाय भवतीत्येतत्प्रतिपिपादयिषुराह - " उत्राइयसेसेण वा संनिहिसंनिचओ किज्जइ, इहमेगेसिं असंजयाणं भोयणाए, तओ से एगया रोनसमुप्पाया समुपजंति, जेहिं वा सद्धि संवसइ, ते वाणं एगया नियमा तं पुवि परिहरंति, सो वा ते नियगे पच्छा परिहरेज्जा, नालं ते तव ताणाए वा, सरणाए बा, तुमपि तेसिं नालं ताणाए वा सरणाए वा 39 u0 1 प्रमादिनः परस्परं त्राणशरणा भावप्रद शनम् । ॥ 50 ॥ Page #55 -------------------------------------------------------------------------- ________________ // 51 // रोगवेदनासहनोपायप्रद शनम् । A%CARRAILWARA ' उवाइयसेसेण 'त्ति-उपादितं-उपभुक्तं तस्य शेषमुपभुक्तशेष, तेन वा, वाशब्दादनुपभुक्तशेषेण वा, सन्निधानं सन्नि- धिस्तस्य संनिचय:-उपभोगद्रव्यनिचयः । स इहास्मिन् संसारे एकेषां असंयतानां संयतामासानां वा केपाश्चिद् भोजना योपभोगार्थ क्रियते-विधीयत इति । असावपि यदर्थमनुष्ठितोऽन्तरायोदयात् तत्सम्पत्तये न प्रभवतीत्याह-'तओ से ऽति* ततो द्रव्यसंनिधिसत्रिचयात् से-तस्यैकदा-भोगावसरे वेदनीयकम्र्मोदये रोगसमुत्पादा ज्वरादिप्रादुर्भावाः समुत्पद्यन्ते । स च तर्गलत्कुष्टादिकैरभिभृतः सन् भन्ननासिकगलत्पाणिपादादिदुःखसमाकुलः किंभूतो भवतीत्याह-'जेहिं वा सद्धि 'त्ति-निजैः सार्द्ध संवसति, त एव वा एकदा रोगोत्पत्तिकाले पूर्वमेव तं परिहरन्ति, सेडुकवत् । स च तान् निजान् पश्चात् परिभवोत्थापितविवेकः परिहरेत्-त्यजेत् , तन्निरपेक्षसेडुकवत् स्यादित्यर्थः । ते च स्वजनादयो रोगोत्पत्तिकाले परिहरन्तोऽपरिहरन्तो वा न त्राणाय न शरणाय भवन्तीत्याह-नालमित्यादि-पूर्ववत् । रोगाद्यभिभूतान्तःकरणेन चापगतत्राणेन च किमालम्ब्य सम्यक् करणेन रोगवेदनाः सोढव्या इत्याह ___"जाणित्तु दुक्खं पत्तेयं सायं " 'जाणितु दुक्खंति, vyA0-ज्ञात्वा प्रत्येक प्राणिनां दुक्खं, तद्विपरीतं सातं वा, अदीनमानसेन ज्वरादिवेदनोत्पत्तिकाले |स्वकृत कर्मफलं अवश्यमनुभवनीयमिति मत्वा, वैक्लव्यं न कार्य, यावच्च श्रोत्रादिभिर्विज्ञान परिहीयमानर्जराजीर्ण न निजाः परिवदन्ति, यावच्चानुकम्पया न पोषयन्ति, रोगाभिभूतं च न परिहरन्ति, तावदात्मार्थोऽनुष्ठेय इत्येतद्दर्शयति "अणमिकतं च खलु वयं संपेहाए" PROCESARICS Page #56 -------------------------------------------------------------------------- ________________ भी बाचाराहुपत्रदीपिका समय प्राप्य चारित्रवासना कर्तव्येति 'अणमिकतं चे त्यादि-चशब्दः आधिक्ये, खलुशन्दः पुनः शब्दार्थ, पूर्वममिक्रान्तं वयः समीक्ष्य मुहमा राजतीत्युक्तं, अनभिक्रान्तं च पुनर्वयः संप्रेक्ष्य 'आयटुं समणुवासेजासि' इत्युत्तरेण सम्बन्धः । आत्मार्थ- आत्महि समनुवासयेत्-कुर्यादित्यर्थः । किमनभिक्रान्तवयसैवात्महितमनुष्ठेयमतान्येनाऽपि , परेणापि लब्धावसरेणात्महितमनुष्ठेयमित्येतदर्शयति "खणं जाणाहि पंडिए जाव सोयपरिणाणा अपरिहीणा नेतपरिणाणा अपरिहीणा घाणपरिण्णाणा अपरिहींणा जीहपरिणाणा. फरिस0 इच्छेएहिं विरूवरूवेहि पण्णाणेहिं अपरिहीणेहिं आयर्ल्ड सम्म समणुवासिज्जासित्ति बेमि"| लोगविजयस्स पढमोइसो स्म्त्तो। क्षण:- अवसरो धर्मानुष्ठानस्य, स चार्यक्षेत्रसुकुलोत्पत्त्यादिका, जरावालमावरोगाणामप्यमावे सति तं धणं जानीहिअवगच्छ हे पण्डित ! हे तत्वज्ञ! क्षणश्चतुर्दा-द्रव्यक्षेत्रकालमावलक्षणः, द्रव्यक्षणो मनुष्यादि यावद्विरतिलक्षणः, क्षेत्रक्षणः-आर्यक्षेत्र, कालक्षणो-धविसरः, भावक्षणः-औपशमिकादिभावः, शेषं सुगमम् । तथापि लेशः प्रदर्यते । अतोऽवसरमवाप्यात्मार्थः कर्त्तव्यः । किंच- 'जावसोत्तपरिणाणेहिं 'ति- यावदस्य विनश्वरस्य कायगृहस्य श्रोत्रादिविज्ञानानि जरसा रोगेण वा अपरिहीना भवन्ति, तावदात्मार्थः साधयितव्यः । एवं चैतैर्विरूपैरिष्टानिष्टरूपतया नानाप्रकारैः परिज्ञानरपरिक्षीयमाणैः सद्भिः किं कुर्यात् , 'आयटुं 'ति-आत्मार्थ आत्मनो हितं चारित्रं समनुवासयेत्- samyaga'nuSThAnena भावयेदात्मानमिति ब्रवीमि- तदेवाई वच्मि ॥ लोकविजयाध्ययनस्य प्रथमोद्देशकः ॥ उक्तः प्रथमोदेशका, साम्प्रतं द्वितीय आरम्यते । इहास्मिन्नुदेशके संयमे वर्तमानस्य कदाचिन्मोहोदयादरतिः स्यात् Page #57 -------------------------------------------------------------------------- ________________ / 5 // संयमे न खत्वं भवेत् हत्यतोऽरतिव्युदासेन संयमे दृढत्वं भवति, तथाऽनेन प्रतिपाद्यते, तस्येदं स्त्र संयमेरति "अरई बाचट्टे से मेहावी, खणसि मुके" निवार्य 'अरई आउद्दे' इचाइ-स इति अरतिमान मेधावी 'आउट्टे ऽत्ति-आवत-निवर्तयेत् । संयमे चारतिर्न विषया. दृढताकामिष्वङ्गरतिमृते कण्डरीकवदिति, संयमात् तां निवयेत् । संयमविहितरतेस्तु न किश्चिद् बाधायै । नापीहाऽपरसुखोत्तरपुद्धि- हरिणां फलरिति । आह च-क्षितितलशयनं वा प्रान्तभैक्षाशनं वेतिवचनात् । तणसंथारनिसन्नोवि मुणिवरो भट्टरागमयमोहो । जं पावह मुचिमुहं तं कत्तो चक्कवट्टीवि ॥ 1 ॥ संयमाऽरतिनिवृत्तः सन्के गुणमवाप्नोति !, इत्याह-खणंसि मुक्को'- परमनिरुद्धकाल: क्षणः समयमानश्च, तत्र मुक्तो, विभक्तिपरिणामाद्वा क्षणेन- अष्टप्रकारकर्मणा मुक्तः, स्नेहादिकैर्विप्रमुक्तो वा भरतादिवत् । | ये पुनरनुपदेशवर्तिनो ब्रह्मदत्तादयस्ते संसारान्धौ तिष्ठन्तीत्याह___"अणाणाय पुट्ठावि एगे नियटुंति, मंदा मोहेण पाउडा अपरिग्गहा भविस्सामो समुट्ठाय लद्धे कामे अभिगाहह, अणाणाए मुणिणो पडिलहंति, इत्य मोहे पुणो पुणो सन्ना नो हब्बाए नो पाराए" ___ अनाज्ञासंस्पृष्टाः-भगवद्वचनविपरीता अनाज्ञा, तया अनाज्ञया सत्या संस्पृष्टाः परीषहोपसग्गैः, 'एग 'चि-एके कण्डरीकादयो, न सर्वे, संयमान्निवर्तन्ते, अपीति संभाव्यते । किम्भूताः सन्तो निवर्तन्ते , इत्याह-'मंद 'त्ति मन्दाः । कर्चव्याकर्त्तव्यविकलाः, किम्भूताः मोहेन प्रावृत्ताः, मोहोऽज्ञानं अज्ञानपटाच्छादिता इत्यर्थः । अत्र केचित् यत्याभासाः । स्वरूचिविरचितवृचयो नानाविधरुपायैर्लोकादय जिघृक्षवः, किल वयं संसाराद्विप्राः । तेषु तेषु आरम्भादिषु प्रवर्त्तन्ते, ॥ 53 ॥ ACCE%ARE ARTISGE Page #58 -------------------------------------------------------------------------- ________________ श्री वाचाराङ्ग सूत्रदीपिका 50 2 ॥ 54 ॥ दोषान् दूरी तद्दर्शयति- ' अपरिग्गह 'ति एवम्भूता वयमपरिग्रडा भविष्यामः, शाक्यादिमतानुसारिणः स्वयूथ्या वा, समुत्थाय चीत्र- 3 u0 2 रादिग्रहणं प्रतिपद्य, ततो लब्धान् कामान् अवगाहन्ते सेवन्ते । अत्र चान्त्यत्रतोपादानात् शेषाणि व्रतान्यपि ग्राह्माणि, मोक्षार्थिनो अहिंसका वयं भविष्याम, एवममृपात्रादिन, इत्याद्यप्यायोज्यम् । ततः तल्लाभार्थं च तदुपायेषु प्रवर्त्तन्त इत्याह-'अणाणाए ' लोभादिचि-अनाज्ञया - स्वैरिण्या बुद्धया मुनय इति मुनिवेषविडम्बिनः कामोपायान् प्रत्युपेश्वन्ते, तत्र पौनःपुन्येन लगन्तीत्याह ca'etthamoha 'त्ति - अत्राऽस्मिन्नज्ञानादिभावमोहे पुनःपौन्येन 'सण्णा'-विषण्णाः- निमग्नाः पङ्कावमग्ना नागा इवाऽऽत्मानमात्रष्टुं नालन समर्था इत्याह-'णो हवाए णो पाराए ऽति-यो हि इदान्तर्निमग्नो मवति असौ नार्वाक् तीरं न परतीरमिति, इहापि गृहारम्भं त्यक्त्वा सम्यग् व्रतीभूत्वा पुनरपि वान्तभोगाभिलाषी सन् आरम्भपरिग्रहान निवर्त्तते स उभयतो भ्रष्टो बन्धनविमुक्तमुक्तावलीव न गृहस्थो न प्रत्रजित इति । ये पुनरप्रशस्तरति निवृत्ताः प्रशस्तर विमधिशयानास्ते किम्भूता भवन्तीत्याह" विमुता हु ते जणा जे जणा पारगामिणो, लोभमलोभेण दुर्गछमाणे उद्धे कामे नाभिगाहै " कुर्वन्तीवि स्वरूपप्रकाशनम् । ' विमुचा हु ' इच्चाइ - ये भव्यजना विमुक्ता भवन्ति, ते जनाः संसारपारगामिनो भवन्तीत्यर्थः । कथं पुनः सम्पूर्णपारगामित्वं भवतीत्याह- लोभमलो मेणचि-इह हि लोभः सर्व्वसङ्गानां मध्ये दुस्त्यजो भवति, अतस्तं लोभं तद्विपरीताऽलोमेन जुगुप्समानो - निन्दन् परिहरन् किं करोतीत्याह-' लद्धे कामे ऽचि लब्धान् - प्राप्तान् इच्छामदनरूपान् कामान् नाभिगाइतेन सेवते, ब्रह्मदतामन्त्रितचित्रवत् । विनापि लोभं निःक्राम्य प्रव्रज्यां प्रतिपद्यत इति दर्शयति " विशावि लोभं निक्सम्म एस अकम्मे जाणइ पासर, पडिलेहाए नावकखति, एस अणगारिति पवुचई, अहो य राओ परि । / 54 ॥ Page #59 -------------------------------------------------------------------------- ________________ 355 / / तप्पमाणे कालाकालसमुट्ठाई संजोगट्ठी अट्ठालोभी आलूंपे सहसकारे विणिविट्ठचित्ते, एत्य सत्थे पुणो पुणो, से आयबले, से नाइबले, से मित्तबले से पिचवले, से देवबले, से रायबले, से चोरबले, से अतिहिबले से किविणबले, से समणवले, इथेएहिं विरूवरूवेहिं जेहिं दण्डसमायाणं संपेहाए भया कज्जइ, पावमुक्खुत्ति मण्णमाणे अदुवा आसंसाए " ' विणावि लोहंति - कश्चिद् भरतादिको विना लोभं प्रव्रज्यां प्रतिपद्यते । पाठान्तरे- 'विणइत्तु लोमं संज्वलनसंज्ञकमपि लोमं विनीय निर्मूलतोऽपनीय, 'एसो अकम्मे ऽति - एष एवम्भूतः सन् अकर्म्मा कम्र्म्माशरहितो भवति, एतादृशस्तु कर्माणां विपाकं जानाति पश्यति च । एवं ज्ञात्वा - विलोक्य किं कर्त्तव्यं ? चेत्याह- ' पडिलेहाए ऽति प्रत्युपेक्ष्य लोभं नावकांक्षति - नाभिलपतीति एष अनगार इत्युच्यते प्रकर्षेणोच्यते प्रोच्यते । अथानगारभावविपरीतः कीदृशो bhavatItyAha'aho य राउ' चि- अहोरात्रं परितप्यमानः कालाकालसमुत्थायी संयोगार्थी अर्थालोमी आलुम्प सहसाकारो विनिविष्टचित्तःअनेकधा कुकम्मादिषु स्थापितचित्तः, अत्र - प्राणिविनाशकशस्त्रे पौनःपुन्येन प्रवर्त्तते । किञ्च - स आत्मबलं मे मावीति कृत्वा पुष्ट्यर्थं परप्राणान् वियोजयति, आलुम्पनादिषु क्रियासु प्रवर्त्तते । एवं ज्ञातिबलं मित्रवलं प्रेत्यबलं - परलोके मम पिण्डदानं करिष्यति, देवबलं क्षेत्रपालादि सेवते, एवं राजबलं चौरबलं तद्घृतधनभागं लास्यामि, अतिथिवलं- एतेऽतिथयो रससिद्धिं दास्यन्ति, एवं कृपणश्रमणार्थमपि वाच्यमिति । ' इच्चेतेर्हि 'ति- इत्येवं पूर्वोक्तेर्विरूपरूपैर्नानाप्रकारैः पिण्डदानादिभिः कार्ये, 'ट्रेडसमादाण 'चि- दण्डयन्यापाद्यन्ते प्राणिनो येन स दण्डः, तस्य सम्यगादानं ग्रहणं ' दंउसमादानं, तदात्म बलादिकं मम नैवाऽभविष्यद् यद्यहमेतन्नाकरिष्यं, इत्येवं संप्रेक्षया पर्यालोचनया, एवं संप्रेक्ष्य वा, भयात् क्रियते, आमु u0 2 ॥ अनगार भावविप रीताना माश्रवक्रि याजन्यकर्मबन्ध स्वरूपप्रकाशनम् । ॥ 55 ॥ Page #60 -------------------------------------------------------------------------- ________________ बाचाराङ्ग स्त्रदीपिका ba02 तीर्थकरप्रवेदितमार्गज्ञानप्रकटनम् । CASHTRA मिकार्थमपि क्रियते, तदर्शयति- 'पावमोक्खत्ति'-पातयतीति पापं तस्मान्मोक्ष इतिहेतोः, ममागामिनि भवे यज्ञादिफलमनुगामि भविष्यतीत्येवं मन्यमानो दण्डसमादानाय वर्चते । तथाहि-योगशास्त्रे-तिले व्रीहीरित्यादिश्लोका विचार्याः, प्राग्युपघातकारिणीषु क्रियासु प्रवर्तते, मवशतकोटिदुर्मोच पापमेवोपाददते । 'अदुव आसंसाए ऽति- अथवा आशंसा-- a. प्राप्तवस्तुप्रापणाभिलापः, तदर्थ दण्डसमादानमादत्ते, तथाहि-ममैतत् परुत्परारि वा परलोके वोपस्थास्यत इत्याशंसया क्रियासु प्रवर्तते, राजानं चाऽबलगति । तदेवं ज्ञात्वा किं कर्त्तव्यमित्याह। "तं परिण्णाय मेहावी नेव सयं एएहिं कज्जेहिं दंड समारंभिजा, नेव अन्नं एएहिं कज्जेहिं दंडं समारंभाविजा, एएहिं कज्जेहि I समारंभंतपि अन्नं न समणुजाणिज्जा, एस मग्गे आरिएहिं पवेइए जहेत्य कुसले नोवलिंपिज्जासित्ति बेमि" | लोगविजयस्स वितिओ उद्देसो स्म्म्त्तो॥ - - ___ 'तं परिणाय 'ति- तदिति शस्त्रपरिज्ञोक्तं स्वकायपरकायमेदमिनं शस्त्रं दण्डसमादानं परिक्षया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरेत् । मेधावी- मर्यादावत्तीं । एतेहिं 'ति-एतैरारम्भसमारम्भादिकार्यैः, अथवा हिंसाधलीकाद्यैः नैव सच्चोपघातादि कुर्यादिति, शेषं पूर्ववत् । 'एस मग्गोऽत्ति- एषो मार्गः आर्वीतरागैः प्रवेदित:-कथितः । एवंभूतं मार्ग ज्ञात्वा किं कर्त्तव्यमित्याह-'जहेत्थ 'ति- यथैतस्मिन् दण्डसमुपादाने कुशलोऽवगततत्वः सन् स्वात्मानं नोपलिम्पयेत्-न तत्र संश्लेषं कुर्यात् । विभक्तिपरिणामाद्वा, एतेन दण्डसमुपादानजनितकर्मणा यथा नोपलिप्यसे, तथा सर्वैः प्रकारैः कुर्यास्त्वम् । इतिअन्दः परिसमाप्तौ प्रवीमीति पूर्ववत् । लोकविजयस्य द्वितीयोदेशकः समाः । / RAMACHCECASTE Page #61 -------------------------------------------------------------------------- ________________ // 57 // अथ तृतीय आरम्यते, अस्मिन्नुदेशके कषायोत्पत्तिमूलममिमानो न कार्य्ः। तच्चाऽनन्तरोक्तम्-'जहेत्व असलेऽति- तृतीयोदेशकुशलो-निपुणः सन् तस्मिन्नुच्चैर्गोत्राभिधाने यथाऽऽत्मानं नोपलिम्पयेस्तथा त्वं विद्ध्याः। किं मत्वा ? इत्यतस्तदमिधीयते-12 | के मदातचेदं सूत्रम् । | मावकरण" से असई उच्चागोए, असई नीआगोए, नो हीणे, नो ऐरित्ते, नोभीहए, इय संखाय को गोयाबाई को माणाबाई , कंसि कारण BI या एगे गिज्झा, तम्हा नो हरिसे नो कुप्पे, भूएहिं जाण पडिलेह सायं" सूचनम् । से असई उच्चागोए ऽति-vyA0-स इति संसार्यात्मा 'असई 'ति-असकृद्-अनेकशः उच्चर्गोत्रे पूजाहें उत्पन्ना, तथैवासकुन्नीचैर्गोत्रे सर्वलोकगर्हिते वारंवारमुत्पन्नः, नीचैर्गोत्रत्वादनन्तं कालं तिर्यक्ष्वास्ते । तयोरुच्चावचगोत्रयोर्वन्धाभ्यवसायस्थानानि तुल्यानि, 'णो हीणे ऽति-यावन्त्युच्चैर्गोत्रे बन्धाध्यवसायस्थानानि, तावन्ति नीचैर्गोत्रेऽपि विज्ञ्येयानीत्य्र्थ्ः। अतः कारणाजीवो न हीनो नाऽपि अतिरिक्त्ः। एवं कर्मवशादुत्पद्यते ज्ञ्तुः। अतो पलरूपलाभादिमदस्थानानां चाऽसमंज। सतामवगम्य किं कर्तव्यमित्याह,-'णो पीहै 'चि जात्यादीनां मदस्थानानामन्यतममपि नोऽभिलवेदपि, इत्युच्चावचेषु स्थानेषु निरन्तरमुत्पन्नः प्राणी । ततः किमित्याह 'इय संखाइ 'ति-इत्येतत्पूर्वोक्तनीत्या उच्चावच्चस्थानादिकं परिसंख्याय ज्ञात्वा को गोत्रवादी भवेत् , यथा ममोच्चैर्गोत्रं सर्वलोकमाननीयं नापरस्येत्येवं वादी को बुद्धिमान् भवेत् , तथाहिमयाऽन्यैश्च सर्वाण्यपि स्थानान्यनेकशः प्राप्तपूर्वाणि । तत उच्चैर्गोत्रनिमिचं मानवादी को मवेत्र कचित् । किश-कंसि । का एगे मिजोति-एबमनेकशोऽनेकस्मिन् स्थाने समुत्पबे सति तन्मध्ये रामादिविरहादेकः कस्मिन्स्थाने ऽमिजो चि-गृदि PLA C+C+960 Page #62 -------------------------------------------------------------------------- ________________ वाचाराङ्ग सूत्रदीपिका 50 2 / / 58 / / विदध्यादित्यर्थः 1 / एवं विदितकर्म्मपरिणामस्तल्लाभालाभयोर्नोत्कर्षापकर्षो विधेयौ इत्याह- 'तम्हा पंडिएचि' - यतोऽनादौ संसारे पर्यटता जीवेनासकृदुच्चावच्चानि स्थानान्यनुभूतानि, तम्हति - उस्मात्कञ्चिदुच्चादिकं मदस्थानमवाप्य पण्डितो - हेयोपादेयतत्वज्ञो न हृष्येत्-न हर्ष विदध्यात् नापि नीचस्थानाऽवाप्तौ वैमनस्यं विदध्यात् । आह च- 'णो कुज्झे' ति- तथाऽघनजात्यादिकं लब्ध्वा लोकापैसनीयत्वान्नो क्रुध्येत्-क्रोधं न कुर्वीत । तदेवमुञ्चनीचगोत्रनिर्विकल्पमना अन्यदपि अविकल्पेन किं ? कुर्यादित्याह - 'भूतेहिं' ति भवन्ति भविष्यन्ति अभवन् इति भूतानि - असुभृतः तेषु प्रत्युपेक्ष्य-आलोच्य जानीहि सातं सुखं तद्विपरीतमसातमपि जानीहि । यतः सर्वेऽपि प्राणिनः साताभिलाषिणः सन्ति, असावं जुगुप्सन्ते । एवं च व्यवस्थिते सति किं विधेयमित्याह "समिए एयाणुपस्सी तंजहा- अन्धत्तं बहिरत्तं मूयत्तं काणतं कुंटतं खुज्जत्तं वडभत्तं सामत्तं सवलत्तं सह पमाएणं अणेगरूबाओ जोणीओ संधाय विरूवरूवे फासे परिसंवेयै" ' समिए ऽत्ति- पञ्चभिः समितिभिः समितः सन् एतत् - शुभाशुभं कर्म्म वक्ष्यमाणं चान्धत्वादिकं द्रष्टुं शीलमस्येति एतदनुदर्शी भूतेषु सातं जानीहि इति संटंकः । तदेवंभूतः सातादिकमनुपश्यति, तदेव दर्शयति- 'अंधत्त 'मिच्चाइ - संसारान्त मानो जन्तुरन्धत्वादिका अवस्था बहुशः परिसंवेदयते । स चान्धो द्रव्यतो भावतश्च । तत्रै केन्द्रियादि च त्रिकं द्रव्यभावान्धमेव, चतुरिन्द्रियादयस्तु मिथ्यादृष्टयो भावान्धाः सम्यग्दृष्टयस्तु उपहतनयना द्रव्यान्धाः, अनुपहतनयना न द्रव्यान्धा न भावान्धाः । तदेवमन्धत्वं द्रव्यभावभेदभिन्नं एकान्तेन दुःखजनकमवाप्नोति । एवं बधिरत्वमप्यनेकशः प्राप्तं । u0 3 उच्चनीच गोत्राणि प्राप्तपूर्वा |ण्यनेकश इति मदः त्याज्यः ! ॥ 58 ॥ Page #63 -------------------------------------------------------------------------- ________________ एवं मुकत्वं काणत्वं प्रतीतम् । कुण्टत्वं-पाणिवक्रत्वादिकं, कुजत्वं प्रसिद्ध, वडमत्वं विनिर्गताङ्गोपाङ्गाधिकत्वं श्यामत्वं मदकारिशबलत्वं विचित्ररूपाङ्गं भूरिशो बहुदुःखराशीयं परिसंवेदयते । किञ्च-'सह पमाएणति- सह प्रमादेन कृतकानुमङ्गात् NAM मनुअनेकरूपाश्च चतुरशीतिसंख्याका योनयः, तल्लक्षणं सन्दधाति-विधत्ते । तासु विरूपरूपादियोनिषु गतोऽन्धबधिरभूयं प्राप्तःप्यादिशुमसन्नावबुद्धयते-कपिपाकं नावगच्छति । तत्रैवोच्चैर्गोत्रादिके विपर्यासमुपैति । आह च सामग्रीनष्ट____"से अबुझमाणे हओवहए जाईमरणं अणुपरियट्टमाणे जीवियं पुढो पियं इहमेगेसि माणवाणं खित्तवत्थुममायमाणाणं, आर तादिविरतं मागकुंडलं सह हिरण्णेण इत्थियाओ परिगिज्झति तत्थेव रचा, न इत्थ तवो वा दमो वा नियमो वा दिस्सइ, संपुण्णं बाले सूचनम् । जीविउकामे लालप्पमाणे मूढे विपरियासमुवेइ" से अबुज्झमाणे चि-स इत्युच्चैर्गोत्राभिमानी अन्धवधिरादिभावसंवेदको वा कर्मविपाकमनवबुद्धयमानो हतोपहतो भवति-नानाधिव्याधिदेहवच्चाद् हतः, समस्तलोकपरिभूतत्वादुपहतः, मूढो विपर्यासमुपैति, इत्युत्तरेण सम्बन्धः । 'जाईमरणति-जातिश्च मरणं च तदनुपरिवर्त्तमानः पुनर्जन्म पुनमरणमित्येवमरहट्टघटीयंत्रन्यायेन संसारोदरे विवर्त्तमानः दुःखसागरावगाटो हितेप्यहिताध्यवसायो विपर्यासमुपैति । 'जीवितं असंयमजीवितं वा,पृथगित्ति-प्रत्येक प्रतिप्राणिप्रियं वल्लभं 'iha'ti-अस्मिन्संसारे 'egesiM'ti-एकेषामविद्योपहतचेतसा मानतादीनां । ते दीर्घजीवनार्थ बहुसच्चोपघातकारिणीः क्रियाः कुर्वते तथा । 'khittavatthu'tti-क्षेत्र-शाल्यादि वास्तु-धवलगृहादिकं ममेत्येवमाचरतां सतां तत्क्षेत्रादिकं वल्लभं भवति । किश्च-'Ara'ti आरक्त-ईपद्रक्तं वनादि विरक्त-विविधराग मणिः-इन्द्रनीलादिः कुण्डलं-कर्णाभरणं हिरण्येन सह स्त्रीः ॥ 59 ॥ SACRECS Page #64 -------------------------------------------------------------------------- ________________ श्री आचाराङ्गसूत्रदीपिका a0 2 ॥ 60 ॥ परिगृझ 'तत्थेव 'ति तत्रैब रक्ता-गृद्धा विपर्यासमुपयान्ति । वदन्ति च 'ण एत्थ तवो दमो वा'- नात्र तपोऽनशनादिकं दमो वा इन्द्रियोपशमलक्षणः नियमो वा अहिंसाव्रतलक्षणः फलवान् दृश्यते । सम्पूर्ण परिपूर्ण भोगं बालो-मूर्खो जीवितुकामः सम्पूर्णायुरभिलषन् लालप्यमानः, भोगार्थं वाग्दण्डं कुर्वन्, मूलतो नृजन्मतो विपर्यासमुपैति । ये पुनः शुभकर्मापादिताध्य वसाय पुरस्कृतमोक्षास्ते किंभूता भवन्ति इत्याह " इणमेव नावखंति, जे जणा घ्रुवचारिणो । जाईमरणं परिण्णाय, घरे संकमणे दढे ॥ 1 ॥ नत्यि कालस्स नागमो, सब्बे पाणा पियाडया सुहसाया दुक्खपडिकूला अप्पियवहा पियजीविणो जीविकामा सव्वेसि जीवियं पियं तं परिगिज्झ दुपयं चौपयं अभिर्जुजिया णं संसिंचियाणं तिविद्देण जाऽवि से तत्थ मत्ता भव, अप्पा वा बहुया वा से तत्थ गड्डिए चिट्ठइ भोयणाए, तओ से एगया विविहं परिसिहं संभूयं मद्दोवगरणं भवै, संपि से एगया दायाया वा विभयन्ति, अदत्तहारो वा से अवहरति, रायाणो वा से विलुपति, नस्सइया से, विणस्सइ वा से, अगारदाहेण वा से उज्झाइ, इय से parassa'TThAe कूराई कम्माई बाले पकुव्वमाणे तेण दुक्खेण संमूढे विप्परियासमुवेइ, मुणिणा हु पवेइयं अणोहंतरा एए, नो य ओहं तरित्तर अतीरंगमा एए, नो य तीरंगमित्तए, अपारंगमा एए, जो य पारं गमितए, आयाणिज्वं च आयाय तंमि ठाणे न चिट्ठर विवहं पप्पखेयने तंमि ठाणंमि चिट्ठइ " 'इणमेव 'चि, vyA0 - इदमेव पूर्वोक्तं सम्पूर्णजीवितं क्षेत्राङ्गनादिकं वा नावकांक्षन्ति - नाभिलषन्ति, के ऽजे जण 'ति- ये जना ध्रुवचारिणो ध्रुवो मोक्षस्तमाचरितुं शीलं येषां ते ध्रुवचारिणः । किश्च - 'जाईमरण' ति-जातिश्च मरणं च तत्परिज्ञाय चरेत् उद्युक्तो भवेत्, क 1 संक्रमणे संक्रम्यतेऽनेनेति संक्रमणं चारित्रं तत्र दृढो - विश्रोतसिकादिरहितः सन् । नैतद् भावनीयं u0 3 मदत्यागि मोक्षार्थी जीवाना माचार निरूपणम् । ॥ 60 ॥ Page #65 -------------------------------------------------------------------------- ________________ H61 // यथाऽहं परुत् परारि वृद्धावस्थायां वा धर्म्म करिष्यामीति । यतः - 'नत्थि कालस्स' चि- नास्ति कालस्य मृत्योरनागमो अनागमनमनवसरः सोपक्रमायुष्कत्वात् । तदेवं सर्व्वंकषत्वं मृत्योरवधार्य हिंसादिषु मनो न धार्यम् । किमिति 1 यतः 'सब्बे पाण' चि- सर्वे प्राणाः प्राणिनो जन्तवः प्रियायुषः प्रियमायुर्येषां ते तथा, 'suhasAya'tti सुखमानन्दरूपमास्वादयन्तीति सुखास्वादाः-सुखैषिणः, दुःखप्रतिकूला दुःखद्वेषिण इत्यर्थः । 'अप्पियवह 'चि अप्रियवधाः- अप्रियं दुःखकारणं वधो येषां ते तथा, ' पियजीविणो ऽत्ति-प्रियं जीवितं येषां ते तथा, जराजर्जरिवाङ्गा अपि जीवितं वाञ्छन्ति, सर्वेषां जीवितमेव प्रियं वल्लभम् । यद्येवं ततः किमित्याह - ' तं परिगिज्झं 'ति tada'saMyama जीवितं परिगृह्याश्रित्य किं कुर्वन्तीत्याह-दुपयंति-द्विपदं दासीकर्मकरादि, चतुष्पदं गवाश्वादि अभियुज्यमानो- योजयित्वा ततः किमित्यत आह-' संसिञ्चयाणं ' द्विपदचतुष्पदादिव्यापारेण संसिच्य* अर्थनिचयं संवर्ध्य, त्रिविधेन योगत्रिककरणत्रिकेण, 'जावि सित्ति - याऽपि kAcida'lpA परमार्थचिन्तायां बह्वयपि फल्गुदेश्या से - तस्यार्थारम्भिणः सा चार्थमात्रा, तंत्र - द्विपदाद्यारम्भे मात्रा - अर्थमात्रा अर्थाल्पता भवति, स तां बिभर्चि, किम्भूता सा 1, सूत्रेणैव कथयति - 'अप्प 'त्ति-अल्पा वा बह्वी वा, ' से तत्थ 'त्ति - स इति अर्थवान् तत्र तस्मिन्नर्थे, 'गड्डि 'ति गृद्धस्तिष्ठति अर्थोपार्जनस्य क्लेशं न जानाति रक्षणपरिश्रमं च । स च किमर्थमर्थमर्थयत इत्याह- ' भोयणाए ऽतिभोजनाय भोजनमुपभोगः, तदर्धी च क्रियासु प्रवर्त्तते । क्रियावतश्च किं भवतीत्याह - 'तओ से एगया' - ततः 'से' तस्याऽवलगनादिकासु क्रियासु प्रवृत्तिर्भवति, 'egaya'tti एकदा तस्य लाभान्तरायक्षयोपशमेन च विविधं नानाप्रकारं परिशिष्ट-प्रभूतत्वाद् शुक्तोद्धरितं, 'सम्भूतं ' - सम्यक् परिपालनाथ भूतं संवृतं संभूतं, किं तत् ? 'महोवगरणं' ति - महोपकरणं अनेकद्रव्य " द्रव्यलुब्धानां स्वरूपम् । ॥ 61 ॥ Page #66 -------------------------------------------------------------------------- ________________ बाचाराजस्त्रदीपिका अपारगामिस्वरूपम् । ॥ 62 ॥ -SLC निचय इत्यर्थः, स कदाचिद् लाभोदये भवति । असावप्यन्तरायोदयाम तस्योपभोगाय भवतीत्याह- 'तपि सेति-तदपि समुद्रोत्तरणादिकामिः क्रियाभिः स्वोपभोगायोपार्जितं सत् 'से'-तस्यार्थोपार्जनक्लेशकारिण एकदा-भाग्यक्षये ऽदायादाः । गोत्रिणो विभजन्ते, 'विलुंपति-अदत्ताहारचौरः अपहरति राजानो वा विलुम्पन्ति, नश्यति वा स्वत एव, विनश्यति वा जीर्णभावापत्तेः, अगारदाहेन वा दह्यते, कियन्ति वा कारणानि अर्थनाशे वक्ष्यन्ते 1, इत्युपसंहरति-एवमर्थनाशे बहूनि कारणानीति । 'परस्सट्टाएऽत्ति परस्मै अन्यस्मै अर्थाय-प्रयोजनाय कराणि-गलकर्चनादीनि काण्यनुष्ठानानि बालोऽज्ञा प्रकुर्वाणोविदधानः तेन दुःखेन मूढो-विवेकविकलो विपर्यासमुपैत्ति-विनाशं प्रामोतीत्य्र्थ्ः। अपगतसदसद्विवेकत्वात् कृत्याकृत्यं न जानाति । इति सुधर्मस्वामी जम्बूस्वामिनं प्राह-'मुणिणा hu'ti-मुनिना-चीतरागेण हु-निश्चितं, एतत्प्रत्यक्षगोचरं प्रवेदितंकथितम् । वक्ष्यमाणं च प्रवेदितं, किं तदित्याह-'अणोहंतत्ति-ओघ-संसाराम्बुधिं तरन्तीत्योघंतरा:-संयमिनः, न ओघंतराः अनोघंतराः कुतीर्थिकाः पार्श्वस्थादयो वा भगवदाज्ञाविरोधिनः ज्ञानबोहित्थरहिताः संसाराम्भोध्योघतरणसमर्था न भवन्ति । आह च-'नो य ओहं तरिचए-नच नवौघ तरितुं स्म्र्थाः। तथा 'atIraMgama'ti-अतीरंगमा:-न तीरंगमा अतीरंगमाः, सर्वज्ञोपदिष्टमार्गाभावात् । अपारंगमा:-पारस्तटः परकूलं तद्गच्छन्तीति पारंगमाः, न पारंगमा अपारंगमाः 'एएऽत्ति-एते पूर्वोक्ताः पारगतोपदेशाभावात् । अथ तीरपारयोः को विशेष:?, तीरं-मोहनीयक्षयः, पारं शेषघातिकर्मक्षयः । अथ कः कुतीथिकादिः ओघतारी न भवतीत्याह-'आयणिजं'-आदीयन्ते-गृह्यन्ते सर्वभावा अनेनेत्यादीयं श्रुतं, तदादाय तदुक्ते संयमस्थाने । न तिष्ठति स ओघतारी न भवति । न केवलं सर्वज्ञोपदेशस्थाने न तिष्ठति, परन्तु विपर्ययानुष्ठायी च भवतीति दर्शयति च नैवौच मरवदाज्ञाविरोधिनः ज्ञानया संसाराम्बुधिं त्र्न्तात्याव्। एतत्प्रत्यक्षगोच ANS Page #67 -------------------------------------------------------------------------- ________________ // 6 // FASCHACHANNEL 'वितहं pappa'ti-वितर्थ-असद्भुतं दुर्गतिहेतुं तत्तथाभूतमुपदेशं प्राप्य अखेदज्ञोऽकुशलः, तम्मि ठाणमित्ति-तस्मिन्-असंयम-पल पश्यपस्य: स्थाने तिष्ठति तत्रैवाध्युपपन्नो भवति । यस्त्ववगतहेयोपादेयविशेषः स यथावसरं यथाविधेयं स्वत एव विधत्त इत्याह च- स्व्रूप्म्। " उद्देसो पासगस्स नत्थि, बाले पुण निहे कामसमणुन्ने असमियदुक्खे दुक्खी दुक्खाणमेव आवर्ल्ड अणुपरियट्टइत्ति बेमि" ॥ लोगविजयस्स तइओ उद्देशो __'उद्देसो पासगस्स' इत्यादि- उद्देश्यते इत्युद्देशः-सदसत्कव्योपदेशः स पश्यतीति पश्यः पश्य एव पश्यकः, तस्य न विद्यते स्वत एव विदितवेद्यत्वात् , अथवा पश्यतीति पश्यक:-सर्वज्ञः तदुपदेशवर्ती वा तस्य उद्देसो-नारकादिव्यपदेशः उच्चावच्चगोत्रादिव्यपदेशो वा न विद्यते, तस्य द्रागेव मोक्षगमनात् । कः पुनर्यथोपदेशकारी न भवतीत्याह-बाले ऽति-बालो रागादिमोहितः, 'पुण णिहे ऽति- स पुनः कषायादिकैनिहन्यते इति निहः, अथवा स्निह्यतीति स्निहा स्नेहभावाद् रागी इत्यर्थः, 'कामसमणुने'-कामा इच्छामदनरूपाः तान् स्नेहानुबन्धान जानाति सेवते चेति काम्स्म्नोज्ञ्य्ः। अत evAha'asamiyadukkhe' त्यादि-अशमितं-अनुपशमितं विषयादिरागोत्थं दुःखं येन स तथा, ततो दुःखी । एवंभूतश्च किमवाप्नोतीत्याह-'दुक्खाणामेव' इत्यादि-दुःखानां शारीरमानसानां आवर्च-पुनः पुनर्भवनमनुवर्तते-दुःखावर्चावमयो बंभ्रम्यते । इति परिसमाप्तौ ब्रवीमीति पूर्ववत् । तृतीयोद्देशकः स्माप्त्ः। अथ चतुर्थ आरम्यते । यतो भोगिनामपाया दर्श्यन्ते इत्युक्तं प्रारु । ते चामी "o से एगया रोगसमुपाया समुप्पजंति, जेहिं वा सद्धिं संवसह ते एव गं एगया नियया पुब्बि परिवयंति, सो वा GAAAAAAL Page #68 -------------------------------------------------------------------------- ________________ बाचारागप्रदीपिका a02 - ॥ 64 ॥ CRACCESS ते नियगे पच्छा परिवइज्जा, नालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसिं नालं ताणाए वा सरणाए वा, जाणित्तु दुक्खं रवा, जाणित दुक्खें उद्देशो-4 पत्तेयं सायं, भोगा मे व अणुसोयन्ति इहमेगेसि माणवाणं" . | भोगिना। 'तओ से' इत्यादि-ततः कामानुपङ्गात् कर्मोपचयः, ततोऽपि पञ्चत्वं, तस्मादपि नरकभवः इत्यादि । रोगाः प्रादु-11 म्पायाः। प्यन्ति 'से-तस्य कामानुपक्तमनसः, 'एकदा'-वातपित्तादयो रोगा समुत्पद्यन्ते-प्रकटीभवन्ति । तस्यां रोगावस्थायां किंभूतो भवतीत्याह-'जेहिं ' इत्यादि-यै सार्द्ध संवसति तेऽपि च एकदा-काले निजाः स्वजनाः पूर्व परिवदन्ति, स वा तान् निजान् पश्चात्परिवदेव-त्यजेत् । नालं ते तव त्राणाय शरणाय वा, त्वमपि तेषां नालं त्राणाय शरणाय वा । जाणिसुत्तिपूर्ववद् व्याख्येय, ज्ञात्वा दुःखं प्रत्येकं सातं च दौमनस्यं न कार्य रोगोत्पत्तौ । न भोगाः शोचनीया इत्याह-भोगा:शब्दादिविषयाभिलाषास्तानेवाऽनुशोचयन्ति कथं भोगान् वयं सुंक्ष्महे 1 / 'ihamegesiM'ti-इह संसारे एकेषां ब्रह्मदत्तादीनामेवंभूतोऽध्यवसायो भवति न सर्वेषाम् । अपि च भोगानां प्रधान कारणमर्थोऽतस्तत्स्वरूपमेव निर्दिदिक्षुराह___"तिविहेण जाऽवि से तत्थ मचा भवै अप्पा वा बहुगा वा, से तत्थ गहिए चिट्ठइ भोयणाए, तओ से एगया विपरिसिह संभूयं महोवगरणं भवै, तंपि से एगया दायाया विभयंति अदत्तहारो वा से हरति, रायाणो वा से विलुपंति, नस्सह वा से विणस्सइ वा से, अगारडाहेण वा से उज्झइ, इय से परस्स अट्ठाए कूराणि कम्माणि बाले पकुव्वमाणे तेण दुक्खेण मूढे विपरियासमुवेइ " तिविहेण' इत्यादि-त्रिविधेन याऽपि 'से'-तस्य मात्रा भवति अल्पी वा बही वा तस्यामर्थमात्रायां गृद्धस्तिष्ठति, सा च भोजनाय किल भविष्यति । ततस्तस्यैकदा विपरिशिष्टं संभूतं महोपकरणं भवति । तदपि तस्यैकदा दायादा विभजन्ति ॥ 64 ॥ Page #69 -------------------------------------------------------------------------- ________________ SACS CRECRecs अदचाहारो वा तस्य हरति राजानो वा विलुम्पन्ति नश्यति वा स्वयं विनश्यति वा, आगारदाहेन वा दह्यते । इति परस्मै कम्यो अर्थाय फराणि कर्माणि बालः प्रकुर्वाणः तेन दुःखेन मृदो विपर्यासमुपैति, एतच्च प्रागेव व्याख्यातम् । तदेवं दुःखविपाकान् पदेशनमोगान् प्रतिपाद्य यत्कर्त्तव्यं तदुपदिशतीति kaashnm। "आसं च छन्दं च विगिच धीरे ! तुम चेव तं सल्लमाहतु, जेण सिया देण नो सिया, इणमेव नावबुझंति जे जणा मोहपाउदा, थीभि लोए पव्वहिए, ते भो । वयंति एयाई आययणाई, से दुक्खाए मोहाए माराए नरगाए नरगतिरिक्खाए, सययं मुढे धम्म नाभिजाणइ, न्याहु वीरे अप्पमाओ महामोहे, अलं कुसलस्स पमाएणं संतिमरणं संपेहाए भेउरधम्म संपेहाए नालं पास अलं ते एएहिं एवं पस्स मुणी! महन्मयं" 'आसं छंदं च 'ति-आशा-भोगाकांक्षा छन्दं च-परानुवृत्त्या भोगामिप्रायः, तो आशाछन्दौ, 'vigiMca'ti-पृथक्कुरुत्यज धीर ! / भोगाशाछन्दाऽपरित्यागे च दुःखमेव केवलं, न तत्प्राप्तिरित्याह-'तुम चेव 'त्ति-त्वमेव तद्मोजनादिकं शल्यं 5 'AhaTu'tti-आहत्य-स्वीकृत्य परमशुभमादत्से न पुनरुपभोगम् । यतो भोगोपभोगो यैरेवार्थाद्युपायैर्भवति, तैरेव न भवतीत्याह-'जेण siya'tti येनैवार्थोपार्जनादिना भोगोपभोगः स्यात् , तेनैव विचित्रत्वात् कर्मपरिणतेन स्यात् । एतच्चानुभवावधारितमपि मोहामिभूता नावगच्छन्तीत्याह-'iNameva'ti-इदमेव हेतुवैचित्र्यं न बुध्यन्ते न संजानते, के, 'जे jaNa'ti-ये। जना मोहेनाऽज्ञानेन प्रावृता-आच्छादिता इत्यर्थः । अत्र मोहनीयस्य तोदकामानां खियो गरीयः कारणं दर्शयति-'थीभि-* लोएचि-स्त्रीभिरङ्गनामिः भ्रक्षेपविभ्रमरसौ लोकः प्रकर्षण व्यथितः पीडितः प्रव्यथितः, पराजितो वशीकृतः, 'ते मो वयंति' Page #70 -------------------------------------------------------------------------- ________________ बाचारागसूत्रदीपिका a02 u.. स्त्रीकदर्थितो लोक्ः। MOCRACROCHECASE ति-ते जनाः स्त्रीमिः प्रव्यथिताः भो इत्यामंत्रणे एतद् वदन्ति-यथैतानि स्यादीनि आयतनानि-उपभोगास्पदभूतानि वर्तन्ते । एतैश्च विना शरीरस्थितिरेव न भवति । एतच्च प्रव्यथनं उपदेशदानं वा तेषामपायाय स्यात् इत्याह-'से दुक्खाएऽत्ति-तेषा 'से' इत्येतत् स्त्रीव्यथनं आयतनभणनं वा दुःखाय भवति, मोहाय-मोहनीयकर्मबन्धाय अज्ञानाय वा, 'मारणाए'-मारणाय ततोऽपि नरकाय-नरकगतये, ततोऽप्युद्धृत्य तिरश्येतत्प्रभवति तिर्यग्योन्यथं तत् स्त्रीप्रव्यथनं भोगायतनवदनं वा सम्बन्धनीयम् । स एवाङ्गनाकटाक्षितस्तासु तासु योनिषु पर्यटन् आत्महितं न जानातीत्याह-'सययं मूढेऽत्ति-सततमनवरतं मूढो दुःखाभिभूतो धर्म क्षान्त्यादिलक्षणं न जानाति, एतत्तीर्थकृदाह-'उदाहु वीरेत्ति'-उदाह-उक्तवान् कोऽसौ ? वीरः, किमुक्तवान् ? तदेवं दर्शयति- अप्पमादो ऽत्ति-अप्रमादः कार्यः, क्क ?, महामोहे-अङ्गानाभिष्वङ्ग एव महामोहकारणत्वान्महामोहः, तत्र प्रमादवता न भाव्यं, आह च-'अलं kusala'tti-अलं-पर्याप्टं कुशलस्य-निपुणस्य, केनालं?, पञ्चविधेन मद्यादिप्रमादेन । किमालम्ब्य प्रमादेनालमुच्यते ?, 'संतिमरण 'त्ति-शमनं-शान्तिः सकलकर्मापगमो मोक्ष एव शान्तिः, म्रियन्ते प्राणिनो वारंवारं यत्र तन्मरणं, शान्तिश्च मरणं च शान्तिमरणं, तत् सम्प्रेक्ष्यालोच्य प्रमादवतश्चानेकशो मरणं भवति, तत्परित्यागाच मोक्ष इत्यालोच्य प्रमादं न कुर्यादिति । किश्च भेउरत्ति-प्रमादो हि शरीराधिष्ठानः तच्च शरीरं भिदुरधर्म स्वत एव भिद्यते, एतत्पर्यालोच्य प्रमादं न कुर्यादिति । एते च भोगा भुज्यमाना अपि न तृप्तये भवन्तीत्याह- 'नालं pAsa'tti नालं न समर्था एतत्पश्य अवलोकय, 'अलं तव एएहिति-अतोऽलं तव कुशल ! एभिः-भोगैः प्र्माद्विस्स्यैः। तदेवं तत्प्राप्तावप्राप्तौ च दुःखमेवेति । 'एवं पास मुणी चि-एतन्मुने! पश्यावधारय, ऐहिकामुष्मिकापायप्रतिपादकत्वेन जानीहीत्य्र्थ्ः। ECERRORS RECASSASAR Page #71 -------------------------------------------------------------------------- ________________ 67 CASH मोमान् त्यक्त्वा व्रतानि पालनी यानि। *-AAACHC यद्येवं ततः किं कुर्यादित्याह "नाइवाइज कंचणं एस वीरे पसंसिए, जे न निग्विजइ आयाणाए न मे देइ न कुप्पिज्जा थोवं लद्धं न खिसए पडिसेहिओ परिणमिज्जा एवं मोणं समणुवासिज्जासित्ति बेमि" ॥ चउत्थो उद्देसो 'नाइवाइजा' इत्यादि-यतो भोगाभिलपणं महद्भयः, अतस्तदर्थ नातिपातयेन व्यथेत् 'कञ्चन'-कमपि जीवं, अशेषव्रतोपलक्षणं चैतत् । भोगनिरीहस्तु के गुणमवाप्नोतीत्याह-'एस वीरेऽचि-एष:-भोगाशाछंदविवेचको वीरः प्रशंसितः-स्तुतो देवेन्द्रादिभिः । क एष वीरो अभिष्ट्रयते ?, इत्यत आह-'जे न निविजईति-यो न निर्विद्यते-न जुगुप्सते, कस्मै ? आदानाय-आदीयते परमानन्दसुखं येन तदादानं-संयमानुष्ठानं तस्मै न जुगुप्सते- kvacida'lAbhAdau न खेदमुपयातीत्याह ca'na मे देति न कुप्पेजा'- मेइति-न ममायं गृहस्थः संभृतसंभारोऽपि उपस्थितेऽपि दानावसरे ददातीति कृत्वा न कुप्येतन क्रोधवशगो भृयात् । भावनीयं च-ममैषा कर्मारिणतिः अलाभोदयोऽयं इति मत्वा न किश्चिद् दयते । अथापि किश्चित् 'थोऽति-स्तोकं प्रान्तादि वा लभते तदपि न निन्देदित्याह- अथवा स्तोकमपि लब्ध्वा न खिसयेन् न निन्देद् दातारम् । किश्च 'पडिसेहिओऽति- प्रतिषिद्धो देशतस्तस्मादेव प्रदेशात् परिणमेव-निवर्त्तत, क्षणमपि न तिष्ठेत , तत्र रोषादिकं तैः साद्धं न कुर्यात् । पडिलाभिउत्ति-प्रतिलाभितः सन् न परिणमेव- तस्य दातुः संस्तवं न कुर्यात् । उपसंहरन्नाह-'एयं मोणं' इत्यादि- एतत्- मौन अदानाकोपनं स्तोकाऽजुगुप्सनं प्रतिषिद्धनिवर्चनं मुनेरिदं मौनं मुनिभिराचरितं समनुवासयेत्सम्यगनुपालय इति ब्रवीमि । लोकविजयाध्ययनस्य चतुर्थोद्देशकः । / / ॥ 65 ॥ Page #72 -------------------------------------------------------------------------- ________________ बाचारासदीपिका ब.2 u05 मुनिना लोकनिश्रा या विहर्चव्यम् । ला ॥ 68 ॥ KOREARCRACKERS अथोक्तचतुर्थोद्देशकः, साम्प्रतं पञ्चमस्य व्याख्या प्रतन्यते । तस्य चायममिसम्बन्धः । इह भोगान् परित्यज्य संयम- शरीरापायरक्षणार्थ लोकनिश्रया विहर्त्तव्यमित्युक्तं, तदत्र प्रतिपाद्यते । तत्रापि प्रायः प्रतिदिनमुपयोगित्वादाहारो ग्रीयान्। स च लोकाद- manuSyalokAda'nveSTavyaH / लोकश्च नानाविधैरुपायैरात्मीयपुत्रकलवाद्यर्थ आरम्भे प्र्वृत्त्ः। तत्र साधुना संयम- देहनिमिचं वृचिरन्वेषणीयेति दर्शयति-सूत्रम् । ___जमिणं विरूवरूवेहि सत्येहि लोगस्स कम्मसमारंभा कजंति तंजहा- अप्पणो से पुत्ताणं घूयाणं सुण्हाणं नाईणं घाईणं राईणं दासाणं दासीणं कम्मकराणं कम्मकरीणं आएसाए पुढोपहेणाए सामासाए पायरासाए संनिहिसंनिचओ कबै, इहमेगेसि माणवाणं भोयणाए" 'जमिणं' इत्यादि-यैरविदितपरमार्थः प्राण्युपघातकारिमिः विरूपरूपैः शस्त्रैः कृत्वा ' लोगस्स 'ति-लोकाय शरीरपुत्रदुहिवस्नुषाद्यर्थ समारम्भाः क्रियन्ते इत्याह- 'तंजह "ति-तद्यथा ' अप्पणो से पुत्ताण 'मित्यादि-आत्मन इति स्वशरीरार्थ, परस्तु पुत्रेभ्यो दुहितम्या, स्नुषा- वध्वस्ताभ्या, ज्ञातयः पूर्वापरसम्बद्धाः स्वजनाः तेभ्यो, धात्रीम्यो राजम्यो दासेम्यो दासीम्यो कर्माकरेभ्यः कर्मकरीभ्यः, 'AesAi'ti-आदिश्यते परिजनो यस्मिन्नागते तदातिथेयायेत्यादेशः । प्राघूर्णकस्तदर्थ कर्मसमारम्माः क्रियन्ते, तथा 'पुढो पहेणाए'-पृथक पुत्रादिभ्यः प्रहेणकार्थ, 'सामासाए ऽचि-श्यामारजनी तस्यामशनं श्यामाशः तदर्थ, 'पायरासाए "ति-प्रातरशनं-प्रातराशः तदर्थ विशेषार्थमाह- 'संनिहि 'ति-सम्यग्निधीयत इति सनिधिः विनाशिद्रव्याणां दभ्योदनादीनां स्थापनं, संनिचयो- अविनाशिद्रव्याणां द्राक्षादीनां संग्रहः क्रियते, 360AMARCHCHHUN P // 68 // Page #73 -------------------------------------------------------------------------- ________________ // 69 // किमर्थमाह- 'इहमेगेसिं 'ति- इहेति मनुष्यलोके एकेषां मानवानां भोजनायोपभोगार्थम् । सन्निधिसंचय करणोद्यते सति साधुना किं कर्त्तव्यं 1, इत्याह " समुट्ठिए अणगारे आरिए आरियपने आरियवंसी अयं संवित्ति अदक्खु से नाईए नाइयावर न समणुजाणइ, सब्बामगंध परिण्णाय निरामगंधो परिव्वर " ' सम्मुट्ठिए' इत्यादि - सम्यक् संयमानुष्ठानेनोत्थितः समुत्थितो नानाविधकर्म समारम्भोपरतः, एवंभूतोऽनगारो पुत्रदुहितृस्नुषाज्ञातिधात्र्यादिरहित इत्यर्थः । आर्यश्चारित्राई, आर्या प्रज्ञा यस्य स आर्यप्रज्ञः सर्वज्ञोक्तकरणमतिः, आर्य- न्यायोपपन्नं पश्यतीति आर्यदर्शी । 'अयं saMdhI'ti - सन्धानं सन्धिः अयं सन्धिर्यस्यासौ अयं सन्धिः यथाकालमनुष्ठायी सर्वज्ञोतक्रियासु निपुणः । ' अदक्खु 'त्ति - यो हि आर्यादिपूर्वोक्तगुणोपेतः स एव परमार्थमद्राक्षीत् नापर इति, परमार्थदर्शिना च सावधपरिहारः कर्त्तव्य इत्यत आह- 'से नाईए ऽति स भिक्षुस्तदकल्प्यं नाददीत न गृह्णीयात् नाप्यपरमादाययेत् नाप्यपरमनेषणीयमाददानं समनुजानीयात् इत्याह- 'सवामगंधं ' इत्यादि- आमं च गन्धव आमगन्धं सर्व्वं च तत् आमगंधं च सर्वामगन्धं - आधा कर्मादिदोषदुष्टं सर्व्वं आमगन्धमपरिशुद्धं ज्ञात्वा प्रत्याख्याय, ' निरामगंधो'- निर्गतौ आमगंधौ यस्मात् स तथा परिव्रजेत् - संयमानुष्ठानं सम्यगनुपालयेत् । आमग्रहणेन प्रतिषिद्धेऽपि क्रीतकृते तथाप्यल्पसत्वानां विशुद्धकोट्यालम्ब नतया मा भूत् तत्र प्रवृत्तिः, अतस्तदेव नामग्राहं प्रतिषिषेधयिषुराह-- " अदिस्समाणे कयविषयेसु, से ण किणे न किणावर किणं न समणुजाण, से भिक्खू कालने बाउन्ने मायने लेने लोकात् शुद्धमाहार गृहीत्वा धर्मकाया रक्षणीया । ॥ 69 ॥ Page #74 -------------------------------------------------------------------------- ________________ COCA आ भी बाचाराग-8 सदीपिका 102 % जा-क्षणः अवयनः परसमयावरणादस्त अममी कर्तव्यं तत् तरिम अवितिः ॥ 70 ॥ खणयन्ने विणयन्ने ससमयपरसमयन्ने भावन्ने परिग्गई थममायमाणे कालाणुढाई अपडिण्णे" __'अदिस्समाणे' इत्यादि-क्रयश्च विक्रयश्च क्रयविक्रयौ तयोरदृश्यमानः । एवंविधोऽकिंचनो भवति । 'से ण किणे'- स ॥ कालाशादिमोक्षार्थी धर्मोपकरणमपि न क्रीणीयात् स्वतः, नापरेण क्रापयेत् , क्रीणन्तमपि न समनुजानीयात् । स भिक्षुः कालज्ञः- गुणज्ञातकर्तव्यावसरज्ञः, बलज्ञः- आत्मसामर्थ्य जानातीति, मात्रज्ञः- संयमनिर्वाहात्मकां मात्रां जानातीति मात्रज्ञः, खेदज्ञः-खेदः भिक्षुस्व. संसारपर्यटनजनितश्रमस्तं जानातीति, क्षणज्ञः-क्षणः अवसरः भिक्षार्थमुपसर्पणादिकस्तं जानातीति, तथा विनयज्ञः-विनयो रूपम् । ज्ञानदर्शनचारित्रोपचारिकरूपस्तं जानातीति, एवं स्वसमयज्ञः परसमयज्ञः- स्वसिद्धान्तपरसिद्धान्तवेत्ता इत्यर्थः, भावज्ञःभावं चित्ताभिप्रायं दातुः श्रोतुर्वा जानातीति, परिग्रहः- संयमातिरिक्तोपकरणादिस्तं अममीकुर्वन्- अस्वीकुर्वन् मनसायनाददानः । स चैवंविधो भिक्षुः कीदृशो भवतीत्याह- 'काले अणुट्ठाइ 'त्ति- यद् यस्मिन् काले कर्त्तव्यं तत् तस्मिन्नेवानुष्ठातुं शीलमस्येति स कालानुष्ठायी । किञ्च- 'अपडिन्ने'-नास्य प्रतिज्ञा विद्यते इत्यप्रतिज्ञः, प्रतिज्ञा च कपायोदयाद् अविरतिः, तद्यथा-क्रोधोदयात् स्कन्दकाचार्यवत् प्रतिज्ञाकारी न भवतीत्य प्रतिज्ञः, मानोदयात् बाहुबलिना, मायोदयान्मल्लिस्वामिजीवेन प्रतिज्ञा व्यधायि । एवमप्रतिज्ञोऽनिदानो वसुदेववत् संयमानुष्ठानं कुर्वन् निदानं न करोति इत्यत आह "दुहओ छेत्ता नियाइ, वत्थं पडिग्गह कंवलं पायपुंछणं उग्गहणं च कडासणं एएसु चेव जाणिज्जा" 'दुहओऽति-द्विधेति रागेण द्वेषेण वा या प्रतिज्ञा, तां छित्वा निश्चयेन नियतं वा याति नियाति ज्ञानदर्शनचारित्राख्ये मोक्षमार्गे संयमानुष्ठाने वा भिक्षाद्यर्थ वा । रागद्वेषौ छित्त्वा प्रतिज्ञा गुणवती, व्यत्यये व्यत्यय इति स एवम्भूतो भिक्षुः किं ॥ 70 ॥ FAISASARANASALA आ Page #75 -------------------------------------------------------------------------- ________________ कुर्यादित्याह-'वत्थं पडिग्गह' इत्यादि एतेषु पुत्राद्यर्थमारम्भप्रवृत्तेषु जानीयात्-शुद्धाशुद्धतया परिच्छन्द्यात्, परिच्छेदश्चैवंरूपः, शुद्धं गृह्णीयात् अशुद्धं परित्यजेत् । किञ्च-जानीयात् वस्त्रं वस्त्रग्रहणेन वस्त्रैषणा सूचिता, तथा पतद्ग्रह-पात्रं तेन पात्रषणा सूचिता, कम्बलं औणिकः, पादपुञ्छनक-रजोहरण, एभिः सूत्रैरौधिकोपधिरौपग्रहिकश्च सूचितः । तथैतेभ्य एव वस्त्रेपणा पात्रैषणा च निढा । तथा 'उग्गहत्ति'-पञ्चविधाऽवग्रहो देवेन्द्रादिः । अनेन चावग्रहप्रतिमाः सर्वाः सूचिताः, अत एवासौ निर्यढा । तथा कटाशनं-संस्तारकः । एवं वस्वाहारादीनि चैतेषु आरम्भप्रवृत्तेषु परिव्रजन् यावल्लाभं गृण्हीयादुत कश्चिन्नियमोऽप्यस्ति ? इत्याह___" लद्धे आहारे अणगारो मायं जाणिजा, से जहेयं भगवया पवेइयं, लाभुत्ति न मज्जिज्जा, अलाभुत्ति न सोइजा, बढुपि लर्बु न निहे, परिग्गहाओ अप्पाणं अवसक्किजा" लद्धे आहरेऽचि लब्धे प्राप्ते सति आहारे वस्त्रौषधादिके चानगारो भिक्षुर्मात्रां जानीयात्-यावन्मात्रेण गृहीतेन गृहस्थः पुनरारम्भे न प्रवर्चते, यावन्मात्रेण वात्मनो विवक्षितकार्यनिष्पतिर्भवति तथाभूतां, मात्रामवगच्छेदिति भाव्ः। एतच स्व. मनीषिकया नोच्यत इत्यत आह-'से jaheya'ti स यथेति भगवता प्रवेदितं कथितं, किं तदाह-'लाभो त्ति-लाभो वस्त्राहारादेर्मम संवृत्त इत्यतोऽहो ! अहं लब्धिमानित्येवं मदं न विदध्यात्, न च तदभावे शोकाभिभूतमनस्को भूयादित्याह-अलामे सति शोकं न कुर्यात् , मन्दभाग्योऽहं याच्यमानो न लमे । अतस्तयोर्लाभालाभयोर्माध्यस्थ्यं मावनीयम् । उक्तं च लभ्यते । लम्यते साधु, साधु एव न लभ्यते । अलब्धे तपसो वृद्धिलब्धे तु प्राणधारणम् ॥ 1 ॥ तदेवं पिण्डपात्रवस्त्राणामेषणा निवेदिता। मेषणा निवेदिता। %ACEBCALORERAGE वनपात्ररजोहरणकटाशनादि स्वो पयोगि । गृहीत्वा । रागद्वेषौ व्र्ज्ञीयो। ॥ 1 ॥ Page #76 -------------------------------------------------------------------------- ________________ सांप्रत सनिधिप्रतिषेधं कुर्वन्नाह-'बहुंपि लर्द्ध' इत्यादि-बह्वपि लब्धं 'न निहेति न स्थापयेत् न सनिधिं कुर्यात् । संयमोपकयाचाराङ्ग रणातिरिक्तं वस्त्रपात्रादिकं न विभृयादित्याह-परिग्रहादात्मानमपकत्-संयमोपकरणे मूछों न कुर्यात् , यदिह परिगृहीतं त्रदीपिका 6 कर्मवन्धाय भवति । संयमोपकरणमिति मूर्छया परिग्रहो भवति यत्तु कर्मनिर्जराथं धर्मोपकरणं प्रभवति तत् परिग्रह एव a02 न भवतीति । आह च ___अन्नहा णं पासए परिहरिज्जा, एस मग्गे आयरिएहिं पवेइए, जहित्य कुसले नोवलिपिज्जासित्ति बेमि" ॥ 72 ॥ 'अन्नहा' इत्यादि अन्यथा- अन्येन प्रकारेण पश्यकः सन् परिग्रहं परिहरेत् । यथा हि गृहस्थाः सुखसाधनाय परिग्रह पश्यन्ति, न तथा साधुः । तथाहि-अयमस्याशयः- आचार्यसत्कमिदमुपकरणं न ममेत्यभिप्रायवान् साधुर्वर्तते । परिग्रहाऽऽग्रहयोगोऽत्र निषेध्यो, न धर्मोपकरणं । तेन विना संसारार्णवपारागमनादिति । अत्र च पोटिकैः सह महान् विवादोऽस्तीत्यतो विवक्षितमर्थ तीर्थकराभिप्रायेणापि सिसाधयिषुराह- 'एस मग्गे ऽति-धर्मोपकरणं न परिग्रह इत्येष:- अनन्तरोक्तो मार्गः, आर्यैः तीर्थकरैः प्रवेदितः क्थित्ः। इह तु स्वशास्त्रगौरवमुत्पादनार्थमार्यैः प्रवेदित इत्युक्तं, ततश्चार्यप्रवेदितमार्गे प्रयनवता भाव्यमित्याह- 'जहत्थ' इत्यादि- यथाऽत्रार्यप्रवेदिते मार्गे पापेन कर्मणात्मानं नोपलिम्पयेव, सतां चायं पन्था, यदुत-यत्स्वयं प्रतिज्ञातं तदन्त्योच्छ्वासं यावद्विधेयमिति । अधिकारसमाप्त्यर्थ इतिशब्दो, ब्रवीमि-सोऽहं वच्मि, येन मया भगवत्सेवां कुर्वताऽश्रावीति । परिग्रहादात्मानमपसर्पयेदित्युक्तं, तच्च कामोच्छित्रिं विना न भवतीत्याह "कामा दुरतिकमा, जीवियं दुप्पडिवूहगं, कामकामी खलु अयं पुरिसे से सोयै जूरै तिप्पा परितप्पइ" u0-5 धर्मोपकरणं परीग्रहो न । भवतीति सूचक सूत्रम् । ECRUSALESEAR P // 72 // Page #77 -------------------------------------------------------------------------- ________________ // 73 // प्र्माद्व्र्जिसाधुस्व्रूप्म्। UASEGARDS 'कामा' इत्यादि-कामा इच्छामदनरूपा दुरतिक्रमाःन च तत्र प्रमादवता भाव्यम् । यतः 'jIviya'ti-जीवितमायुष्कं तत् क्षीणं सत् दुःप्रतिबृहणीयं, दुरभावार्थे, नैवं वृद्धि नीयते । येन चाभिप्रायेण कामाः tamabhiprAyamAviHkurvanAha'kAmakAmI' कामान् कामयितुं शीलमस्येति काम्कामी। खलुरवधारणे । अयं पुरुषो जन्तुर्नानाविधदुःखविशेषान् प्राप्तः सन् ईप्सितस्यार्थस्याप्राप्तौ तद्वियोगे च शोचति शोकमनुभवति । तथा 'जूरह 'ति-हृदयेन खिद्यते । 'तिप्पइ 'चि-तेपतेक्षरति भ्रश्यति शरीरमानसैर्दुःखैः पीब्यते । परितप्पइ 'चि-परिः समन्तात् बहिरन्तश्च तप्यते परितप्यते, पश्चात्तापं वा करोति । कः पुनरेवं न शोचत ? इत्याह- . "आययचक्खु लोगविपस्सी, लोगस्स अहो भागं जाणइ, उहुं भागं जाणइ, तिरिय भागं जाणइ, गहिए लोए अणुपरियट्टमाणे, संधि वीत्ता इह मच्चिएहिं, एस वीरे पसंसिए, जे बद्धे पडिमोयए, जहा अंतो वहा बाहिं, जहा बाहिं तहा अंतो, अंतो अंतो । पूइदेहंतराणि पासइ, पुढोवि सवंताई पंडिए पडिलेहाए" 'आयय' इत्यादि-आयत-दीर्घमैहिकामुष्मिकापायदार्श चक्षुः-ज्ञानं यस्य स त्था। कः पुनरित्येवंभूतो भवति ityAha'logavipassI 'ति-लोकं विषयाभिलाषावाप्तदुःखं तथा त्यक्तकामावाप्तप्रशमसुखं विविधं द्रष्टुं शीलमस्येति lokvidrshii। स एवंविधो भवति, 'लोगस्स अहो bhAgaM'ti-लोकस्याघोभागं जानाति, अत्र लोकशब्देन चतुर्दशरज्वात्मका, तस्याधोभागं नरकादिदुःखरूपं स्वरूपतोऽवगच्छति, एवमूर्द्ध-सुखानुभवं, तिर्यग्भागमपि जानाति, यदिवा गृद्धमभ्युपपन्न लोकं पश्यतीत्याह-'गड्डिए' इत्यादि- अयं हि लोको गृद्धोऽध्युपपन्नः कामानुषले, तत्रैवानुपरिवर्चमानोऽपि, तानितकर्मणा PASSARASWAROO Page #78 -------------------------------------------------------------------------- ________________ बाचाराङ्गखदीपिका तस्यान्तर्वहिरेक वाप्र्क्त्त्न्म्। ॥ 74 ॥ संसारे पर्यटन् आयतचक्षुषो गोचरीभवन् कामामिलापनिवर्चनाय न प्रमवति । अपि च 'संधिविदिता' इत्यादि-इह मायेषु-मनुजेषु यो ज्ञानादिको भावसन्धिस्तं विदित्वा यो विषयकषायादीन् परित्यजति स एव वीर इति दर्शयति-'एस वीरे इत्यादि- एष एव वीरः कर्मविदारणात् प्रशंसितः-स्तुतः, कैः । विदितपरमार्थे : सुविहितः, / एवंभूतः किमपरं करोति । इति चेदाह- 'जे पद्धे' इत्यादि-यो बद्धान् द्रव्यमाववन्धनेन, स्वतो विमुक्तोऽपरानपि मोचयति । एतदेव द्रव्यभावबन्धनविमोक्षं वाचो युक्त्याऽऽचष्टे-'जहा अंतो' इत्यादि- यथाऽन्तर्भावबन्धनमष्टप्रकारकर्मनिगडनं मोचयति, एवं पुत्रकलत्रादि बाघमपि, यथा बाह्य-बन्धुवन्धनं मोचयत्येवं मोक्षगमनविघ्नकारणमान्तरमपीति । यदि वा यथा स्वकायस्यान्तः-मध्ये अमेध्यकललपिशितासृक्पत्यादिपूर्णत्वेनासारत्वमित्येवं बहिरप्यसारता द्रष्टव्या अमेध्यपूर्णघटवत् । यथा वा बहिरसारता तथाऽन्तोरपीति । किश्च-'अन्तो' इत्यादि देहस्य मध्ये पूत्यन्तराणि पूतिविशेषान् देहान्तराणि- देहस्यावस्था. विशेषान् इह मांसं इह रूधिरं इह मेदो मजा वा इत्येवमादीनि पूतिदेहान्तराणि पश्यति-यथावस्थितानि जानाति । 'पुढोवि' इत्यादि-पृथक्-प्रत्येकमपि, अपिशब्दात्कुष्ठाद्यवस्थायां योगपद्येनापि अवन्ति- नवमिः श्रोतोभिः कर्णाक्षिमललालाप्रश्रवणोच्चारादीन, तथाऽपरव्याधिविशेषापादितव्रणादिपूतिश्रोणितादीनि वा । यद्येवं ततः किं ? 'पंडिएऽत्ति- एतानि गलच्छोणितरोमकूपानि पण्डितो-विद्वान्, 'पडिलेहाएऽत्ति-प्रत्युपक्षेत यथावस्थितस्य स्वरूपं जानाति । तदेवं पूतिदेहान्तराणि । पश्यन्-पृथक पृथक सवन्तीत्येवं प्रत्युत्प्रेक्ष्य किं कुर्यादित्याह- . __" से मैमं परिनाय मा य हु लालं पञ्चासी, मा तेसु तिरिच्छमप्पाणमावायए, कासंकासे खलु अयं पुरिसे बहुमाई कडेण Page #79 -------------------------------------------------------------------------- ________________ // 75|| ARI SARGAHASRAEHECHER मुटे पूणो तं करेइ लोहं वेरं बहेइ अप्पणो, जमिणं परिकहिज्जइ इमस्स चेव पडिबूहणयाए अमरायै महासही अट्टमेयं तु पेहाए अपरिणाए कंदह" दुख प्राप्ति समतिमान् -श्रुतवानित्यर्थः, एवं यथावस्थितं देहस्वरूपं कामस्वरूपं च द्विविधयापि परिज्ञया परिक्षाय किं कुर्यादि- रितित्याह-'मा य हु' इत्यादि-मा त्वं लालाप्रत्याशी भूयाः, चः समुच्चये हुरवधारणे, लाला-मुखश्लेष्मसंततिस्ता प्रत्य- सूच्न्म्। शितुं शीलमस्येति लालाप्रत्याशी । यथा हि वालो मुखनिर्गतामपि लाला सदसद्विवेकामावात् punarapya'znAti, एवं त्वमपि लालावत् त्यक्त्वा भोगाशा मा प्रत्याश्नीहि, वान्तस्य पुनरभिलाषं मा कुरु इत्यर्थः । किन्तु 'मा तेसु 'ति-मा तेष्वात्मानं तिरश्चीनमापादयः-ज्ञानादिकार्ये प्रतिकूलतां मा विदध्याः । तत्राप्रमादवता भाव्यं, प्रमादवांश्चहैव शान्तिन लभते । यतः 'कासंकासे ऽचि- भोगाभिलाषी किंकर्तव्याकुलो भवति, इदमहमकार्ष इदं च करिष्ये इति स्वास्थ्यं न लभते भुमायी। कार्षकपो हि कषायैर्भवति । मायाग्रहणेऽपि चत्वारोऽपि कषाया गृहीताः । 'कडेण मूढे '-करणं कृतं तेन मूढः किंकर्त्तव्यतामूढः आकुलश्च सुखार्थी दुःखमश्नुते । स एव काषंकषो बहुमायी कृतेन मृढस्तत्करोति येनात्मनो वैरानुषङ्गो-वैरं वर्द्धत इत्याह-'पुणो तं करेह-मायावी परवचनबुद्धया पुनरपि तल्लोभानुष्ठानं तथा करोति, येनात्मनो वैरं वर्द्धते ityAha'jamiNaM 'ति यदिति यस्मादस्यैव विशरारोः शरीरस्य परिबृंहणार्थ प्राणघातादिकाः क्रियाः करोति, ते च तेन हताः प्राणिनः पुनः शतशो मन्ति, अतो मयेदं कथ्यते । काषंकषः पुरुषो बहुमायी कृतेन मूढः पुनस्तत्करोति येनात्मनो वैरं वर्द्धयति । अपरं च ' अमराय' इति-अमरायते- अजरामरत्वं मन्यते । कोऽसौ ? ' महासड्डी 'चि- अर्थात्पूर्वोक्तेषु भोगेषु mhaashrddhii-131||75|| Page #80 -------------------------------------------------------------------------- ________________ बृहत्श्रद्धावान् । स किंभृतो भवतीति । प्राह-'अट्ठमेयं तु पहाएऽति-अतिः शारीरमानसी पीडा, तत्र भवः AH, तमा बाचाराङ्ग- # सम्प्रेक्ष्य- आलोच्य कामार्थयोर्मनो न विधेयम् । पुनरमरायमानभोगश्रद्धावतः स्वरूपमुच्यते- अपरिणाए कंदति'- बालसंगपत्रदीपिका कामस्वरूपं तद्विपाकं वा अपरिज्ञाय क्रन्दते-भोगेष्वप्राप्तनष्टेषु कांक्षाशोकावनुभवतीति तदेवमनेकधोपदश्योपसंहरति- 18 वर्जनो 02 " से तं जाणह जमहं बेमि, तेइच्छं पंडिए पवयमाणे से हंता छेत्ता भेत्ता लुपैत्ता विलुपैत्ता नवैत्ता, अकडं करिस्सा. pdeshH। मित्ति मन्नमाणे जस्सवि य णं करेइ, अलं बालस्स संगणं, जे वा से कारै पाले, न एवं अणगारस्स जायैत्ति बेमि" ॥ लोग। विजयस्स पंचमोद्देसो सम्मचो ॥ से तं जाणहे ऽत्यादि-सेत्ति तदर्थे तदपि हेत्वथै, यस्मात् कामा दुःखैकहेतवः, तस्मात् तजानीत यदहं ब्रवीमिमदुपदेशं कामपरित्यागविषयं कर्णे कुरुत । ननु च कामनिग्रहोऽन्योपदेशादपि सिद्ध्यत्येवेत्याशंक्याह-'तेइच्छ 'मित्यादिकामचिकित्सां पण्डितः पण्डिताभिमानी प्रवदमानः सन्नपरव्याधिचिकित्सामिवोपदिशन् अपर:- तीथिको जीवोपमः वर्तत इत्याह- " से हन्ता' इत्यादि-स इत्यविदिततत्वः प्राणिनां हन्तादण्डादिमिः, छेत्ता कर्णादीनां, मेत्ता शूलादिभिः, लुम्पयिता-ग्रन्थिच्छेदादिना, विलुम्पयिता-धाव्यादिना, अपद्रावयिता-प्राणव्यपरोपणात् , नान्यथा कामचिकित्सा विचारज्ञानां सम्पद्यते । किश्च- 'अकडं' इत्यादि-अकृतं यत्केनाऽपि न कृतं, तत्करिष्यामि, किं , कामव्याधिचिकित्सनं करिष्ये इत्येवं मन्यमानो हननादिकाः क्रियाः करोति, ताभिश्च कर्मवन्धो भवति । अतो य एवम्भूतमुपदिशति यस्याप्युपदिश्यते उभयोरप्येतयोरपथ्यत्वादकार्यमित्याह च- 'जस्स वियणं 'ति- यस्याप्यसो हननादिकां चिकित्सां करोति तयो- 76 ॥ ROHANSSON PROGRLSRECORAAE Page #81 -------------------------------------------------------------------------- ________________ 77 // लोके म। mtvvrjnopdeshH| योरपि कर्तुः कारयितुश्च हननादिकाः क्रियाः। ततोऽलं-पर्याप्त बालस्याऽज्ञस्य सङ्गेन कर्मबन्धहेतुना करिति । यश्चैवं कारयति बालोजस्तस्याप्यलं, एतदुपदेशदानमनगारस्य न भवतीत्याह च-'ण एवं अणगारस्स 'ति- एवंभूत प्राण्युपमर्दैन चिकित्सोपदेशदानं करणं वा अनगारस्य-साधोन जायते-न कल्पते इति ब्रवीमि । लोकविजयाध्ययनस्य पश्चमोद्देशकः समाप्तः ॥ साम्प्रतं षष्ठः प्रारम्यते, अस्य चायमभिसम्बन्धः-संयमदेहयात्रार्थ लोकमनुसरता साधुना लोके ममत्वं न । कर्त्तव्यमित्युक्तं तत् प्रतिपाद्यते । तच्चेदं सूत्रम्___se तं संबुज्झमाणे आयाणीयं समुट्ठाय तम्हा पावकम्मं नेव कुज्जा न कारवेज्जा" _ 'से तं' इत्यादि-सोऽनगारस्तव-प्राण्युपपातकारिचिकित्सोपदेशदानमनुष्ठानं वा संबुध्यमानो- अवगच्छन् आदातव्यमादानीयं, तच्च भावार्थतो भावादानीयं-ज्ञानादित्रयरूपं तदुत्थाय- गृहीत्वा, कि, कुर्यादित्याह- 'तम्हा पावकम्म' ति- यस्मात्संयम आरम्भनिवृत्तिलक्षणः तस्मादादाय पापहेतुत्वात्कर्माक्रियां स्वतो न कुर्यात् , मनसाऽपि न समनुजानी. है यात्, इत्यवधारणफलं, अपरेणाऽपि न कारयेदित्याह- 'न कारवे ऽचि अपरेणाऽपि न कारयेत् । अर्थतोऽष्टादशपापस्थानानि न कुर्यात्स्वयं, नाप्यपरेण कारयेत् , कुर्वन्तमन्यं न समनुजानीयात् , योगत्रिकेणेत्यर्थः । स्यादेतत्-किमेकं प्राणातिपातादिकं पापं कुतोऽपरमपि ढौकत आहोस्विनेत्याह "सिया तत्व एगयर विपरामुसइ छसु अमयरंमि कप्पर्3a, सुहट्ठी लालप्पमाणे सरण दुक्खेण मूढे विपरियासमुवेइ, सरण विप्पमाएष पुढो वयं पकुम्बै, सिमे पाणा पम्बहिया, पडिलेहणाए नो निकरणयाए, एस परिमा पवुषह, कम्मोवसंती" ECARROREKA4% Page #82 -------------------------------------------------------------------------- ________________ भी 'सिया तत्थेगयरं' ति-स्यात्कदाचित्पापारम्मे एकतरं पृथ्विकायादिसमारम्भ विपरामृशति-पृविकायादिसमारम्भ बाचारा- करोतीत्यर्थः । एकतरं वाऽऽश्रवद्वार परामृशति-आरभते स षट्स्वन्यतरस्मिन् कल्प्यते, यस्मिन्नेवालोच्यते तस्मिन्नेव प्रवृत्तो एककायसदीपिका । द्रष्टव्यः, सर्वस्मिन् एव प्रवर्तते इति भावार्थः । कथं पृथ्व्यादिसमारम्भे वर्तमानोऽपरकायसमारम्भे सर्वपापसमारम्भ वा 4जीवविराब02 वर्त्तते इत्येवं मन्यते ?, कुम्भकारशालोदकप्लावनदृष्टान्तेनैककायसमारम्भकोऽपरकायसमारम्भको भवति । अथवा प्राणातिपा- धनायां सर्व तालबद्वारविघटनादेकजीवातिपातादेककायातिपाताद्वा अपरजीवातिपाती द्रष्टव्यः । किमर्थमेवंविधं पापकं कर्म समारभते ? काय विरा॥78॥ 4 तदुच्यते-'सुहट्ठी' इत्यादि-सुखार्थी सन् अत्यर्थ लपति, पुनःपुनर्वा लपति, लालप्यते वाचा, कायेन धावनवल्गनादिकाः धनाप्रदर्शक्रियाः करोति, मनसा तत्साधनोपायांश्च चिन्तयति, एवं सुखार्थी सन् षटकायारम्भेषु प्रवर्तते । एवं लालप्यमानः किंभूतो न्म्। भवतीत्याह-'सएणं मूढो ऽति-मूर्यो लोकः स्वकीयेन दुःखेन स्वकृतकम्मोदयजनितेन विपर्यासमुपैति, स्वकृतपापापायजनितं दुःखमनुभवतीत्यर्थः । पुनरपि मृढस्यानर्थपरम्परां दर्शयितुमाह-'सएण' इत्यादि- स्वकीयेन आत्मना कृतेन प्रमादेनमद्यादिना विविध 'मिति- मद्यविषयकषायविकथानिद्राणां स्वमेदग्रहणं, तेन पृथग विभिन्नं व्रतं करोति । यदिवा पृथुविस्तीर्ण 'वय 'मिति- वयन्ति- पर्यटन्ति प्राणिनः स्वकीयेन कर्मणा यस्मिन् स वयः-संसारस्तं प्रकरोति, एकैकस्मिन् काये दीर्घकालावस्थानं करोति । तस्मिश्च संसारे प्राणिनः पीड्यन्त इति दर्शयितुमाह-'जंसिमे ऽत्ति- यस्मिन् संसारे इमे प्रत्यक्षाः प्राणिनः प्रव्यथिताः प्रपीडिता इति । ततः किमित्याह- 'पडिलेह' चि- एतस्मिन् संसारचक्रे प्रव्यथनं प्रत्युस्प्रेक्ष्य- अवलोक्य साधुनिश्चयेन नितरां वा नियतं वा क्रियन्ते नानादुःखावस्था जन्तवो येन तन्निकरणं निकार:- शारीर- P ॥ 78 ॥ RRCRACKS AAAA Page #83 -------------------------------------------------------------------------- ________________ // 79 // मानसदुःखोत्पादनं तस्मै नो कर्म्म कुर्याद्, येन प्राण्युपमर्द्दनं भवति, तन्न विदध्यादित्यर्थः । एवं च सति किं syAttadAha'esa' चि- एषा परिज्ञा प्रोच्यते । एवंकृते किं स्यात्तदाह- कर्मोपशांतिर्भवति, केषां 1 इत्याह " जे ममाइयमई जद्दाइ से चयै ममाइयं, से हु दिट्ठपद्दे मुणी जस्स नत्थि ममाइयं, तं परिन्नाय मेहावी वीत्ता लोगं वंता लोगसन्नं से मैमं परिक्कमिज्जासित्ति बेमि । नारई सहई वीरे, वीरे न सहई रति । जम्हा अविमणे वीरे, तुम्हा वीरे न रज्जइ ॥ 2 ॥ ' जे ममाइय मित्यादि - ये ममायितमतिं जहति -त्यजन्ति, ममायितं मामकं तत्र मतिर्ममायितमतिस्तां यो जहाति-परित्यजति स्वाङ्गीकृतं मुञ्चतीत्यर्थः । किमित्याह - 'से हु दिट्ठपट्टे' इत्यादि - स दृष्टपन्था मुनिः, दृष्टः ज्ञानादिको मोश्वपन्था येन स दृष्टपन्थाः । अथवा दृष्टभयः- भया इहलौकिकाद्याः सप्तैव' जस्स 'चि यस्य नास्ति ममायितं तं " परिण्णाय 'चि - तन्ममायितं दुःखप्रतिपादकं परिज्ञाय मेधावी मर्यादावर्ती विदित्वा ज्ञात्वा लोकमेकेन्द्रियादिलक्षणं, वंता लोयति - वान्त्वा उद्गीर्य लोकसंज्ञां दशप्रकारां स इति मुनिः । किंभूतो ?, मतिमान् - विवेकज्ञः सन् पराक्रमेथाः- संयमानुष्ठानोद्योगं सम्यग् विदध्याः । इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत् । एवंभूतो हि किं भवतीत्याह-' णो रतिं सद्दह' ति vyA0 वीरः शक्तिमान् साधुः कदाचिन्मोहनीयोदयादरतिराविःस्यात्, तामुत्पन्न संयमविषयां न सहते -न क्षमते । तद्विपरीतां रतिमपि न सहते । ताभ्यां रत्यरतिभ्यां विमनीभूतो न शब्दादिषु रज्यते । अतो रत्यरतिपरित्यागान्न विमनस्को भवति । नापि रागमुपयातीति दर्शयति- यस्मात् त्यक्तरत्यरतिस्तस्मात्कारणाद् वीरो न रज्यति-शब्दादिविपयग्रामे गादर्थं दृष्टमोक्षपथमुनि वरस्य रत्यरत्यभाव दर्शनम् । ॥ 79 ॥ Page #84 -------------------------------------------------------------------------- ________________ u.6 शब्दादिषु रागद्वेषौ त्यक्त्वा कर्मशरीरधूननम् । RECORRECASS न विदधाति, यत एवं ततः किमित्याहबाचास "सरे फासे अहियासमाणे, निविद नंदि इह जीवियस्स । मुणी मोणं समायाय, धुणे कम्मसरीरगं ॥ 3 ॥ पंत लहं दीपिका 4aa सेवंति, वीरा संमत्तदसिंणो । एस ओहंतरे मुणी, तिन्ने मुत्ते विरए वियाहिएत्ति बेमि" ba02 'सहे' इत्यादि-vyA0 एवंविधो वीरो रत्यरती निराकृत्य शब्दादिविषयेषु मनोज्ञेषु न रागमुपयाति, दुष्टेषु द्वेषमपि ॥ 8 ॥ न याति । एवं स्पर्शाश्च मनोञतरमेदभिन्नान् 'अहियास 'चि-अघिसद्यमानः- सम्यक् सहमानः, किं kuryAdityAha'NiviMda नंदी 'त्ति-निर्विन्दस्व- जुगुप्सस्व, औश्वर्यविभवात्मिका मनसस्तुष्टिर्नन्दिस्तां, इह मनुष्यजीवितस्य या नन्दिस्तुष्टिस्तां जुगुप्सस्व । एवमतीतं निन्दति प्रत्युत्पन्न संवृणोति अनागतं प्रत्याख्याति । किमालम्ब्य करोतीत्याह-'मुणी मोणमि' त्यादि-मुनित्रिकालवेदी मौनं संयममादाय गृहीत्वा धुनीयात् कर्मशरीरकं । कथं तच्छरीरकं धूयते । इत्याह-'पंत' इत्यादि-प्रान्तं- स्वाभाविकरसरहितं, अल्पं वा, रूक्षं-आगन्तुकस्नेहादिरहितं द्रव्यतो, भावतोऽपि च प्रान्तं-द्वेषरहितं विगतधूम, रूक्षं-रागरहितभपगताकारं एतादृशमाहारादिकं सेवन्ते-भुञ्जन्तीत्यर्थः । के', वीराः- अष्टकर्मविदारणसमर्थाः साधवः । किम्भृताः1, समत्वदर्शिनः-रागद्वेषरहिता इत्य्र्थ्ः। एवंविधो मुनिर्वीरो मवौघ तरतीति । स एव तीर्णः मुक्ता विरक्तः संसारसम्बन्धात् , इत्येवं 'वियाहिए ऽति- व्याख्यातः । इत्यधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत् । यश्च मुक्तत्वविरतत्वाम्यां न विख्यातः स किम्भूतो भवतीत्याह " दुब्बसुमुणी आणाणाए तुच्छए गिलाइ वत्तप, एस वीरे पसंसिए, अब लोयसंजोगं एस नाए पवुबै " - %%AKACHA ॥ 8 // Page #85 -------------------------------------------------------------------------- ________________ H81 // 4 'दुबसु गुणी 'ति - वसुर्द्रव्यं, अत्र द्रव्यं मव्यः- मुक्तिगमनयोग्यः संयमश्च कथ्यते ? दुष्टं वसुर्दुर्वसुः मुक्तिगमनाऽयोग्यः स च कुतो मवति 1, ' अणाणाए ऽचि-अनाशः - तीर्थकरोपदेशशून्यः स्वैरी इत्यर्थः । श्रीजिनाज्ञापालनं दुष्करमस्ति, निरोधकल्पायामाज्ञायां दुःखं वसति । अवसंच किम्भूतो भवतीत्याह- ' तुच्छए गिलाइ 'चि- तुच्छो- रिक्तः स च द्रव्यतो निर्धनो घटादिर्वा जलादिरहितो, भावतो ज्ञानादिरहितः । संशये पृष्ठे केनापि ग्लायति वक्तुं ज्ञानान्वितो वा चारित्ररिक्तः पूजासत्कारभयात् शुद्ध मार्गप्ररूपणावसरे ग्लायति - ग्लानिं प्राप्नोति । यथोक्तकारी वक्तुं समर्थो भवति । ' एस वीरे ऽतिएस बीरः प्रशंसितः । एवं शुद्धमार्गप्रवेदनाद् वीरः । अचेइति - अत्येति- अतिक्रामति के ? लोकसंयोगं, लोकेनासंयतलोकेन संयोगः- सम्बन्धः, अथवा लोको- बाह्याभ्यन्तरादिकमष्टप्रकारं कर्म्म तेन सार्द्धं संयोगमत्येति - लंघयति, 'एस जाए ऽचिएष न्यायः सम्यक् साध्वाचारः प्रोच्यते सदुपदेशात् । स्यादेतत्- किंभूतोऽसावुपदेश इत्यत आह " जं दुक्खं पवेइयं इह माणवाणं तस्स दुक्खस्स कुसला परिन्नमुदाहरति, इति क्रम्मं परिज्ञाय सव्वसो जे अणनदंसी से अणणारामे, जे अणण्णारामे से अणन्नदंसी, जहा पुण्णरस कंस्थै तहा तुच्छरस कत्थइ, जहा तुच्छरस कत्थर वहा पुण्णस्स कत्बई' ' दुक्खं ' यदशुद्धोपदेशनं दुःखमिति संसारभ्रमणं प्रवेदितं इह मानवानां तीर्थकृद्भिरावेदितमित्यर्थः । ' तस्स दुक्खस्कुसला परिणमुदाहरति 'ति तस्य दुःखस्याऽसातलक्षणस्य कुशलाः- विशेषज्ञाः धर्म्मकथालन्धिसम्पन्नाः स्वसमयपरसमयविदः उद्युक्तविहारिणो यथावादिनस्तथाकारिणस्ते एवंभूताः परिज्ञा- उपादानकारणपरिज्ञानं निरोध कारण परिच्छेदं च उदाहरन्ति, द्विविधयापि परिज्ञया परिहरन्ति स्वयं, तथा चान्यान् परिहारयन्तीति भावार्थ: / ' इति क्रम्मं परिभाव' चि u0 6 अनन्य दश्यनन्या रामस्वरूप प्रकटनम् । ॥ 81 ॥ Page #86 -------------------------------------------------------------------------- ________________ 18 श्री बाचाराङ्गखदीपिका 449 ॥ 82 ॥ AHABHARASHRA इतिः पूर्वोक्तपरामर्शकः, दुःखं कर्मकृतं तत्कर्म अष्टप्रकारं परिज्ञाय-ज्ञात्वा सर्वश:- सर्वैः प्रकारैर्योगत्रिककरणत्रिकरूपैन व्त्। अथवा सर्वशः परिज्ञाय कथयति, सर्वशः परिज्ञानं च केवलिनो गणधरस्य चतुर्दशपूर्वविदो वा । यदिवा सर्वशः कथयति उपदेश विआक्षेपण्याद्या चतुर्विधया धर्मकथयेति । सा च कीदृक्कथेत्याह- 'जे अणण्णदंसी 'त्ति अन्यद् द्रष्टुं शीलमस्येत्यन्यदर्शी न ये तुल्यता अन्यदर्शी अनन्यदर्शी यथावस्थितपदार्थद्रष्टा, स eva'nanyArAmo मोक्षमार्गादन्यत्र न रमते । यश्च भगवदुपदेशादन्यत्र न prdrshnm। रमते so'nnydrshii। तदेवं सम्यक्त्वस्वरूपमाख्यातम् । कथयंश्चारक्तद्विष्टः कथयतीति दर्शयति-'जहा पुण्णस्स' इत्यादियथा पुण्यवतः शक्रचक्रिमण्डलिकादेः कथ्यते- उपदेशो दीयते, तथा तेनैव विधिना तुच्छस्य- द्रमकस्यापि काष्टहारादेः कथ्यते । अथवा 'puNNassa'tti- पूर्णो- जातिकुलरूपाद्युपेतः, तद्विपरीतस्तुच्छो, विज्ञानवान् पूर्णः ततोऽन्यस्तुच्छः । यतःज्ञानेश्वर्यधनोपेतो जात्यन्वयबलान्वितः । तेजस्वी मतिमान् ख्यातः, पूर्णस्तुच्छो विपर्ययवान् ॥ 1 ॥ संसारोत्तारणहेतुं यथा चक्रयादेस्तथा द्रमकस्यापि कथयति । अत्र निरीहता निवेदिता, न पुनरयं निय्म्ः। यो यथा बुद्ध्यति तथैव तस्य क्थ्य्ते। बुद्धिमतो निपुणं, स्थूलबुद्धेस्त्वन्यथेति । एवमपि kadAcida'sau प्रद्वेषमुपगच्छेत् । द्विष्टश्चतद्विदध्यादिति आह च "अवि य हणे अणाइयमाणे, इत्थंपि जाण सेयंति नस्थि, केयं पुरिसे ? कं च नए ? एस बीरे पसंसिए, जे बढे परिमोयए, उई अहं तिरिय दिसासु, से सवओ सव्वपरिन्नाचारी न लिप्पई छणपएण वीरे, से मेहावी अणुग्घायणखेयन्ने, जे य वन्धपमुक्खमन्नेसी कुसले पुण नो बद्ध नो मुक्के" . 'अवि य हणे' इत्यादि-अपि च हन्यात् तद्धर्मनिन्दनात् , अनाद्रियमानो हन्यात् तं न वक्तव्यम् । एत्थं पित्ति- IPU ॥ 8 ॥ PRASAGARCANESCRECCLOCAL Page #87 -------------------------------------------------------------------------- ________________ // 83 // धर्मकवान विधिजस्व रूपम् । PERASACSA इत्थं हितोपदेशं कथयतः श्रेयः कल्याणं, अहितं कथयतो नास्ति श्रेयः पुण्यमिति भावार्थः । एवं निरीहतया धर्मोपदेशदायकेन अग्रेतनस्य श्रोतुर्भावो विचार्यः । ' कोयं पुरिसेऽत्ति-कोऽयं पुरुषो मिथ्यादृष्टिः, उत भद्रकः 1 'केनाऽभिप्रायेणायं पृच्छति स्म, 16 च देवताविशेष मन्यते ?, किमनेन दर्शनमाश्रितं ? इत्येवमालोच्य प्रत्युत्तरं दातव्यम् । एतदुक्तं भवतिधर्मकथाविधिज्ञो हि आत्मना परिपूर्णः श्रोतारमालोचयति । द्रव्यतः क्षेत्रतः कालतः भावतश्चालोच्य यथा यथाऽसौ बुद्धयते तथा तथा धर्मदेशना कार्या । एवं धर्मकथाविधिज्ञ उपदेशदानयोग्यो भवति, अपरस्य त्वधिकार एव नास्ति । उक्तं च-जो हेउवायपक्खंमि हेउओ आगमम्मि आगमिओ । सो ससमयपन्नवओ सिद्धन्तविराहओ अण्णो ॥ 1 ॥ य एव धर्मकथाविधिज्ञः स एव प्रशस्तः, / आह च-'एस वीरे पसंसिएऽति-एप धर्मकथाविधिज्ञः वीरः कर्माष्टदलनः prshNsitH-shlaadhitH| स किंभूतो? भवतीत्याह-"जे बद्धे पडिमोयएऽति यो अष्टविधकर्मणा स्नेहादिनिगडेन बद्धानां जन्तूनां प्रतिमोचको धर्मों. पदेशदानादिना । क पुनर्व्यवस्थितान् जन्तून् मोचयतीत्याह-'uDDa'mityAdi-उर्ध्व ज्योतिष्कादीन् , अधो भवनपत्यादीन् , तिर्यदिक्षु मनुष्यादीन् मोचयति । 'से सबओ' इत्यादि-स इति वीरः बद्धप्रतिमोचकः सर्वतः सर्वकालं सर्वपरिज्ञया द्विविधयाऽपि चरितुं शीलमस्येति स च सर्वपरिज्ञाचारी विशिष्टज्ञानान्वितः सर्वसंवरचारित्रोपेतो वा चित्रजीववदित्यर्थः । स एवंभृतः कं गुणमवामोतीत्याह- 'न लिप्यते'-नावगुण्ड्यते, केन?, 'छणप्पदेण-क्षणपदेन-हिंसापदेन प्राण्युपमर्दजनितेन, कोऽसौ? वीरः । किमेतावदेव वीरलक्षणमुताऽन्यदप्यस्तीत्याह-'से मेहावी'-स मेधावी-बुद्धिमान् अनोद्घातनस्य खेदज्ञः, अणति अनेन चातुर्गतिकसंसारमिति अणं-कर्म, तस्योत्प्राबल्येन पावनमपनयनं, तस्य तत्र वा खेदज्ञो निपुन्न्ः। 'जे य बंधप्पमोस्ख' ॥ 83. ॥ Page #88 -------------------------------------------------------------------------- ________________ श्री बाचाराङ्ग पत्रदीपिका कुशलाचीर्णमाचरणीयं ना. न्यदिति सूचनम् । ॥ 4 ॥ FAKERALARY चि-पथ प्रकृतिस्थित्यनुमागप्रदेशरूपस्य चतुर्विधस्यापि बन्धस्य यः प्रमोक्षस्तदुपायो वा तमन्वेष्टुं विलोकयितुं शीलमस्येति बन्धप्रमोक्षमन्वेपी, स बीरः । स किं छद्यस्थः ? आहोश्चित्केवली', केवलिणो यथोक्तविशेषणासंभवात् छवस्थस्य ग्रहणम् । केवलिनस्तर्हि का वार्ता ? इत्युच्यते-'कुसले ऽत्यादि-कुशलोत्र क्षीमघातिकाशी विवक्षितः, स च तीर्थकृत्सामान्यकेवली वा । अथवा कुशलोऽवाप्तज्ञानदर्शनचारित्रो वा, एवम्भूतश्च कुशलः केवली छग्रस्थो वा यदाचीर्णवान्-आचरितवान् तदपरेणापि मुमुक्षुणा विधेयमिति दर्शयति " से जं च धारभे जं च नारभे, अणारद्धं च न आरभे, छणं छणं परिण्णाय लोगसन्न र सब्बसो" " से जंच आरमे ऽचि-स कुशलो यदारमते आरब्धवान् वा अशेषकर्मक्षपणोपायं संयमानुष्ठान, यश्च नारमते मिथ्यात्वाविरत्यादिकं संसारकारणं, तदारब्धमारम्मणीयं, अनारब्धमनारम्भणीयं चेति । प्राणातिपातायष्टादशरूपस्य चैकान्तेन निराकरणीयत्वात् तनिषेधमाह-'अणारद्धं च गारमे ऽति-अनारब्ध-अनाचीर्ण तत्साधु रमेत नो कुर्यात् , यदाचीर्ण मोक्षाङ्गं तत्कुर्यात् । यद् भगवता नाचीणं तत्परिहार्य, तन्नामग्राहमाह-'छ छण 'मित्यादि-वणु हिंसायां क्षणन-क्षणो हिंसनम् । येन येन प्रकारेण हिंसोत्पद्यते तज्ज्ञात्वा परिहरेत् । किन-लोयस 'ति-लोकसंज्ञा च लोकस्य गृहस्थलोकस्य संज्ञानं संज्ञा विषयामिलापजनिता सुखेच्छा परिवहसंज्ञा वा, बच पखिया शात्वा प्रत्याख्यानपरिक्षया परिहरेत् । कथं ? ' सबसो "ति- सर्वशः सबैरेव प्रकारैः योगत्रिककरणत्रिकेवत्वका विषस्य यद् मवति तदर्शयति * उद्देसो पासगस्स नत्थि, बाळे पुण निहे कामसमणुने असमियदुक्खे दुक्खी दुक्खाणमेव आवर्ट अणुपरिवहह तिमि ॥ ALSAGAKARKARE // 84 // Page #89 -------------------------------------------------------------------------- ________________ 85 // तृतीयेध्य यने प्रथम सुप्तासुप्तविचार A% इति लोकविजयाध्ययनं समाप्तम् । / ___'उद्देसो' इत्यादि-उद्दिश्यते नारकादिव्यपदेशेन इत्युद्देशः, स पश्यकस्य परमार्थदृशो नास्ति-न विद्यते इत्यादीनि च सूत्राणि उद्देशकपरिसमाप्तिं यावत् तृतीयोदेशके व्याख्यातानि आक्षेपपरिहारौ चेति । तानि चामूनि-बालः पुनर्नेहः कामसमनुज्ञोऽशमितदुःखो दुःखानामेवाव अनुप्रिव्र्त्त्ते। इति समाप्तौ ब्रवीमि पूर्ववत् । उक्तः षष्ठोद्देशकः, तत्समाप्तौ च समाप्तं लोकविजयाध्ययनम् । इति चंद्रगच्छाम्भोजदिनमणीनां श्रीमहेश्वरमरिसर्वसूरिशिरोमणीनां पट्टे श्रीअजितदेवसरिविरचितायां श्रीमदाचाराङ्गस्य दीपिकायां लोकविजयाख्याध्ययनं समाप्तम् । / उक्तं द्वितीयाध्ययनं, साम्प्रतं तृतीयमारभ्यते, अत्र विजितकषायलोकस्य साधोः कदाचित्कर्मोदयादनुलोमादिकाः परीषहाः समुत्पद्यन्ते ते सोढव्या इत्यनेन सम्बधेनापातमिदमध्ययनं, तस्यादिमं सूत्रम्-. "सुत्ता अमुणी, सया मुणिणो जागरंति" 'सुचा अमुणी'- vyA0- अत्र सुप्ता द्विधा द्रव्यभावाम्यां । निद्राप्रमादापन्ना द्रव्यसुप्ताः, मावसुप्तास्तु मिथ्यात्वाज्ञानमयमहानिद्राव्यामोहिताः । ततो ये मुनयो मिथ्यादृशः सततं मावसुप्ता, सद्विज्ञानानुष्ठानरहितत्वात् । ततो ये मुनयो भगवदाज्ञानुष्ठायिनस्ते सततमनवरतं जाग्रति हिताहितप्राप्तिपरिहारं कुर्वते । ये सुप्तास्तेऽज्ञानोदयाद् भवन्ति । अज्ञानं च महादुःखम् । दुःखं च जन्तूनामहितायेति दर्शयति "लोयंसि जाण अहियाय दुक्खं, समयं लोगस्स जाणिवा, इस सत्योवरए, जस्सिमे सदा य रूवा य रसा व गंधा व फासा GSPECHAKSHARA 5 C %5-15 // 85 // Page #90 -------------------------------------------------------------------------- ________________ बाचाराङ्ग यादीपिका 28%AAKASAMACHAR य अभिसमन्नागया मवंति" लोयंसि jANa'ti-लोके-षट्कायरूपे ऽजाण 'ति-जानीहि दुःखहेतुत्वाद् दुःखं अज्ञानं मोहनीयं वा, तदहिताय-नरकादिगमनाय, ज्ञात्वैतद् दुःखहेतोरपसर्पणं कार्य चेत्याह-'समयं लोग 'त्ति- समयमाचारो लोकस्य प्राणिगणस्य ज्ञात्वा, 'एत्थ सत्थोवरए ऽति- अत्र शस्त्रोपरतो भवेत् , अत्रास्मिन् षट्कायलोके द्रव्यभावभेदाच्छवादुपरतो भवस्व । य: प्राणिवधादुपरतः स एव मुनिरित्याह-'जस्सिमे ऽति यस्य मुनेरिमे विषयभूताः शब्दरूपरसगन्धस्पर्शाः मनोज्ञेतरभेदमिन्नाः समन्वागता ज्ञाता भवन्ति, स लोकं जानाति, इष्टेषु न रागमुपयाति, नापीतरेषु द्वेषम् । एवं ज्ञात्वा यो विषयान् त्यजेत् असौ गुणमवाप्नुयादित्याह___ " से आयवं नाणवं वेयवं धम्मवं बंभवं पन्नाणेहिं परियाणइ लोय, मुणीति वुचे, धम्मविऊ उज्जु, आवट्टसोए संगमभिजाणइ" से आयवं' इत्यादि- स एव मुनिरात्मवान्-शब्दादिविषयत्यागे, आत्माऽनेन रक्षितो भवति दुर्गतिगमनादिति । वायणंतरे ऽआयविउ पति-आत्मानं श्वभ्रादिपतनरक्षणद्वारेण वेचीति आत्मवित् । तथा ज्ञानं यथावस्थितपदार्थज्ञापक वेचीति ज्ञानवित् । तथा वेद्यते जीवादिस्वरूपमनेनेति वेद:- आचाराद्यागमस्तं वेत्तीति वेदवित् । तथा दुर्गतिप्रसृतजन्तुधरणस्वभावं स्वर्गापवर्गमार्ग धर्म वेत्तीति धर्मवित् । एवं ब्रह्माऽशेषमलकलङ्कवैकल्ययोगिशर्म वेत्तीति ब्रह्मवित् । एवं 'पनाणेहिं' इत्यादि-एवं प्रज्ञाननिःशेषज्ञानैः कृत्वा लोकं यथावस्थितं जन्तुलोकं तदाधारक्षेत्र वा जानाति स एव संसारस्व ले उद्देश जाग्रन्मुनिः शन्दादिविषयराग देषौ tya4 क्त्वा - लात्मविदादि गुणवान् भवति । 11524CACCE ॥ 86 // Page #91 -------------------------------------------------------------------------- ________________ // 87 // रूपपरिच्छेदीति । स एव मुनिः ' बच्चे ऽति वाच्यः । स एव धर्म्मवित् श्रुतवारित्ररूपं वा वेतीति धर्मवित् । स एव ऋजुरकुटिलः । तदेवं धर्म्मविद्यजुर्मुनिः किम्भूतो भवतीत्याह-' आवट्टसोए ऽचि- आवर्त्तश्च श्रोतावर्त्तश्रोतसी तयोः रागद्वेषाभ्यां सम्बन्ध:- सङ्गस्तमभिजानाति, ज्ञात्वाऽऽभिमुख्येन छिनति । एवंविधश्व कं गुणमवाप्नुयादित्याह - " सीउसिणच्चाई से निगांथे अरैरैसहे, फरुसयं नो वेएइ, जागरवेरोवरए, वीरे एवं दुक्खा पमुक्खसि, जरामशुवसोवणीए नरे सययं मूढे धम्मं नाभिजाणइ " ' सीतोसिणच्चाई 'त्ति - निर्ग्रन्थः सन् शीतोष्णत्यागी सुखदुःखानभिलाषुकः । स एव निर्ग्रन्थः- बाह्याभ्यन्तरग्रन्थिविकलः, एवंविधः संयमारतिरती सहतीति सहः सन्, 'फरुसिमं 'ति- परुषतां कर्कशतां पीडाकारितां परीषहाणामुपसर्गाणां वा कर्मक्षपणायोद्यतः साहाय्यं मन्यमानो वेत्ति, न तां पीडाकारित्वेन गृह्णातीत्यर्थः । किञ्च - 'जागरवेरोवरए' - जागर्त्तीइति जागरः, अपकाराध्यवसायो वैरं तस्मादुपरतो वैरोपरतः, जागरश्वासौ वैरोपरत जागरवैरोपरतः । एवं वीर ! त्वमात्मानं दुःखात् प्रमोक्षसीत्यर्थः । अजागरः सन् किमाप्नुयादित्याह - ' जरामचवसोवणीए ऽति - जरामृत्युवशोपनीतो नरः प्राणी सततमनवरतं मूढो महामोहितमतिः धर्म्म स्वर्गापवर्गलक्षणं नाभिजानीते - नावगच्छति । तत् संसारे स्थानमेव नास्ति यत्र जरामरणे न स्तः, देवानां जराभावोऽस्ति, परमाबाधाकाले सर्व्वं सम्पद्यते माल्यग्लानिरित्यादिः । अतः सर्व जरामृत्युवशोपनीतं मत्वा किं कुर्यादित्याह - " पासिय आउरपाणे अप्पमतो परिव्वए, मंता एवं मैमं पास, आरंभजं दुक्खमिणंति णच्चा, माई पमाई पुण एइ गन्भं, स मुनिः प पहादीनां सहायकारित्वं मन्य नेतर इति । ॥ 87 ॥ Page #92 -------------------------------------------------------------------------- ________________ श्री . बाचारागनदीपिका गाढान् प्राणिनो दृष्ट्वा शाश्य, मत्वैतत् जागृत्सुप्तगुणदोघापमाप प्रत्यक्षापन्नं ' ण ॥ 8 ॥ REAKIRECTES उवेहमाणो सहरूवेसु उज्जु माराभिसंकी मरणा पमुच्चई, अपमत्तो कामेहिं, उवरओ पावकम्मे हिं, वीरे धायगुत्ते खेयन्ने जे पजवजायसत्थस्स खेयण्णे से असत्थस्स खेयन्ने, जे असत्यस्स खेयन्ने से पज्जवजायसत्यस्स खेयन्ने, अम्मस्स ववहारो न विजइ, प्रमादिनः कम्मुणा उवाही जायै, कम्मं च पडिलेहाए" saMsArapari'pAsiya आउरिए' इत्यादि-स हि भावजागरस्तैस्तै वस्वापजनितैः शारीरमानसैदुःखैरातुरान् किंकर्तव्यतामूदान् भ्रमणम् । दुःखसागरावगाढान् प्राणिनो दृष्ट्वा ज्ञात्वा अप्रमत्तः परिव्रजेत्- उद्युक्तः सन् संयमानुष्ठानं विदध्यात् । अपि च 'मंता एय' त्ति-हे मतिमन् ! भावसुप्तातुरान् पश्य, मत्वैतत् जाग्रत्सुप्तगुगदोपापादनं मा स्वापे मतिं कुरु। किन-' AraMbha'tiAraMbhAjAtaM आरम्मजं, किं तत् , दुःखं तत्कारणं कर्म, 'इमिणं'-इदमपि प्रत्यक्षापनं 'णच 'चि-ज्ञात्वा इत्येतज्झात्वा परिच्छिद्य निरारम्भो भूत्वा आत्महिते जागृहि । यस्तु विषयकषायाच्छादितचेता भावशायी स किमाप्नुयादित्याहमायीचि- मायी मायावान् प्रमादी-मद्यादिप्रमादवान् नारकं भवमनुभूय पुनस्तिर्यक्षु गर्भमुपैति । यस्तु प्रमादापनोदकः स किम्भूतो भवतीत्याह-' उवेहमाण 'त्ति-शब्दरूपादिषु यौ रागद्वेषौ तावुपेक्षमाणः-अकुर्वन् ऋजुर्भवति, यतिरेव परमार्थतः ऋजुः, अपरस्तु तविपरीतकरणाद् व्क्र्ः। किञ्च-'माराभिसंकी'-स ऋजुः शब्दादीनुपेक्षमाणो मरणं मारस्तदभिशंकी मरणाद् उद्विजन् तत्करोति येन मरणात् प्रमुच्यते । किं तत्करोति ! 'अपमत्तो कामेहिं '-कामैर्यः प्रमादस्तत्राप्रमचो भवेत् उपरतो यस्तु पापकर्मभिः, स एवंविधो वीरः आत्मगुप्तः, यस्तु क्षेत्रज्ञः खेदज्ञो वेत्य्र्थ्ः। यस्तु खेदज्ञः स कं गुणमवाप्नुयादित्याह-'जे pajavajAya'tti-शब्दादिविषयानां पर्यवा विशेषास्तेषु तन्निमित्तं जातं शस्त्रं पयर्वजातशत्रं shmdaadi-PJ॥8॥ Page #93 -------------------------------------------------------------------------- ________________ 89 // प्रकृति विशेषोपादानाय यत्प्राण्युपधात कार्यनुष्ठानं तत् पर्यवजातशत्रं, तस्य यः खेदज्ञो-निपुणः, सोऽशस्त्रस्य निरवद्यानुष्ठानस्य संयमस्य खेदज्ञः । यथाशस्त्रस्य संयमस्य खेदज्ञः स पर्यवजातशस्त्रस्य खेद्ज्ञ्य्ः। एवं च शस्त्राशस्त्रे च जानानः तत्प्राप्तिपरिहारौ विधत्ते । तस्य च संयमतपःखेदज्ञस्याश्रवनिरोधनादिति भ्वोपात्क्र्म्क्स्स्य्ः। कर्मक्षयाच्च यद् भवति तदर्शयति-' अक. म्मस्स' इत्यादि-अकमस्य ववहारो'-भवभ्रमणरूपो न विद्यते । कर्मवतो व्यवहारश्चतुर्गतिलक्षण: बालकुमाराद्यवस्थारूपो विद्यते । अत आह- कम्मुणा उवाही 'त्ति-कर्मणा उपाधिर्जायते । तद्यथा-मतिश्रुतावधिमनःपर्यायवान् मन्दमतिस्तीक्ष्णो वेत्यादि, चक्षुरचक्षुरवधिकेवलदर्शनी वा, निद्रालुरनिद्रो वा, सुखी दुःखी वा, सम्यग्दृष्टिः मिथ्यादृष्टिआ, स्त्रीमुमानपुंसको वा कषायी वा, सोपक्रमायुष्यको निरुपक्रमायुष्यको वा, गतिजात्यादि 103 भेदभिन्नः, उच्चैर्गोत्रो नीचेओत्रो वा, कृपणः त्यागी निर्वीर्य इत्येवं लक्षणा कर्मणा उपाधिर्जायते । ततः किं ? कुर्यादित्याह-' कम्मं च पडिलेहाए ऽचि-कर्म-ज्ञानावरणीयादि तत्प्रत्युत्प्रेक्ष्य, बन्धं वा-प्रकृतिस्थित्यादिकमालोच्य अकर्मातोपाये भावजागरणे यतितव्यमिति । किञ्च ____"कम्ममूलं च जं छणं, पडिलेहिय सव्वं समायाय दोहिं अंतेहिं अदिस्समाणे तं परिन्नाय मेहावि, वीत्ता लोगं बंता लोग51 सनं से मेहावी परिकमिजासित्ति बेमि"| सीउसणिज्जस्स पढमो उद्देसो ॥ ___'कम्ममूल 'मित्यादि-कर्मणो मूलं-कारणं मिथ्यात्वादयः, चः समुच्चये । कर्ममूलं प्रत्युत्प्रेक्ष्य, यत्-'kSaNa'miti-क्षणु हिंसायां, क्षणनं यत्किमपि प्राण्युपपातकारि, तत् कर्ममूलतया प्रत्युत्प्रेक्ष्य परिहरेत् । 'पडिलेहिय 'ति-प्रत्युत्प्रेक्ष्य पूर्वोक्तं कर्म तद्विपक्षपदे मोक्षं च सर्व समादाय-गृहीत्वा, 'दोहिं अंतेहिं 'ति-अन्तहेतुत्वादन्तौ रागद्वेषौ, ताम्यां द्वाम्यां सहार स्वरूप DOCUSAIRS बावा भावजागरणे यतितव्यम् । LOKRA Page #94 -------------------------------------------------------------------------- ________________ u0-2 भावसुप्त बाचारागसदीपिका ब.3 prdrshnm। ॥ 9 // ताआआआआ श्यमानः ताभ्यामनपदिश्यमानो वा, तत्कर्म तदुपादानं वा रागादिकं, परिक्षया प्रत्याख्यानपरिज्ञया परिहरेदिति । तं परिणाय-तं रागादिमोहितं लोकं विषयकषायलोकं वा ज्ञात्वा, वान्त्वा च लोकसंज्ञा-विषयाभिलापात्मिका, मेधावी-मर्या- दावान् व्यवस्थितः सन् पराक्रमेत-संयमानुष्ठान उद्युक्तो भवेदित्यर्थः । विषयपिपासामरिषड्वगं वाऽष्टप्रकारं कर्मावष्ट. भ्यात् । इति परिसमाप्तौ ब्रवीमि पूर्ववत् इति शीतोष्णीयाध्ययने प्रथमोद्देशकः ॥ अथ द्वितीय आरम्यते । प्रथमोद्देशके भावसुनाः prdrshitaaH। इह तु तेषां स्वापविपाकफलं असातमुच्यते । अस्यादिमं सूत्रम्___"जाई च बुद्धिं च iha'jja ! पासे, भूएहिं जाणे पडिलेह सायं । तम्हाऽतिविजे परमंति णच्चा, सम्मत्तदंसी न करेइ पावं ॥ 4 ॥ " 'जाइंचे ऽत्यादि-जातिः प्रसूतिः, बालादिवृद्धावसाना वृद्धिः, इह मनुष्यलोके संसारे वा, अद्यैव जाति च वृद्धिं च पश्य-अवलोकय । एवं विवेकचक्षुषा विलोक्यालोच्य जात्यादिकं न स्यात्तथा विधत्स्व । किञ्च- भूएहिं सायं पडिलेह' त्ति-भृतानि-चतुर्दशभूतग्रामाः, तैः सममात्मनः सुखं सातं प्रत्युत्प्रेक्ष्य पर्यालोच्य जानीहि, यथा त्वं सुखप्रियः दुःखपरा मुखः, तथाऽन्येऽपि प्राणिनः । एवं मत्वा अन्येषामसातोत्पादनं न विदध्याः । एवं च जन्मादिदुःखं न प्राप्स्यसि । यद्येवं ततः किमित्याह- तम्हातिविजो ऽत्ति-तस्माद्-जातिवृद्धिसुखदुःखदर्शनादतीव विद्या-तत्वपरिच्छेत्री यस्यासावतिविद्यः सः परममुत्कृष्टं मोक्षमार्ग ज्ञात्वा समत्वदर्शी सन् पापं न करोति-सावद्यानुष्ठानं न करोति । पापस्य च मूलं स्नेहपाशास्तदपनोदार्थमाह ॥ 9 ॥ Page #95 -------------------------------------------------------------------------- ________________ स्नेहपार्श । निवार्य बालसंगो न क्र्त्त्व्य्ः। उम्मुंच पास इह मचिएहिं, आरंभजीवी उभयाणुपस्सी । कामेसु गिद्धा निचर्य करंति, संसिच्चमाणा पुणरिति गम्भं ॥ 5 ॥ 'उम्मुंच' इत्यादि-इह मनुष्यलोके मयः सार्द्ध स्नेहपाशमुन्मुश्च- अपाकुरु । स हि भोगाकांक्षी सावद्यारम्भं प्रकुरुत इत्याह-'आरंभ' इत्यादि- आरम्भेन जीवितुं शीलमस्येत्यारम्भजीवी । ' उभयाणु 'त्ति उभयं शारीरमानसं हिकामुष्मिक वा द्रष्टुं शीलमस्य स ubhyaanudrshii। 'kAmesu'tti-कामा इच्छामदनरूपास्तेषु गृद्धा निचयं कर्मोपचयं कुर्वन्ति । यदि नामैवं ततः किमित्याह-तं 'संसिच्चमाण 'चि-ते च कामोपादानजनितेन कर्मणा संसिच्यमाना--आपूर्यमाणा अरघट्टघटीन्यायेन । | संसारचक्रे गर्भाद् गर्भान्तरमुपयान्ति । निवृत्तात्मा किंभूतो भवतीत्याह अवि से हासमासज, इंता नंदीति मन्नई । अलं बालस्स संगेण, वरं वहेइ अप्पणो ॥ 6 ॥ 'अवि से' इत्यादि-हीभयादिनिमित्तश्चेतोविप्लवो हासस्तमासाद्य- अङ्गीकृत्य स कामगृध्नुहत्वापि प्राणिनो 'नन्दी' ति-क्रीडेति मन्यते । बदति च महामोहावृतोऽशुभाध्यवसायो, यथा-एते पशवो मृगयार्थ सृष्टाः, मृगया च सुखिनां क्रीडायै भवति, इत्येवं मृषावादादिष्वप्यायोज्यं । यदि नामैवं ततः किमित्याह-'alaM'ti- अलं-पर्याप्त बालस्य प्राणातिपातकारिणः सङ्गेन हास्यादिवर्णनेन । किमिति चेद् ! उच्यते-'वेर' मित्यादि-तत्सङ्गं कुर्वतश्चात्मनो वैरं वर्द्धयति । यतश्चैवं ततः किमित्याह. तम्हाऽतिविजो परमंति णच्चा, आयंकदंसी न करेइ पावं । अग्गं च मूलं च विगिंच धीरे, पलिच्छिदिया णं निकम्मदंसी ॥ 7 ॥ 'तम्ह 'ति-यमा बालस्य संगिनो वैरं वर्द्धते, तस्मादतिविद्वान् परमं-मोक्षपदं सर्वसंवररूपं चारित्रं वा सम्यग्ज्ञानं सोहाताविष्ठको हाल बालस ALOCHARACHAR Page #96 -------------------------------------------------------------------------- ________________ श्री माघाराज पत्रदीपिका ब.3 सम्यग्दर्शनं वा एतत्परमोत्कृष्टं ज्ञात्वा किं ? करोतीत्याह-आयंक' इत्यादि- आतङ्को- नरकादिदुःखं तद्रष्टुं शीलमस्येति इत्यान्तकदर्शी पापं न करोति योगकरणत्रिकेणापि । पुनराह- अग्गं 'चेति-अग्रं-भवोपग्राहि कर्मचतुष्टयं, मूलं-घातिकर्मचतुष्टयं, तदेवं सर्वमग्रं च मूलं च 'vigica'tti-त्यज-पौद्गलिकशरीरात्मात्पृथक्कुरु । पुनः किञ्च 'परिछिदिय.'ति-परिः सामस्त्येन तपसंयमाभ्यां कर्मवन्धनानि छिचा निःकर्मदी भवति-निःकर्माणमात्मानं pshytiityrthH। निःकर्मदर्शी किमाप्नुयादित्याह - "एस मरणा पमुखै, से हु दिट्ठभए मुणी, लोगंसि परमदंसी विवित्तजीवी उवसंते समिए सहिए सया जए कालकंखी परिव्वए, बहुं च खलु पावं कम्मं पगढं" ___'एस' इत्यादि-एपो निःकर्मदर्शी मरणात्प्रमुच्यते, आयुषो बन्धनाभावात् । स च हुरवधारणे दृष्टभयो मुनिः, दृष्टं भयं येन स दृष्टभयः । 'लोगसि 'त्ति- लोके पट्कायजीवलोके परममुत्कृष्टं संयम द्रष्टुं शीलमस्येति परमदर्शी । विवितजीवीति-विविक्तं असंक्लिष्टं-रागद्वेषरहितं स्त्रीपशुपण्डकादिरहितं वा, विविक्तेन जीवितुं शीलमस्येति विविक्तजीवी । एवमुपशान्तः प्रवचनाष्टमातृवान् , समित:- समितिमिः सहितः ज्ञानान्वितः सदा सर्वकालं यतेत-प्रमादं परिहरेत् । एवंविधः किं ? स्यादित्याह-'कालकंखी'- कालो-मृत्युस्तमाकांक्षितुं शीलमस्येति कालाकांक्षी स. एवंभूतः परिसमन्ताद् ब्रजेत् , पावत्पर्यायागतं पण्डितमरणं तावदाकांक्षमाणो विविक्तजीवी सन् संयमानुष्ठानमोक्षमार्गे परिवसेत् । एतत्किमर्थ क्रियत ? इत्याह-' पहुंचे ऽत्यादि-चः समुच्चये, खलुरवधारणे, बहेव तत्कर्म मूलोत्तरप्रकृतिभेदमिन्न प्रकट-लोकप्रसिद्धं, ततस्त अग्रमूलं त्यच्या. निःकर्मदर्शी सन् मोक्स्स्म्वाप्नोति। , सामदारहितं स्त्रीपशुपण्डकावलोके परममुकष्ट सात् । स च हुरवा ॥ 92 ॥ Page #97 -------------------------------------------------------------------------- ________________ // 93 // दपनोदाय किं कर्त्तव्यम् 1"सचं संविदं कुव्वा, एत्थोवरए मेहावी सम्बं पावं कम्मं झोसइ " ' सच्चं ' इत्यादि - सद्द्भ्यो हितः सत्यः- संयमः, सम्यग् धृतिः - सन्तोषः संधृतिः, तत्र संयमे संधृतिं कुरु त्वं, 'एत्थोअरे ऽचि - अत्रास्मिन् संयमे रतो व्यवस्थितो मेधावी तत्रज्ञो हि सर्व्वं पापं कर्म्मबन्धकारणं झोषयति- क्षयं नयति तात्पर्यमिति । उक्तोऽप्रमादः, तद्विपरीतः प्रमादः, प्रमत्तो किंगुणो 1 भवतीत्याह - " अणेगचित्ते खलु अयं पुरिसे से केयणं अरिहए पूरिचए, से अन्नवहाए अण्णपरियावाए अण्णपरिग्गद्दाए जणवयवहाए जणवयपरियावाए जणवयपरिग्गद्दाए " ' अणेग ' इत्यादि - अनेकानि बहुप्रकाराणि चित्तानि कृषिवाणिज्यादीनि यस्यासावनेकचित्तः, खलुखधारणे, संसारसुखाभिलाषी जन्तुरनेकचित्त एव भवति । अयं पुरिसे ऽचि - अयं प्रत्यक्षगोचरपुरुषः संसारी जन्तुः । यश्वानेकचिचो भवति स किं ? कुर्यादित्याह-' से केयणं 'वि- स केतनं द्रव्यभावाभ्यां तत्र द्रव्यकेतनं चालिन्यादि समुद्रो वा, भावकेतनंलोभेच्छा, तदसावनेकचित्तः केनाप्यभृतपूर्व पूरयितुमईति, अभृतपूरणे योग्यः स्यादित्याह स किं कुर्यात् 1 - ' अन्नवहाए ' चि- सोऽन्यवधाय-अन्यपरितापनाय अन्यपरिग्रहायेति सुगमं, अन्येषां वचो तस्मै, एवं सर्वत्र योज्यम् । जनपदे भवा जानपदाः लोकाः राजादयस्तद्बधाय । तथा जनपदानां लोकानां परिवादाय चौरोऽयं पिशुनो वा इत्येवं मर्मोद्घट्टनाय, तथा जनपदानां मगधादीनां परिग्रहाय प्र्भ्व्ति। किं ये लोभप्रवृचा वघादिकाः क्रियाः कुर्वन्ति, ते तथाभूता एवासते 1, उवान्य प्रमतो - न्यवधप रितापनपरिग्रहाय भवति । ॥ 93 ॥ Page #98 -------------------------------------------------------------------------- ________________ -बाचाराङ्ग सदीपिका संविधा' इत्यादि-इत्येवमासविताः सम्यग् योगत्रिकेणोत्थितास्माद्वान्तपरिभोगकृतप्रतिज्ञस्तरमा निर्गतः । केचिन्महानुभावाः संयम स्वी. कृत्याहिं सका थापीति ? दर्शयति "आसेवित्ता eyamaRs ithevege समुट्ठिया, तम्हा तं बीयं नो सेवे निस्सारं पासिय नाणी, उववायं चवणं ना, अणण्णं चर । माहणे, से न छणे न छणावए छणतं नाणुजाणइ, निश्चिंद नंदि, अरए पयासु, अणोमदंसी णिसन्ने पावेहिं कम्मेहिं" 'आसेविचा' इत्यादि-इत्येवमासेवित्वा वधादिकं पूर्वोक्तं 'एयमढे ऽत्ति एतदर्थ विषयाभिष्वङ्गं लोमादाश्रवप्रवृत्तिलक्षणमनुभूय एके भरतादयः समुत्थिताः सम्यग् योगत्रिकेणोत्थिताः समुत्थिताः संयमानुष्ठानोद्यता: सिद्ध्यन्ति । संयमोत्थानेनोत्थायाश्रवं हित्वा किं ? विधेयमित्याह-'तम्हा' इत्यादि-यस्माद्वान्तपरिभोगकृतप्रतिज्ञस्तस्माद् द्वितीय मृषावादमप्यसंयम नासेवेत । विषयार्थमसंयम सेव्य्ते। ते च निःसारा इति दर्शयति-'निस्सार' मित्यादि-निर्गतः सार:-तृप्तिलक्षणं यस्मात्स निःसारः तं 'पासिय 'त्ति-दृष्ट्वा ज्ञानी न विषयाभिलाषं विदध्यात् । सर्वेषां विषयास्वादनमनित्यमिति दर्शयति-उववायं चवणं ति-उत्पातं-जन्म च्यवन-मरणं, तच्च ज्ञात्वा विषयसंगोन्मुखो भवेत् । एवमशाश्वतं मत्वा किं ? कर्त्तव्यमित्याह-'अणण्णं' इत्यादि-मोक्षमार्गादन्योऽसंयमो न अन्योऽनन्यो-ज्ञानादिस्तं चर-सेवस्व । माहणेत्तिहे मुनेनः किं ? 'से न छणे' इत्यादि-स मुनिरनन्यसेवी प्राणिनो न क्षुणुयात्-न हन्यात् , नाप्यपरं घातयेत् , मन्तमन्यं न समनुजानीत, चतुर्थव्रतसिद्धये त्विदमुपदिश्यते ऽनिविंद नंदि 'ति-निर्विन्दस्व-जुगुप्सस्त्र, कां ? विषयजनितां 'नन्दीप्रमोदम् । किम्भूतः सन् ?, 'अरए पयासु 'त्ति-प्रजासु-स्त्रीषु अरक्को रागादिरहितो भावयेच्च यथैते विषयाः किम्पाकफलोपमाः । अतो विषयपराङ्मुखो भवेदित्याह-'अणोम' इत्यादि-अवम-हीनं मिथ्यादर्शनाविरत्यादि, तद्विपरीतमनवमं सम्यग् ला भवन्ति । ॥ 9 ॥ Page #99 -------------------------------------------------------------------------- ________________ // 15 // वीरको धादि त्यक्त्वा लघुभूतगामी भवति । CARDAR दर्शनादिस्त: द्रष्टुं शीलमस्येत्यनवमदर्शी सम्यग्दर्शनज्ञानवारित्रवान् । एवंभूतः सन् 'निसण्णो ऽति-निपन्नः-निर्विनः । केभ्यः 1 पापकर्मेभ्यः पापकर्त्तव्येषु निवृत्त इत्यर्थः । किश्व__"कोहाइमाणं हणिया य वीरे, लोभस्स पासे निरयं महंत । तम्हा य वीरे विरए वहाओ, छिदिज सोयं लहुभूयगामी ॥ 7 ॥ गंथं परिणाय iha'ja धीरे, सोयं परिणाय चरिज दंते । उम्मज लध्धुं इह माणवेहिं, नो पाणिणं पाणे समारभिजासि ॥ 8 ॥ त्तिवेमि" सीससिणिजस्स बीओ उद्देसो सम्मतो । 'कोहाय' इत्यादि-क्रोधादिर्मानो गई हन्यात् । कोऽसौ ? वीरः, क्रोधसमुत्थं हत्वा मानमत्र द्वेषाभावो दर्शितः । रागापनोदार्थमाह-'लोभस्से ऽत्यादि लोभस्यानन्तानुवन्ध्यादेश्चतुर्विधस्यापि विपाकं पश्य 'निरयंति 'ति-नरकगमनरूपं महंतति-महान्तम् । लोभाभिभूतास्तन्दुलमत्स्यादयः प्राणिवधादनिवृत्ता महानरकभाजो भवन्ति । तसाद् वीरः कर्माटकच्छेचा, वधादिति- परप्राणवधाद् विरतः स्यात् । किश्च-'छिदिज' छिन्द्या सोयं- शोकं स्नेहविरहजं, श्रोतो वा संसाराम्बुधिप्रवाहभ्रमणं छिन्द्यादपनयेदित्यर्थः । किम्भूतश्छिन्द्यात् ', 'लहु 'त्ति लघुभूतगामी सन् , लघुभूतो-मोक्षः संयमो वा तं गन्तुं शीलमस्येति लघुभूतगामीत्यर्थः । पुनरप्युपदेशदानायाह-'गंथं ' इत्यादि-ग्रन्थं-वाद्याभ्यन्तररूपं ज्ञपरिज्ञया परिज्ञाय इहाचैव-कालानतिपातेन धीरः सन् प्रत्याख्यानपरिज्ञया परिहरेत् । किञ्च 'सोय 'मित्यादि-संसारश्रोतसं विपयाभिष्वङ्गं वा ज्ञात्वा दान्तः सन् संयम चरेत् । किमभिसन्धाय , 'ummagga'tti- मिथ्यात्वादिशैवलाच्छादिते संसारैदे कच्छपवजन्तुः श्रुतिश्रद्धासंयमबीजरूपमुन्मजनमासाद्य-लब्ध्वा, अन्यत्र सम्पूर्णमोक्षमार्गाऽसंभवात् मानुपेष्वित्युक्तम् । उत्तर BACHARCOACHAR Page #100 -------------------------------------------------------------------------- ________________ है क्रियामाह-'नोपाणिणं 'ति-प्राणा विद्यन्ते येषां ते प्राणिनः, तेषां प्राणान् - इन्द्रियवलोश्वासायुरूपान् नो समारभेया:वाचाराङ्ग- न व्यपरोपयेस्तदुपघातकार्यनुष्ठानं मा कृथाः । इति परिसमाप्तौ ब्रवीमि पूर्ववत् । इति शीतोष्णीयाध्ययने dvitiiyodeshkH॥ मुनित्वंकापत्रदीपिका अथ तृतीय आरम्यते, तस्य सूत्रम् रणस्वरूपब03 MI "संधि लोयस्स जाणिवा आयओ बहिया पास, तम्हा न इंता न विघायए, जमिणं अन्नमन्नवितिगिच्छाए पडिलेहाए न क्रे। प्र्क्त्त्न्म्। ॥ 96 ॥ पावं कम्मं, किं तत्थ मुणी कारणं सिया ?" 'संधि 'मित्यादि-सन्धिविधा द्रव्यभावमेदाम्यां, द्रव्यसन्धिः- कुड्यादिविवरं, भावतः कर्मविवरं तं ज्ञात्वा, इत्ययं सम्यग्ज्ञानावाप्तिलक्षणः सन्धिः, अथवा चारित्रमोहनीयक्षयोपशमात्मका, तं सन्धि ज्ञात्वा न प्रमादः श्रेयान् , यथाहि लोकस्य चारकाद्यवरुद्धस्य कुड्यनिगडादीनां सन्धि-छिद्रं ज्ञात्वा न प्रमादः श्रेयान् , एवं मुमुक्षोरपि कर्मविवरमासाद्य क्षणमपि पुत्रकलत्रसंसारसुखव्यामोहो न श्रेयसे भवतीति । यदि वा सन्धिरवसरो धर्मानुष्ठानस्य, तं ज्ञात्वा लोकस्य-भूतग्रामस्य दुःखोत्पादनानुष्ठानं न कुर्यात् , सर्वत्रात्मौपम्यमाचरेदित्याह-'आयओ' इत्यादि-यथात्मनः सुखमिष्टं तथा बहिरपि- आत्मनो व्यतिरिक्तानां जन्तूनां सुखप्रियत्वमसुखाप्रियत्वं च पश्य- अवधारय । तदेवमात्मनः समतां सर्वप्राणिनामवधार्य किं ? कर्त्तव्यमित्याह-'तम्हा न हंता' इत्यादि-यस्मात्सर्वेऽपि जन्तवो दुःखद्विषः सुखेप्सवस्तसान्न हंता न व्यापादक: स्यात् । नाप्यपरैस्तान् विविधैः पापोपदेशकथनैर्घातयेत् - विघात्येदिति। न चैकान्तेन पापकर्माऽकरणमात्रतया श्रमणो भवतीति दर्शयति 'जमिण 'मिच्चाइ- यदिदं- यदेतत् पापकर्माकरणताकारणं किं तद् दर्शयति- IDI॥96 ॥ SWACHANASESS MahaESSNESCRes Page #101 -------------------------------------------------------------------------- ________________ ACCORARY अन्योऽन्यस्य परस्परं या विचिकित्सा-आशंका तां वा प्रत्युपेक्ष्य पापं पापोपादानं कर्मानुष्ठानं न विद्यते । "किं तत्थ 'ति-कि-प्रश्ने तत्र-तस्मिन् पापकर्माऽकरणे किं मुनिः कारणं स्यात्, किं मुनिरिति कृत्वा पापकर्म न करोति ? *भगवदानाकाका पृच्छति, अद्रोहकाध्यवसायो हि मुनेः कारणं, शुमान्तःकरणेन भगवदाज्ञाविधायी भावमुनिरित्यत आह विधायित्वं "समयं वत्थुवेहाए अप्पाणं विप्पसायए-अणन्नपरमं नाणी, नो पमायए कयाइवि । आयगुत्ते सया वीरे जायभायाइ जावए । भावमुनौ ॥ 10 ॥ विरागं रूवेहिं गच्छिज्जा महया खुडएहि य, आगई गई परिण्णाय दोहिवि अंतेहिं अदिस्समाणेहिं से न छिजह न भिजइ व्र्च्ते। न उलए न हम्मै कंचणं सव्वलोए" _ 'समयं तत्य' इत्यादि-समस्य मावः समता तां तत्रोत्प्रेक्ष्य-पर्यालोच्य समताव्यवस्थितो यत्करोति, येन केनचित्प्रकारेणाऽनेषणीयपरिहरणं लजादिना जनविदितं चोपवासादि तत्सर्व मुनिभावकारणम् । यदिवा समयमागमं तत्रोत्प्रेक्ष्य यदागमोक्तविधिना विधानानुष्ठानं तत्सई मुनिभावकारणं चेति भावार्थः, तेनागमोत्प्रेक्षणेन समतोत्प्रेक्षया वाऽऽत्मानं विप्र-18 सादयेत्-विविधं प्रसादयेत् आगमपर्यालोचनेन समतादृष्ट्या वात्मानं विविधैरूपायैरिन्ट्रियप्रणिधानाऽप्रमादादिभिः प्रसन्न विदयात् । आत्मप्रसन्नता च संयमस्थस्य भवति, तत्राप्रमादवता माध्यमित्याह-'अणनपरमं "ति-नो विद्यतेऽन्यः परम:प्रधानो अस्येत्यनन्यपरम:- संयमः, तं ज्ञानी परमार्थविद् नो प्रमादयेत् तस्य प्रमादं न कुर्यात्कदाचिदपि । यथा चा:प्रमादवचा मवति तथा दर्शयितुमाह-'आयगुचे ऽचि-इन्द्रियनोइन्द्रियात्मना गुप्तः आत्म्गुप्त्ः। सदा-सर्वकालं यात्रा। संयमयात्रा तयात्मानं यापयेत् । किंविधः सन् !, धीर: स्बित्य्र्थ्ः। सैवात्मगुप्तता कथं । स्यादित्याह-'विराग' ॥ 97 ॥ KAARCRAKAR Page #102 -------------------------------------------------------------------------- ________________ u03 अपरेरागविषपरवशाः संसारपरि HI भ्रमण कुर्वन्ति । है। इत्यादि-दिरजन विरागस्तं गच्छेत्-यायात् मनोज्ञेषु रूपेषु, अर्थात् स्त्रीपुरुषादिरूपेषु चक्षुर्गोचरीभूतेषु विरागं कुर्यात बाचारा- किमालम्ब्यैतत्कर्त्तव्यमित्याह-' आगति गर्ति चे ऽत्यादि-आगमनं- आगतिः, सा च तिर्यगमनुष्ययोः चतुर्दा, गमनं- बजदीपिका गतिं च परिज्ञाय संसारचक्रवालेरघट्टयंत्रन्यायमवेत्य मनुष्ये मोक्षगतिसद्भावमाकलय्य अन्तहेतुत्वादन्तौ-रागद्वेषौ ताम्यामन्ताभ्यामदृश्यमानाभ्यामनपदिश्यमानाभ्यां वा, 'से न छिजई 'त्यादि-स आगतिगतिपरिज्ञाता रागद्वेषाभ्या- मनपदिश्यमानो न छिद्यते अस्यादिना, न भिद्यते कुन्तादिना, न दह्यते पावकादिना, न हन्यते नरकानुपुर्वादिना bhuuyshH। ॥ 98 // रागद्वेषाभावात् सिद्ध्यत्येव, तदवस्थस्य चैतानि छेदनादीनि विशेषणानि । 'कंचणं 'मिति विभक्तिविपरिणामारकेनचित्सर्वस्मिन्नपि लोके न छिद्यते नापि मिद्यते रागद्वेषोपशमादिति । तदेवमागतिगतिपरिज्ञानाद् रागद्वेषपरित्यागः, तदभावाच छेदनादिसंसारदुःखाभावः । अपरे च साम्प्रतक्षिणः कुतो वयमागताः ? क यास्यामः ? किंवा तत्र सम्पत्स्यते । नैवं भावयन्त्यतः संसारे भ्रमन्तीति darzayitumAha"avareNa पुचि न सरंति एगे, किमस्स तीयं ? किं वाऽऽगमिस्सं । भासंति एगे इह माणवाओ, जमस्स तीयं तमागमिस्सं" ॥ 11 ॥ " नाईयमटुं न य आगमिस्सं, अटुं जियच्छन्ति तहागया उ । विहुयकप्पे एयाणुपस्सी, निझोसइत्ता खवगे महेसी ॥ 12 ॥ " _ 'अवरेण पुद्धि' मित्यादि-अपरेण पश्चात्कालभाविना सह पूर्वमतिक्रान्तं न स्मरन्त्यन्ये मोहावृत्तबुद्धयः, 'एगे ऽत्तिएके न स्मरन्ति, किमस्य जन्तोर्नरकादिगमने किमतीतं-किमभवत् 1 किंवा भविष्यति ? किमस्य सुखाभिलाषिणो मावीति । 'भासंति-एगे ऽत्यादि- एके पुनर्महामिथ्यात्वज्ञानिनो भाषन्ते, इहास्मिन् संसारे मनुष्यलोके वा मानवा SAMAGRANSALMANG LOCAR Page #103 -------------------------------------------------------------------------- ________________ // -99 / / / मनुष्या यथा यदस्य जन्तोरतीतं स्त्रीपुंनपुंसकसुभगादुर्भगश्वगोमायुत्राह्मणक्षत्रिय विट्शूद्रादि भावावेशात् पुनरप्यन्यजन्मानुभूतं तदेवागमिस्सं - आगामीति । ये तु पुनः संसारार्णवपारमाजस्ते पूर्वोत्तरवेदिन इत्येतद्दर्शयितुमाह- 'नाईयमति तदागयाउ 'ति यावत्-तथैव अपुनरावृत्त्या गतं गमनं येषां ते तथागताः - सिद्धाः । यदिवा यथैव ज्ञेयं तथैव गतं ज्ञानं येषां ते तथागताः - सर्वज्ञाः, ते तु नातीतमर्थ अनागतरूपतयैव नियच्छन्ति- अवधारयन्ति, नाप्यनागतं अतिक्रान्तरूपतयैव, विचित्रस्वात् परिणतेः । यदिवा नातीतमर्थ - विषयभोगादिकं नाप्यनागतं दिव्याङ्गनासङ्गादिकं स्मरन्ति अभिलषन्ति वा । के 1 तथागताः - रागद्वेषाभावात्पुनरावृत्तिरहिताः । तुशब्दो विशेषार्थे, विशेषार्थमाह- 'विहुयकम्मे ऽति - विविधमनेकधा धूतमप । प्रकार कर्म्म येन स विधूतकर्मा, वायणान्तरे ' विधुतकप्पे' त्ति - विविधं - अनेकधा धूतं- अपनी तमष्टप्रकारं कर्म्म येन स विधूतः कोऽसौ 1, कल्पः- आचारो, विधूतः कल्पो यस्य साधोः स विधूतकल्पः विमलीकृताचार इत्यर्थः । स एतदनुदर्शी भवति अतीतानागतसुखाभिलापी न भवतीति यावत् । 'एयाणुपस्सी' - एतदनुदर्शी च किं ? गुणो bhavatItyAha'nijjhosaracA ' - पूर्वोपचितकर्म्मणां निज्झषयिता- क्षपकः क्षपयिष्यति वा । कर्म्मक्षपणायोद्यतस्य यत्स्यात्तद्दर्शयति " का अरई के आणंदे ? इत्थंपि अग्गहे चरे, सव्वं हासं परिचज्ज आलीणगुत्तो परिव्वए, पुरिसा !- तुममेव तुमं मित्तं किं बहिया मित्तमिच्छसि 1 " " का अरई ' इत्यादि- इष्टाप्राप्तिविनाशोत्थो मानसो विकारोऽतिः, अभिलषितार्थावात आनन्दः, शुक्लध्यानाधिष्ठितस्य विद्युतकल्पस्य केयमरतिः 1 को वाऽऽनन्दः 1 इति, तदाह-' एत्थंपि अग्गहे चरे ऽति - अत्राप्यस्तो आनन्दे वा न u0 3 महामिथ्यात्वि मान्यताया असत्यता प्रदर्शनम् । ॥ 99 ॥ Page #104 -------------------------------------------------------------------------- ________________ याचाराङ्ग सूत्रदीपिका 50 3 ॥ 100 ॥ विद्यते ग्रहो गायं यस्य सोऽग्रहः, स एवम्भूतश्चरेत् । 'सहं हासं परिच्चा 'चि सर्व्वं हास्यं तदास्पदं वा परित्यज्य, आद मर्यादया इन्द्रियनिरोधादिकया लीन आलीनो, गुप्तो मनोवाक्काय कर्म्मभिः, कूम्र्म्मबद्वा संवृतगात्रः, आलीनवासौ गुप्तथालीनगुप्तः स एवंभूतः परिव्रजेत् संयमानुष्ठायी भवेदित्यर्थः । तस्य च साधोरात्मसामर्थ्येन संयमानुष्ठानं फलवद् भवति न परोपाधिना इति दर्शयति-' पुरिसा तुमेवे ऽत्यादि - कश्चित्संसारादुद्विग्न आत्मानमनुशास्ति, परेण वा साध्वादिना अनुशास्यते, यथा हे पुरुष ! हे जीव ! तव सदनुष्ठानविधायित्वात् त्वमेव मित्रं, viparItAcaraNAda'mitraH / किमिति ? ' बहियत्ति ' - बहिर्मित्रमिच्छसि - वाञ्छसि 1, bahimiMtrAda'lpasukhalaulyAtsaMsArArNavapatanaM भवति । आत्मैवात्मनोऽप्रमतो मित्रं, आत्यन्तिकैकान्तिक परमार्थसुखोत्पादनात् विपर्ययाच्च विपर्ययो न बहिर्मित्रमन्वेष्टव्यमिति । यो हि निर्वाणनिर्वर्त्तकं व्रतमाचरति स आत्मनो मित्रं स चैवम्भूतः कुतोऽवगन्तव्यः 1 किं फलश्रेत्याह " जं जाणिवा उञ्चालैयं तं जाणिज्जा दूरालैयं, जं जाणिवा दूरालैयं तं जाणिज्जा उचालैयं, पुरिसा ! अचाणमेयं अभिणिगिज एवं दुक्खा पमुञ्चसि पुरिसा ! सथमेव समभिजानाहि, सञ्चस्स आणाए से उबट्टिए मेहावी मारं तरह, सहिओ धम्ममायाय, सेयं समणुपस्सइ 'जं जाणिजा ' इत्यादि - यं पुरुषं जानीयात् विषयसङ्गानां कर्म्मणां चोवालयितारं - अपनेतारं तं जानीयाद् दुरालयिकमिति - दूरे सर्वयधम्र्मेभ्य इति आलयो दूरालयो-मोक्षः तन्माग्गों वा स विद्यते यस्येति दूरालयिकः, तं दर्शयति' जं जाणेअ 'चि- यं जानीयाद् दूरालयिकं तं जानीयादुच्चालयितारम् । इदमुक्तं भवति -यो हि कर्म्मणां तदाश्रवद्वाराणां u0 3 व्रतारांध केन बहिमिंत्रान्वेषणं न कर्त्तव्य मिति सूचनम् । ॥ 100 ॥ Page #105 -------------------------------------------------------------------------- ________________ CACAKKA चोच्चालयिता- अपनेता स मोक्षमार्गव्यवस्थितो मोक्षो वेति । यो वा सन्मार्गानुष्ठायी स सत्कर्मणामुच्चालयिता स चात्म- 303 नो मित्रमतो व्यपदिश्यते-'पुरिसा acANa'ci हे जीव ! आत्मानमेवामिनिगृह्य धर्मध्यानाद् बहिर्विषयाभिष्वनाथ निःस- सत्यशब्दरन्तमवरुध्य, तत एवं- अनेन प्रकारेण दुःखात्सकाशादात्मानं प्रमोक्ष्यसि । एवमात्मा कर्मणामुच्चालयिताऽऽत्मनो मित्रं व्याख्यान भवति । अपि च-'पुरिसा 'इत्यादि-हे पुरुष! हे जीव ! सत्यं-संयमं समभिजानीहि आसेवनपरिक्षया समनुतिष्ठ । किम- है प्रदर्य संथेमिति चेदाइ-'सच्चस्से ऽत्यादि-सत्यस्य-आगमस्याज्ञयोपस्थितः सन् स मेधावी मार-संसारं तरति । किञ्च-'सही' सारतरणोत्यादि-सहितो ज्ञानादियुक्तः, धर्म-श्रुतचारित्राख्यं, आदाय-गृहीत्वा किं करोतीत्याह- 'सेयं 'ति-अयः पुण्यमात्महितं पायसूचसम्यग्- अविपरीततयाऽनुपश्यति समनुपश्यति । उक्तोऽप्रमनः तद्गुणाच, तद्विपर्ययमाह नम् । "दुहओ जीवियस्स परिवंदणमाणणपूयणाए जंसि एगे पमायति" 'दुहओ' इत्यादि-द्विधा रागद्वेषप्रकारद्वयेन आत्मनिमित्तं परनिमित्तं वा ऐहिकामुष्मिकार्थ वा इतो द्विहतः सन् कि कुर्यात् ! 'जीविय 'इत्यादि-जीवितस्य कदलीगर्भनिःसारस्य परिवन्दनमाननपूजनार्थ हिंसादिषु प्रवर्तते । किच-'सि एगे ऽति- यस्मिन् परिवन्दनादिनिमित्ते एके रागद्वेषोपहताः प्रमाद्यन्ति, न ते आत्मने हिताः। एतद्विपरीतं त्वाह- / "सहियो दुक्खमत्ताए पुट्ठो नो झंझाए, पासिमं दविए लोकालोकपवंचाओ मुचैत्ति बेमि" ॥ तइओ उद्देसो सम्मत्तो ॥ 'सहिओ' इत्यादि-सहितो ज्ञानादिसमन्वितो दुःखमात्रया उपसर्गजनितया वा स्पृष्टः सन्, 'नोझंझाए' चीष्टविषयावाप्तौ रागझंझा, अनिष्टावाप्तौ द्वेषझंझा, तत्र नो व्याकुलितमतिर्मवेत् , तदपनोदायोबच्छेत् । तानुभयप्रकारामपि ॥ 11 ॥ ओ जीवियस्स परिवंदा परनिमित्तं वा ऐहिकामासादिषु प्रवर्तते । कि Page #106 -------------------------------------------------------------------------- ________________ याचाराङ्ग दीपिका ba0 3 # 102 / / व्याकुलतां परित्येजदिति भावः । किश्च पासिमं ' इत्यादि यदुक्तमुद्देशकादेरारभ्यानन्तर सूत्रं यावत् तमिममर्थ पश्यकर्त्तव्याकर्त्तव्यविवेकेनावधारय, कोऽसौ ? ' दविए ऽचि-द्रविकः- मुक्तिगमनयोग्यः साधुरित्यर्थः । एवम्भूतच कं गुणमवामोति 1-' लोए' इत्यादि - आलोक्यते इत्यालोकः कर्म्मणि घञ्, लोके चतुदर्शरज्वात्मके आलोको लोकालोकस्वस्य प्रपञ्चः - पर्याप्तसुभगादिद्वन्द्वविकल्पः, तद्यथा - नारको नारकत्वेनावलोक्यते, एकेन्द्रियादिरे केन्द्रियत्वेन, एवं सर्वत्रापीति वाच्यम् । तदेवम्भूतात्प्रपश्चान्मुच्यते- चतुर्दशजीवस्थानान्यतरव्यपदेशार्हो न भवतीति ब्रवीमीति तृतीयोदेशकः ॥ अथ चतुर्थ आरभ्यते, तस्यादिमं सूत्रम् - " से बंता कोहं च माणं च मायं च लोभं च, एयं पासगस्स दंसणं, उवरयसत्थस्स पलियंतकरस्स, आयाणं सगडन्भि " ' से बन्ता ' इत्यादि - यो लोकालोकप्रपश्चान्मुक्तो भवति, ' से ऽइति स वान्तावमिता क्रोधमानमायालोभादीनां, क्रोधमानमायालो भवमनादेव पारमार्थिकः श्रमणभावो, न तत्संभवे सति । यत उक्तं- सामन्नमणुचरन्तस्स कसाया जस्स उकडा हुंति । मन्नामि उच्छुपुष्पं व निष्फलं तस्स सामन्नं ॥ 1 ॥ जं अज्जियं चरितं, देसूणावि पूढकोडीए । तंपि य कसायमचो, हारेह नरो मुहुत्तेणं ॥ 2 ॥ स्वमनीषिकापरिहारार्थं गणभृदाह - ' एयं पासगस्स दंसणं 'ति - एतत् यत्कषायवमनमनन्तरमुपादेशि तं तत् पश्यकस्य दर्शनं- सर्व्वं निरावरणत्वात्पश्यति - उपलभते स पश्यः, स एव पश्यकः - तीर्थकृत् श्रीवर्द्धमानस्वामी तस्य । किम्भूतस्य 1, 'उवरयसत्यस्स 'ति- उपरतशस्त्रस्य, उपरतं-विफलीकृतं द्रव्यभावशस्त्रं यस्यासावुपरतशस्त्रस्वस्य द्रव्यशस्त्रमायसादिकं, भावशस्त्रं त्वसंयमः कषाया वा, तस्मादुपरतः । शखोपरमकार्यं दर्शयन् पुनरपि तीर्थकरविशे u0 4 / तीर्थकर - दर्शन स्वरूपम् । / / 102 ॥ Page #107 -------------------------------------------------------------------------- ________________ // 103 // षणमाह-' पलियंतकरस्स 'ति - पर्यन्तं कर्मणां संसारस्य वा करोतीति पर्यन्तकरस्तस्यैव दर्शनमिति । एवमन्योऽपि तदुक्तानुसारीति उपदर्शयितुमाह-' आयाणं सगडन्मि' चि- आदीयते गृह्यते-आत्मप्रदेशैः सह श्लिष्यते अष्टप्रकारं कर्म्म येन तदादानं - हिंसाद्याश्रवद्वारं, रगडन्मिति - स्वकृतभित्- स्वकृतमनेकजन्मोपात्तं कर्म्म भिन्नतीति स्वकृतभित्, यो हि आदानं कर्म्मणां कषायादि निरूणद्धि सोऽपूर्वकर्म्मप्रतिषिद्धप्रवेशः सन् कर्म्मणां मेत्ता भवतीति भावः । इति दर्शयितुमाह" जे एगं जाणइ से सव्वं जाणइ जे सव्वं जाणइ से एगं जाणइ ' 99 ' जे एगमित्यादि - यः कश्चिद् विशेषितः एकं परमाण्वादिद्रव्यं पश्चात्पुरस्कृतपर्यायं स्वपरपर्यायं वा जानाति स सर्व स्वपरपर्यायं जानाति । अतीतानागतपर्यायद्रव्यपरिज्ञानस्य समस्तवस्तु परिच्छेदाऽविनाभावित्वात् । इदमेव हेतुहेतुमद्भावेन लगयितुमाह-' जे सब ' मित्यादि - यः सर्व्वं संसारोदरविवरवर्त्ति वस्तु जानाति स एकं घटादि वस्तु जानाति, तस्यैवातीतानागतपर्यायमेदैस्तचत्स्वभावापच्या अनाद्यनन्त कालतया समस्तवस्तुस्वभावगमनादिति । सर्वज्ञाश्वोपदेशं ददतीति दर्शयति "सव्वओ पमत्तस्स भयं, सव्बओ अपमत्तस्स नत्थि भयं, जे एगं नामे से बहु नामे जे बहु नामे से एगं नामे, दुक्खं लोगस्स जाणिचा बंता लोगस्स संजोगं जंति धीरा महाजाणं, परेण परं जंति, नावकखंति जीवियं " ' सङ्घतो' इत्यादि - सर्वतः - सर्वप्रकारेण द्रव्यादिना यद्भयं प्रमत्तस्य प्रमादवतो मयं भीतिः । प्रमचो हि कर्म्म चिनोति, तद्विपरीताऽश्मचस्य नास्ति मयं । अप्रमचता कषायाभावाद् भवतीत्येवं गतप्रत्यागतसूत्रेण हेतुहेतुमद्भावं सम्पूर्णेक वस्तुज्ञावा सर्वस्तु जानातीति प्रदर्शनम् । ॥ 103 ॥ Page #108 -------------------------------------------------------------------------- ________________ श्री. बाचाराङ्गछत्रदीपिका va03 1526 अप्रमादिनो भयामाव इति सूचनम् । दर्शयति-'जे एग नामे ऽत्यादि, यो हि प्रवर्द्धमानशुमाध्यवसाय: एक-अनन्तानुबन्धिनं क्रोधं नामयति-अपयति स बहूनापि मानमायादीन् नामयति । मोहनीयं चैकं यो नामयति स शेषा अपि प्रकृती मयति । यो वा बहून् स्थितिविशेषान्नामयति सोऽनन्तानुबन्धिनमेकं नामयति । अत उच्यते, यो बहुनामः स एव परमार्थत एकनामः । नाम इति क्षपकोऽभिधीयते उपशामको वा । मोहनीयसद्भावे च जन्तूनां बहुदुःखसंभव इति दर्शयति-'दुक्ख मित्यादि-दुःखमसातोदयं लोकस्य भूतग्रामस्य 'जाणित्ता'-ज्ञात्वा दुःखाभावो भवति तथा विदध्यादित्याह-'वन्ता' इत्यादि वान्त्वा-त्यक्त्वा लोकस्यआत्मव्यतिरिक्तस्य धनपुत्रशरीरादेः संयोग-ममत्वसम्बन्धं, यान्ति-गच्छन्ति के ? धीरा:-कर्मविदारणसमर्थाः महायानंमोक्षं, महच्च तद्यानं च महायानं, यदिवा महद्यान-सम्यग्दर्शनादित्रयं यस्य स महद्यानो-मोक्षस्तं यान्तीति । अवाप्तमहायानस्य तेनैव भवेन मोक्षावाप्तिरुत पारम्पर्येण । उभयथाऽपि ब्र्म्ः। तद्यथा-'परेण परं जंति'-परेण-संयमेनोपदिष्टविधिना परं-स्वर्गादिकं प्राप्य पारम्पर्येणापवर्गमपि यान्ति । एवंविधाश्च कर्मक्षपणोधता जीवितं कियद्गतं किंवा शेषमित्येवं नावकांक्षन्ति दीर्घजीवितं नाभिलषन्ति, असंयमजीवितं वा नावकासन्तीति । यश्चानन्तानुबन्ध्यादिक्षपणोद्यतः स किमेकक्षयादेवापवर्चते उत नेत्याह- . "एगं विगिचमाणे पुढो विगिचइ, पुढोवि एणं, सही आणाए मेहावी लोगं च आणाए अभिसमिचा अकुओमयं, अस्थि सत्यं परेण परं, नत्यि असत्थं परेण परं" .. 'एगे ऽत्यादि-एकं- अनन्तानुबन्धादिकं को धपकण्यारूढः वपयन् 'पृथग्'-अन्यदपि दर्शनादिकं रुपयति । BREAKERASHASANSAR ऊन ल Page #109 -------------------------------------------------------------------------- ________________ ..5 परम्परा विद्यते भाव बदायुष्कोऽपि दर्शनसप्तकं यावत्क्षपयति, पृथगन्यदपि क्षपयन् अवश्यमनन्तानुबन्धिनमेकं क्षपयति । कः पुनः धपकणियोग्यो भवतीत्याह- सड्डी 'त्ति-श्रद्धा-मोक्षमाग्र्गोधमेच्छा वर्तते यस्यासौ श्रद्धावान्, 'आणाए ऽति-आजया तीर्थकरप्रणीतागमानुसारेण यथोक्तानुष्ठान विधायी मेधावी-मर्यादाव्यवस्थितोऽप्रमत्तयतिः श्रेण्यों, नो परः । 'लोगं च 'चि-लोकं षट्काराख्यं कषायलोकं वा आज्ञया अभिसमेत्य-ज्ञात्वा लोकस्य कुतश्चिद् मयं न भवति तथा विधेयम् । तच्च मयं शस्त्राद् भवतीति दर्शयति-अस्थि सत्थंति-तत्र द्रव्यशास्त्रं कृपाणादि तत्परेणापि* परमस्ति-तीक्ष्णादपि तीक्ष्णतरमस्ति लोहकर्ट संस्कारविशेषात, मावशस्त्रपारम्पर्य तु एकसूत्रान्तरितं स्वत एव प्रत्याख्यानपरिज्ञाद्वारेण वक्ष्यति । यथा च शस्त्रस्य प्रकर्षगतिरस्ति पारंपर्य वा विद्यते, तथा अशस्त्रस्य नास्तीति दर्शयति-'नत्थि असत्थं 'ति-नास्ति न विद्यते किं तत् ! अशवं-संयमः तत्परेण परं प्रकर्षगत्यापनम् । तथाहि-पृथ्व्यादीनां सर्वत्र तुल्यता कार्या न मन्दतीवमेदोऽस्ति । पृथ्व्या। दिषु समभावत्वात्सामायिकस्य, अथवा शैलेश्यवस्थासंयमादपि परः संयमो नास्ति, तवं गुणस्थानाभावादिति भाव्ः॥ एतदेव प्रतिसूत्रं लगयितव्यमित्याह___"जे कोदसी से माणदंसी, जे माणदंसी से मायादंसी, जे मायादंसी से लोमदंसी, जे लोभदंसी से पिजदंसी, जे पिलरंसी से दोसदंसी, जे दोसदंसी से मोहदंसी, जे मोहदंसी से गम्मदंसी, जे गम्मदंसी से जम्मदंसी, जे जम्मदंसी से मारइंसी, ने मारदंसी से नरबदंसी, जे नरयदंसी से तिरियांसी, जे विरिषदंसी से दुस्खदंसी । से मेहावी अभिनिवट्टिजा कोहंच माणं । मामंपियंदोसंच मोहंगम जम्मं मारनरसिरियं दुम्लं । एवं पासगस सणं बरक शखस्येवि निरूपणा Page #110 -------------------------------------------------------------------------- ________________ बाचाराग शादीपिका पश्यकस्य नास्त्युपापिरिति। 106 ॥ SHAHRUKSHIK सस्थस्स पलियंतकरस्स, आयाणं निसिद्धा सगडम्भि, किमथि ओवाहि पासगस्स न विजइ !, नस्थित्ति बेमि ॥ सीउसणिज्ज सम्मत्त । / ___'जे kohadaMsI'tyAdi- यो हि क्रोधं स्वरूपतो वेति, अनर्थपरित्यागरूपत्वाद् ज्ञानस्य, परिहरति च, स मानमपि परिहरति, यः क्रोधं पश्यति स मानमपि पश्यति, एवं सर्वत्राप्यायोज्यं यावत्स दुःखदर्शीति, सुगमत्वान्न वित्रियते । साम्प्रतं क्रोधादेः साक्षानिवर्तनमाह-'से मेहावी 'त्ति-स मेधावी अभिनिवर्चयेत्, किं तत् ? क्रोधं यावद् दुक्खं स्वमनीषिकापरिहारार्थमाह-' एवं पासगस्स' इत्यादि-एतदनन्तरोक्तमुद्देशादेरारम्य पश्यकस्य-तीर्थकृतो दर्शनमभिप्रायः । किम्भूतस्य ? उपरतशस्त्रस्य पर्यन्तकृतः । पुनरपि किम्भूतोऽसौ 1, 'आयाणं 'ति-आदानं-कर्मणामुपादानं निषेध्य pUrvasvakRtakarmabhida'sAviti / किं चास्य भवतीत्याह- 'किमत्थी 'त्यादि-पश्यकस्य-केवलिनः ' उपाधिः '-द्रव्यतो हिरण्यादि, भावतोऽष्टविधं कर्म स उपाधिः, किमस्ति ? आहोश्चिन्न विद्यते !, 'नत्थि 'त्ति- nAstItyetada'haM ब्रवीमि, सुधर्मस्वामी जम्बूस्वामिनं कथयति,-यन्मया भगवदन्तिकेऽश्रावि न पुनः स्वमत्या । इतिश्रीचन्द्रगच्छाम्भोजदिनमणीनां श्रीमहेश्वरसरिसर्वशिरोमणीनां पट्टे श्रीअजितदेवसरिविरचितायां दीपिकायां श्रीमदाचाराङ्गशीतोष्णीयाध्ययनं तृतीयं समाप्तम् ॥ अथ चतुर्थ सम्यक्त्वाध्ययनं प्रारम्यते । तत्रायमभिसम्बन्धः । अनन्तराध्ययनत्रयेण सप्तपदार्थात्मकं तत्त्वमभिहितम् । तत्वार्थश्रद्धानं च सम्यक्त्वमुच्यते, तदत्र प्रतिपाद्यते । अस्योद्देशाः च्त्वार्ः। प्रथमोद्देशके सम्यगदर्शनं 1, द्वितीये सम्यग्ज्ञानं 2 तृतीये अज्ञानतपोव्युदासेन सम्यक्त्वस्वरूपः 3 चतुर्थे तु सम्यचारित्रम् । तदस्य सूत्रम् से बेमि जे य अतीता जे य पडुप्पना जे य आगमिस्सा अरहंता भगवंतो ते सम्वे एवमाइक्खन्ति एवं भासंति एवं पण्ण-R 106 ॥ Page #111 -------------------------------------------------------------------------- ________________ u. . सर्व कालिनसर्वशो पदेश AISCARECHALA खरूपम् । विति एवं परूविति- सम्वे पाणा sance भूया सव्वे जीवा सम्बे सत्ता न हंतव्वा, न अजावेयव्वा, न परिधितव्वा न परियावेयव्वा, न उद्दवेयव्वा, एस धम्मे सुद्धे नीए सासए समिञ्च लोयं खेयण्णेहि पवेइए, तंजहा-उट्ठिएसु वा अणुट्ठिएसु वा उवट्ठिएसु वा अणुवट्ठिएसु वा उवरयदंडेसु वा अणुवरयदंडेसु वा सोवहिएसु वा अणोवहिएसु वा संजोगरएसु वा असंजोगरणसु वा, तच्चं चेयं तहा चेयं अस्सि चेयं पवुच्चै" से बेमी 'त्यादि-सोऽहं ब्रवीमि- यच्छ्रद्धाने सम्यक्त्वं भवति तदहं तत्त्वं ब्रवीमीति । 'जय अतीता' इत्यादि-येऽतीता अतिक्रान्ताः, ये चागामिनस्ते चैवं प्ररूपयन्तीति-सम्बन्धः । अर्हन्ति पूजासत्कारादिकमर्हन्तः, भगा औश्वर्याद्युपेता भगवन्तस्ते सर्वे एवमाचक्षते एवमाचक्षिरे एवमाख्यास्यन्ति । एवं सामान्यतः सदेवमनुजायां पर्षदि अर्द्धमागधभाषया भाषते । एवं प्रकर्षेण जीवादीन्पदार्थान् ज्ञापयन्ति प्रज्ञापयन्ति । एवं सम्यग्ज्ञानदर्शनचारित्राणि मोक्षमार्गः, मिथ्यात्वाऽविरतिप्रमादकपाययोगा बन्धहेतवः, इत्यादिना प्रकारेण प्ररूपयन्ति । किमेतद् , दर्शयति-'सवे pANa'tti-सर्वे प्राणा इति प्राणिनः, सर्वे भूताः, भवन्ति भविष्यन्ति अभूवन् इति भूतानि-चतुर्दशभूतग्रामान्तःपातीनि, सर्वे जीवाः सर्वे सत्वाः सातासातसुखदुःखवेदिनः, स्र्वेऽप्येकार्थाः। एते च सर्वे न हन्तव्या दण्डकशादिभिःण अजावेयवा-नाज्ञापयितव्याः-प्रसह्याभियोगदानतः, णपरिघेतवा-परिग्राह्या-भृत्यदासदास्यादिममत्वपरिग्रहतः, न परितावेयवा-शारीरमानसपीडोत्पादनतः, न उद्दवेयवा नोपद्रावयितव्याः प्रान्न्व्य्प्रोप्न्न्त्ः। स धम्मेति- एषोऽनन्तरोक्तः सर्वे प्राणा न हन्तव्या इत्यादिको, धर्मो durgtyrglaamuktisopaandeshyH| किम्भूतः, शुद्ध:- पापानुवन्धरहितः, तथा नित्योपच्युतिरूपः पंचसु विदेहेषु सदाभावात् , शाश्वद्गतिहेतुत्वात् Page #112 -------------------------------------------------------------------------- ________________ बाचारापत्रदीपिका a04 shaactH। 'समेच 'चि-अमुं च लोकं जन्तुगणाख्यं दुःखसागरावगाद समेत्य-ज्ञात्वा तदुत्तारणाय खेदजन्तुदुःखविच्छेमिः प्र्वेदित्ः-प्र्तिपादित्ः|' तंजह 'ति- तद्यथेत्यादिना दर्शयति-उद्विएत्ति-उत्थिताः तेषु निमित्तभूतेषु तानुद्दिश्य वा धर्मः ना स्म्य्क्व्प्र्वेदित्ः। केन ? भगवता । वायणान्तरेऽपि- उपस्थितेषु उपस्थिता:-धर्मशुश्रूषवो जिघृक्षवो वा, तद्विपर्ययेणाऽनुपस्थिताः तेषु ननु भावोपस्थितेषु चिलातिपुत्रादिष्वेव धर्मकथा युक्तिमती, अनुपस्थितेषु तु कं गुणं पुष्णाति', उच्यतेऽनुपस्थितेष्वपी- prdrshnm। न्द्रनागादिषु विचित्रत्वात् कर्मपरिणतेः क्षयोपशमापादनाद् गुणवत्येवेति यत्किञ्चिदेतत् । उवरयदंडेसुत्ति-प्राणिन आत्मानं वा दण्डयतीति दण्डः, स च मनोवाकायलक्षणः, उपरतो दण्डो येषां ते, तथा तद्विपर्ययेणाऽनुपरतदण्डा-3 स्तेषूमयरूपेष्वपि, तत्रोपरतदण्डेषु तत्स्थैर्यगुणान्तराधानार्थ देशना, इतरेषु तूपरतदण्डत्वार्थमिति । 'sovadhiesu'sopadhinA धनधान्यांदिपरिग्रहेण वर्चन्त इति सोपधिकाः, तद्विपर्ययेणानुपधिकास्तेष्विति । 'संजोगरएसुचिसंयोगः-पुत्रकलत्रादिसम्बन्धस्तत्र रताः, तद्विपर्ययेणाऽसंयोगरताः तेविति । तदेवमुभयरूपेष्वपि भगवता देशनाऽकारि । 'तचं चेयं 'ति तत् तथ्य-सत्यादि, एवं सम्यग्दर्शनश्रद्धानं विधेयम् । 'अस्सि देय 'ति पदुचति-एतच्चाऽस्मिन् प्रवचने सम्यग्मोक्षमार्गविधायिनि समस्तदम्मवर्जिते प्रकर्षेण उच्यते प्रोच्यते । नतु यत्र न हिंस्यात् सर्वभूतानीत्यमिधायाऽन्यत्र वाक्ये यज्ञपशुवधाम्यनुज्ञानात् पूर्वोचरवायेति । तदेवं सम्यक्त्वस्वरूपमभिधाय तदवाप्तौ यद् विधेयं तदर्शयितुमाह.. "सं पाहत्तु न निहे न निक्खिये जाणिन्तु धम्म जहा तहा, विद्वेहि निम्वेयं गच्छिज्जा, न लोगस्सेसणं चरे" .. 'सं आइतु' इत्यादि-t तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमादाय-गृहीत्वा तत्कार्याकरणतो न निहेति-न मोपयेत्न 5m 108 ॥ / ॥ 108 // Page #113 -------------------------------------------------------------------------- ________________ लोकपणा 'मावे । सावध प्रवृत्यमाव इति सूचा। निक्षिपेत् न त्यजेत् । किं कृत्वा ! जाणितु'-मात्वा किं! धर्म-श्रुतचारित्राख्यं 'जहातहा '-य्थाव्स्थित्मित्य्र्थ्ः। भुतचारित्राख्यं धर्ममवगम्य किं कुर्यादित्याह-दिवेहि "ति-दृष्टैरिष्टानिष्टरूपैनिर्वेदं गच्छेत् - विरागं कुर्यात्, शब्दैः श्रुतेः रसैरास्वादितैः गन्धेराघातैः स्पः स्पृष्टैः सद्भिरेवं मावयेद्, यथा शुमेतरता परिणामवशाद् मवतीत्यतः कस्तेषु रागो देखो बेति। किन-'नो लोगस्सेऽत्यादि-लोकस्य-प्राषिगणस्य एषणा-अन्वेषणा दृष्टेषु शब्दादिषु प्रवृत्तिः, इतरेषु तु हेयबुद्धिः तां न चरेद्-नो विदध्यात् । यस्य चैषा लोकपणा नास्ति, तस्यान्याप्यप्रशस्ता मतिर्नास्तीति दर्शयति " जस्स नत्वि इमा जाई अण्णा तस्स कयो सिया ! दिलु सुवं मयं विण्णायं जं एवं परिकहिज्जइ, समेमाणा पलेमाणा पुणो पुणो जाई पप्पंति" 'जस्स नत्थी 'त्यादि-यस्य साधोरिमा शाति:-लोकैषणा बुद्धिर्नास्ति-न विद्यते तस्याऽन्या सावद्यारम्मप्रवृतिः कुतः स्यादिति, एवमुक्तं भवति-मोगेच्छारूपां लोकैपणां परिजिहीर्षों व सावद्यानुष्ठानप्रवृत्तिरुपजायते, तदर्थत्वात् तस्या इति । शिष्यमतिस्थैर्यार्थमाह-'दिट्ठ' मित्यादि- यन्मया कथ्यते तत् सर्वदृष्टं, ततः शुश्रूषुभिः श्रुतं, एतद् मन्यानां मतं, ज्ञानावरणीयक्षयोपशमाद् विशेषेण ज्ञातं विज्ञातं । ' एवं 'ति- यदेतत् मत्कथिते सम्यक्त्वादिके भवता यत्नवता माव्यमिति । ये पुनर्यथोक्तकारिणो न स्युः, ते कथम्भूता मवेयुरित्याह-' समेमाणा' इत्यादि- तस्मित्रेव मनुष्यादिजन्मनि शाम्यन्तो-गायनात्यर्थमासेवां कुर्वन्तः, 'पलेमाणा'-प्रलीयमानाः पौनःपुन्येन एकेन्द्रियादिकां जाति प्रकल्पयन्तिसंसासविच्छिचिं विदधतीत्यर्थः । ययेवं ततः किंकर्चव्यमित्याह Page #114 -------------------------------------------------------------------------- ________________ बाबाराजसदीपिका CASALI आभकपरिश्रव परमाई दर्शनम् । ॥ 11 ॥ SASRESANKARACT "अहो व रामो व जयमाणे धीरे सया बायपणाणे पमचे पहिया पास अपम्मत्ते सया परिवामिजासिति बेमि" सम्मत्तस्स प्द्ध्मोहेसो। . 'अहो य राओऽत्ति अहोरात्रं यतमान एव यत्नवानेव मोक्षाध्वनि, धीरः परिषहोपसर्गाऽक्षोभ्यः, सदा-सर्वकालं आगतं स्वीकृतं प्रज्ञानं-सदसद्विवेको यस्य स तथा । 'पमचेऽति-प्रमत्तान्-असंयतान् सर्वतीथिकान् परतीथिकान् वा धर्माद् बहिर्व्यवस्थितान् 'pAsa'ti-पश्य- अवलोकय । तान् तथाभूतान् भगवत्प्रणीतसमाचाराचरणविमुखान् दृष्ट्वा, किं कुर्यादित्याह- अपमत्तेति- अप्रमत्तः सन् मोक्षाध्वनि सदा पराक्रमेथाः । ब्रवीमि पूर्ववत्, इति सम्यक्त्वाध्ययने प्रथमोद्देशक ___ अथ प्रथमोद्देशके सम्यग्दर्शनं प्रतिपादितं । तच्च सम्यग्ज्ञानाद् भवति तदर्थ द्वितीयोद्देशकः प्रारम्यते । तस्यादिमं सूत्रम् "जे आसवा ते परिस्सवा जे परिस्सवा ते आसवा, जे अणासवा ते अपरिस्सवा जे अपरिस्सवा ते अणासवा, एए पए संबुज्झमाणे लोयं च आणाए अभिसमिचा पुढो पवेइयं " 'जे आसवा' इत्यादि- ये आश्रवाः आश्रवत्यष्टप्रकारं कर्म यैरारम्भस्ते आश्रवाः, परिसमन्तात् श्रवति-गलति अष्टविधं कर्मेति यैरनुष्ठानस्ते परिश्रवाः । य एवाश्रवाः कर्मवन्धस्थानानि, त एव परिश्रवाः-कर्मनिर्जरास्पदानि । इदमुक्तं भवति- यानीतरजनाचरितानि स्रगङ्गनादीनि सुखकारणतया तानि कर्मबन्धहेतुत्वादाश्रवाः, पुनस्तान्येव तत्त्वविदां विषयसुखपराड्मुखानां निःसारतया संसारसरणिदेश्यानीति कृत्वा बैराग्यजनकानि, अतः परिश्रवा निर्जरास्थानानि भरतसगरसंयतिपुण्डरिकादिवत् । सर्ववस्तूनामनैकान्तिकता दर्शयितुमेतदेव विपर्ययेणाह- य एव परिश्रवाः-निर्जरास्थानानि अर्हत्साधु- ॥ 11. Page #115 -------------------------------------------------------------------------- ________________ // 111 // वान् तपश्चरणदशविधचक्रवालसमाचार्यनुष्ठानादीनि तान्येव कर्मोदयावष्टब्धशुमाध्यवसायस्य दुर्गतिमार्गप्रवृत्त सार्थवाहस्य जन्तोमहाशात नावतः सातर्द्धिरसगौरवप्रवणस्याश्रवा भवन्ति पापोपादानकारणानि जायन्ते । यावन्ति कर्मनिर्जरार्थं संयमस्थानानि असंयमस्थानान्यपि तावन्त्येव, कण्डरीकादिवत् । सरागस्य वनवासोऽपि गृहतुल्यः, निरागस्य गृहमपि तपोवनमिति वचनाद्, यतः - वनेऽपि दोषाः प्रभवन्ति रागिणां गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः । अकुत्सिते कर्म्मणि यः प्रवर्त्तते, निवृत्तरागस्य गृहं तपोवनमिति । तथाहि - रागद्वेषवासितान्तःकरणस्य विषयसुखोन्मुखस्य दुष्टाशयत्वात्सर्वं संसाराय, पिचुमन्दरसवासितास्यस्य dugdhshrkraadikttutvaapttivt| सम्यग्दृष्टेस्तु विदितसंसारसमुद्रस्य त्यक्तविषयाभिलाषस्य संजातसंवेगस्य इतरजनसंसारकारणमपि मोक्षायेति भावार्थ: / पुनरेवदेव गतप्रत्यागतसूत्रं सप्रतिषेधमाह - 'जे अणासवे ऽत्यादि -आश्रवेभ्योऽन्येऽनाश्रवाः - व्रतविशेषास्तेऽपि कम्र्मोदयादशुभध्यवसायिनोऽपरिश्रवाः कर्मणः । तथा अपरिश्रवाः पापोपादनकारणानि केनचिदुपाधिना प्रवचनोपकारादिना क्रियमाणा अनाश्रवाः - कर्मबन्धनानि न भवन्ति । यद्येवं ततः किमित्याह - " एए पए संबुज्झमाणे ऽति एतान्यनन्तरोक्तानि पदानि ये आश्रवा इत्यादीनि सम्यक् - अविपर्यासेन बुध्यमानः - संबुध्यमानः सन्, ' लोगं च आणाए ऽत्ति - लोकं जन्तुगणं आश्रवद्वारायातेन कर्मणा बद्ध्यमानं तपश्वरणादिना मुच्यमानं ' आज्ञया 'तीर्थकरप्रणीतागमानुसारेण अभिसमेत्य - ज्ञात्वा ' पुढो पवेइयं 'ति - पृथक् प्रवेदितं पृथगाश्रवोपादानं निर्जरोपादानं वा इत्येतच्च ज्ञात्वा, को नाम धर्मे चरणं प्रति नोद्यच्छेत्-नोद्यमं कुर्यात् 1, एवं तीर्थकरैः प्रवेदितम् । अथाऽन्योऽपि ज्ञानी परहिताय आवेदयतीत्याद u0 ऋस् सम्यग्दृष्टेमहात्म्य प्रदर्शनम् । ॥ 111 ॥ Page #116 -------------------------------------------------------------------------- ________________ स्त्रदीपिका ba04 ॥ 112 ॥ ACCORDARSASURE ___"आपाइ नाणी इह माणवाणं संबुज्ज्ञमाणाणं संसारपडिवण्णाणं विनाणपत्ताणं अट्टावि संता बदुवा पमचा अहासचमिणं तिबेमि, नाणागमो मच्चुमुहस्स अत्यि, इच्छापणीया वंकनिकेया कालगहीया निचयनिविट्ठा पुढो पुढो जाई pkppyNti"| 'आघाइति'-देशीत्वाद् आख्याति-आचष्टे, इहेनि-प्रवचने, केषांचिन्मानवानां, सर्वसंवरचारित्राईत्वाचेषां, उपलक्षणं चैतद् देवादीनां तत्रापि केवल्यादिव्युदासाय विशेषणमाह-'संसारपडिबन्नाणं 'ति-संसारं चतुर्गतिलक्षणं प्रतिपन्नाः स्ण्सार्प्र्तिप्न्नाः। तत्रापि ये धर्म भोत्स्यन्ते गृहीष्यन्ते च मुनिसुव्रतस्वामिघोटकदृष्टान्तेन तेषामेवाख्यातीति दर्शयति-संबुज्झमाणाणं'-यथोपदिष्टं धर्म सम्यगवबुध्यमानानां, पुनः किम्भूतानां', 'विण्णाणपत्ताणं 'ति-विज्ञानप्राप्तानां-अहितप्राप्ति परिहाराभ्यवसायो विज्ञानं तत्प्राप्ता विज्ञानप्राप्तास्तेषाम् । यथा च ज्ञानी धर्मामाचष्टे तथा दर्शयति-'अट्टावि संत "तिविज्ञानं प्राप्ता धर्म कथ्यमानं कुतश्चिनिमित्तादार्चा अपि सन्तः चिलातिपुत्रादय इव, अथवा प्रमचा विषयामिष्वङ्गादिना शालिमद्रादय इव तथाविधकर्मक्षयोपशमापत्चेर्यथा प्रतिपद्यन्ते तथाऽऽचष्टे । यदिवाऽऽर्ता दुखिनः, प्रमचा:-सुखिनः, तेऽपि प्रतिपद्यन्ते धर्म, किं पुनरपरे, एतच्चान्यथा मा मंस्था इति दर्शयितुमाह-'अहासच' मित्यादि-सत्यमिदं पन्मया कथितं, इत्येतदहं ब्रवीमि-दुःप्राप्यं प्राप्य सम्यक्त्वं प्रमादो न कार्य्ः। स्यात् किमालम्म्य प्रमादो न kAryastadAha'nANAgamo' इत्यादि-न हि अनागमो मृत्योर्मुखस्य कस्यचिदपि संसारोदरवर्त्तिनोऽस्ति । ये विषयामिलाषिणो धर्म नावमुख्यन्ते, ते किम्भूता ? भवन्तीत्याह- इच्छापषीय 'ति-इच्छया प्रणीता:-स्वेच्छाचारिणः, एवंभूतास्ते बंकनिकेता:असंयमाभयभूता इत्यर्थः, एवंभूतास्ते कालगृहीता:-पौनःपुन्येन मरणमाजः । अथवा ते इच्छाचारिणः कालगृहीता: u.1 आर्चप्रमचानामपि ज्ञानिना धर्मदेशना कथितेति सूचनम् । + Page #117 -------------------------------------------------------------------------- ________________ KARANASANCS धर्माचरणाय कालो-अवसरो गृहीतो यैस्ते तथा । तथाहि-पाचात्ये वयसि परुत्परारि वा अपत्यपरिषयनोत्तरकालं वा धर्म करिष्याम इत्येवं गृहीत्कालाः। ये चैवंभूतास्ते निचये निविष्टा:-निचये कर्मनिचये तदुपादाने वा सावद्यारम्मनिचये चारिणो निविष्टा अध्युप्प्न्नाः। ते किमपरं कुर्वन्तीति दर्शयितमाह-'पुढो पुढो' इत्यादि-पृथक पृथक एकेन्द्रियादिकां जाति- धर्मप्राप्यमनेकशः प्रकल्पयन्ति-प्रकुर्वन्ति । पाठान्तरं वा-' एत्व मोहे पुणो पुणो'-अत्रास्मिन् इच्छाप्रणीतादिके हसीकानुले मोहे ॥ | भाव: कर्मरूपे मोहे वा निमग्नाः पुनः पुनः तत्र प्रकुर्वन्ते, येन तदप्रच्युतिः स्यात् । तदप्रच्युतौ च किं स्यादित्याह संसारपरि___" इहमेगेसिं वत्थ तत्थ संथवो मवै, अहोववाइए फासे पडिसंबेदयंति, चिटुं कम्मेहिं करेहि चिट्ठ परिचिट्ठा, अचिट्ठ रेहिं 18 भ्रमण c। कम्मेहिं नो चिट्ठ परिचिट्ठइ, एगे वयंति अदुवावि नाणी, नाणी वयंति अदुवावि एगे" ___'इहमेगेसिं ' इत्यादि-इहाऽस्मिंश्चतुर्दशरज्वात्मके लोके एकेषां-प्रमादवां तत्र तत्र नरकादिषु यातनास्थानेषु संस्तवः-परिचयो भूयो भूयो गमनाद् भवति । ततः किमित्याह-' अहोववाइए ऽति-एते एव औपपातिकान्-नारकादिभवान् स्पर्शान्-दुःखानुभवान् प्रतिसंवेदयन्ति-अनुभवन्ति । 'चिट्ठ'- भृशमत्यर्थ करैः-वधवन्धादिभिः कनेमिः-क्रियाभिः चिट्ठ-भृशमत्यर्थमेव विरूपा दशां वैतरणीतरणासिवनपत्रामिघातशाल्मलीवृक्षालिङ्गनादिजनितामनुमवन् तमस्तमादिस्थानेषु परितिष्ठति |य्स्तु नात्यर्थ हिंसादिभिः कर्मभिवते, सोऽत्यन्तवेदनानिचितेष्वपि नरकेषु नोत्पद्यते । स्यात्-क एवं वदतीत्याह-'एगे वयंति 'चि-एके-चतुर्दशपूर्वविदादयो वदन्ति-ब्रुवते । अथवाऽपि ज्ञानी वदति, ज्ञानं सकलपदार्थाविर्भावकमस्यास्तीति ज्ञानी स चैतद् ब्रवीति । यद् दिव्यज्ञानी केवली भाषते, श्रुतकेवलिनोऽपि तदेव माषन्ते । एतद् दर्शयति- ॥ 113 ॥ SAHARASHTRAORKERA Page #118 -------------------------------------------------------------------------- ________________ याचाराङ्गदीपिका 50 4 ॥ 114 ॥ ' बाणी वयन्ति 'चि - ज्ञानिनः केवलिनो यद् वदन्ति अथवाऽप्येके - श्रुतकेवलिनो यद् वदन्ति तद् यथार्थ भाषित्वादेकमेव । एकेषां sarvvArthapratyakSatvAda'pareSAM तदुपदेशप्रवृचेरिति वक्ष्यमाणेऽपि एकवाक्यता । तदाह " आवंति केयावंति लोयंसि समणा य माहणा य पुढो विवायं वयंति से दिहं च णे सुयं च णे मयं च णे विष्णायं च णे उहं अहं तिरियं दिसासु सम्बओ सुपडिलेहियं च णे- सब्बे पाणा सब्बे जीवा सब्वे भूया सव्वे सत्ता इन्तव्वा अज्जावेयव्वा परियाबेयव्वा परिधितव्वा उद्दवेयव्वा, इत्थवि जाणह नत्थित्थ दोसो, अणारियवयणमेयं । तत्थ जे आरिआ ते एवं वयासी से दुहिहुं च भे, दुस्सुयं च भे, दुम्मयं च भे, दुव्विण्णायं च भे, उहुं अहं तिरियं दिसासु सम्बओ दुप्पडिलेहियं च भे, जं णं तुन्भे एवं आइक्खट्, एवं भासह, एवं परूवेह, एवं पण्णवेह सब्बे पाणा 4 इंतब्बा 5 इत्यवि जाणह नत्थित्य दोसो, अणारियवयणमेवं 1 वयं पुण एवमाइक्खामो एवं मासामो एवं परूवेमो एवं पण्णवेमो - सब्वे पाणा 4 न इंतब्बा 1 न अज्जावेयब्वा 2 न परिधिदम्बा 3 न परियावेयव्वा 4 न उद्दवेयव्वा 5, इत्यवि जाणह नत्थित्थ दोसो, आरियवयणमेयं । पुव्वं निकाय सययं पत्तेयं पचेयं पुच्छि - स्सामि, हं भो पवाइया ! किं भे सायं दुक्खं असायं ? समिया पढिवण्णे यानि एवं बूया - सव्वेसिं पाणाणं सहबेसि भूयाणं सब्बेसिं जीवाणं सव्वेसि सत्ताणं असायं अपरिनिव्वाणं महन्भयं दुखंति बेमि ॥ " सम्मत्तस्स बीओ उद्देसो समतो । ' आवंति ' इत्यादि - आवंती - यावन्तः, 'केयावंती - केचन मनुष्यलोके भ्रमणपाषण्डिकाः ' ब्राह्मणाः ' द्विजातीयाः, ' पुढो ऽति - पृथक् पृथक विवादं वदन्ति, दिरुद्धो वादो विवादस्तं । यावन्तः केचन परलोकं ज्ञीप्सवस्ते आत्मीयदर्शनानुरागितया पाराक्यं दर्शनमपवदन्ति । श्रमणा ब्राह्मणा वा यद् विरुद्धवादं वदन्ति तत्सूत्रेणैव दर्शयति- ' से दिहं च u0 2 केवल्पादिनां धर्म कथायामेकवाक ला प्रदर्शनम् । ॥ 114 ॥ Page #119 -------------------------------------------------------------------------- ________________ आ ॥ 115 ॥ णे' इत्यादि-सेति-तछन्दार्थे यदहं वक्ष्ये तद् दृष्टमुपलब्धं दिव्यज्ञानेनाऽस्मामिः, नोऽस्माकं सम्बन्धिना तीर्थकता आगम- पापण्डिनी प्रणायकेन, श्रुतं वाऽस्मामिणुर्वादिसकाशात् , अस्मद्गुरुशिष्यैर्वा तदन्तेवासिभिर्वा मतं-अभिमतं युक्तियुक्तत्वाद् अस्माकमस्म- वचनस्यातीर्थकराणां वा । 'विण्णायं च णे'-विज्ञातं च तचमेदपर्यायैरस्माभिरस्मत्तीर्थकरेण वा । ततश्योधिस्तियक्षु दशस्वपि 18| नार्यतादिक्षु सर्वतः-सर्वैः प्रकारैः सुष्टु प्रत्युत्प्रेक्षितं च-पर्यालोचितं च अस्माभिरस्मतीर्थकरेण वा । किं ? तदित्याह-सवे पाणे' प्रदर्शनम् । इत्यादि-सर्वे प्राणाः सर्वे जीवाः सर्वे भृताः सर्वे सच्चाः हन्तव्या आज्ञापयितव्याः परिग्रहीतव्याः परितापयितव्या अपद्रापयितव्याः, अत्रापि-धर्मचिन्तायामप्येवं जानीथ, यथा नास्त्यत्र यागार्थ देवतोपयाचितकतया वा प्राणहननादौ दोषः पापानुबन्ध इति । एवं यावन्तः केचन पाषण्डिका औद्देशिकभोजिनो ब्राह्मणा वा धर्माविरुद्धं परलोकविरुद्ध वा वादं मापन्ते । अयं च जीवोपमर्दकत्वात्पापानुबन्धी अनार्यप्रणीत इत्याह-'अगारियवयणमेयं 'ति-अनार्यवचनमेतत् , अनार्या:क्रूरकर्माणः तेषां प्राण्युपघातकारीदं वचनम् । ये तु न तथाभूतास्ते किम्भूतं प्रज्ञापयन्तीत्याह च-तत्थ जे आरिया' इत्यादि-तत्र-तस्मिन् धर्मावसरेऽन्यत्रापि च आर्या-धर्माधिकारिणस्ते एवमवादिषुर्यथा-तद् यदनन्तरोक्तं दुदृष्टमेतद् युष्माभियुष्मत्तीर्थकरेण वा, एवं यावद् दुःप्रत्युत्प्रेक्षितम् । तदेवं दुदृष्टादिकं प्रतिपाद्य दुष्प्रज्ञापनानुवादद्वारेण तदम्युपगमे दोषाविष्करणमाह-'जण्णं तुम्मे' इत्यादि-णं वाक्यालंकारे, यदेतद् वक्ष्यमाणं यूयमेवमाचध्वमित्यादियावत्-अत्रापि यागोपहारादौ जानीथ यूयं, यथा नास्त्येव च प्राण्युपमईनानुष्ठाने दोषः पापानुबन्ध इति । तदेवं परवादे दोषाधिर्मावनेन धर्मविरुद्धतामाविर्माब्य स्वमतवादमार्या आविर्भावयन्ति- 'वयं पुण' इत्यादि-पुनः शन्दः पूर्वसाद्विशेषमाह- दयं पुन- ॥ 115 जीवोपमईकत्वात्या वचनम् । ये तु न तथावकारिणस्ते एवमवादिपुर STROCIRCRACCES ACCICICIRC DI Page #120 -------------------------------------------------------------------------- ________________ श्री. यथा धर्माविरुद्धवादो न भवति, तथा प्रज्ञापयामः-सर्व प्राणा न हन्तव्या इत्यादि । 'एत्यवि जामह'-अत्राऽपि अस्म- .u02 बाचाराङ्ग-2 दीयवचने नास्ति दोषः । अत्राप्यधिकारे जानीथ यूयं, यथात्र हननादिप्रतिषेधविधौ नास्ति दोषः पापानुबन्धः । साव-17 हिंसाप्ररूपएखादीपिका धारणत्वाद् वाक्यस्य नास्त्येव दोषः । प्राण्युपघातप्रतिषेधाचार्यवचनमेतत् । एवमुक्ते सति ते पापण्डिका ऊचुः । भवदीय- कान्प्रति मार्यवचनं अस्मदीयमनार्यवचनमित्येतन्निरन्तराः सुहृदः प्रत्येष्यन्ति युक्तिविकलत्वात् । तदत्राचार्यों यथा परमतस्थानार्यता सुखदुःखस्यात्तथा दिदर्शयिषुः स्ववाग्यत्रिता वादिनो न विचलयिष्यन्तीति कृत्वा प्रत्येकमतप्रच्छनार्थमाह-'पुल' मित्यादि.116॥ प्रश्नकरणपूर्व-आदावेव 'समय'-आगमं यद् यदीयागमेऽभिहितं तत् निकाच्य-व्यवस्थाप्य पुनस्तद्विरूपापादनेन परमतानार्यता ॥ द्वारा तद्प्रतिपाद्येत्यतस्तदेव परमतं प्रश्नयति यदिवा पूर्व प्राश्निकानिकाच्य ततः पापण्डिकान् प्रश्नयितुमाह-'पचेय' मित्यादि वचनाएकमेकं प्रति प्रत्येकं, भोः प्रावादुकाः भवतः प्रश्नयिष्यामि, कि 'मे'-युष्माकं सातं मनाहादकारि दुःखं ! उताऽसातं नार्यतेति मनःप्रतिकूलं, एवं पृष्टाः सन्तो यदि सातमित्येवं ब्रूयुस्ततः प्रत्यक्षागमलोकबाधा स्यात् । अथ चासातमित्येवं ब्रूयुः, ततः प्रकटनम् । 'समिया '-सम्यक् प्रतिपन्नास्तान् प्रावादुकान स्ववाग्यन्त्रितानप्येवं ब्रूयात् , अपिः संभावने, सम्भाव्यते एतद्मणनं-यथा 3] न केवलं भवतां दुःखमसातं, सर्वेषां प्राणिनां दुःखमसात-मनसोऽनभिप्रेतं, 'अपरिनिवाणं 'ति- अपरिनिर्वाणं अनिवृत्तिरूपं महद्मयं दुःखमित्येतत् परिगणय्य सर्वेऽपि प्राणिनो न हन्तव्या इत्यादि वाच्यं, तद्दने च दोष:, यस्त्वदोषमाह-तदनार्यवचनम् । इति अधिकारसमाप्तौ ब्रवीमीति पूर्ववत् इति द्वितीयोद्देशकः स्माप्त्ः॥ अब तृतीय आरम्यते V116 ॥ CACANCIESCORE Page #121 -------------------------------------------------------------------------- ________________ ऊ पापण्डिलोकोपेक्षको गुणमाजनो bhvtiiti। OCIE %A4SANSAR " vehe the बहिया व लोग, से सबलोगंमि जे केइ विष्णु, अणुवीइ पास निक्खितदंडा, जे केइ सत्ता पलियं चयंति, नरा मुयचा धम्मविउत्ति अंजू, आरमजं दुक्खमिणंति णचा, एवमाहु संमत्चदंसिणो, ते सव्वे पावाइया दुक्खस्स कुसला परिण्णमुदाहरति इय कर्म परिण्णाय सव्वसो" 'उबेहेणं' इत्यादि-एवं पापण्डिलोकं धर्माद् बहिर्व्यवस्थितं ' उवेह 'ति-उपेक्षस्व तदनुष्ठानं मा अनुमंस्थाः । चः समुचयार्थः, तदुपदेशं अभिगमनपर्युपासनदानसंस्तवादिकं च मा कृथाः। यः पाण्डिलोकोपेक्षकः स कं guNamavApnuyAdityAha'se सबलोयसि' यः पापण्डिलोकमनार्यवचनमवगम्य तदुपेक्षां विधचे, स सर्वस्मिन् लोके-मनुष्यलोके ये केचन विद्वांसः सन्ति, तेम्योऽग्रणीविद्वत्तमः स्यादित्यत आह-'अणुवीइ 'त्ति-अनुचिन्त्य-पर्यालोच्य 'pAsa'ti-पश्य-अवगच्छ, ये केचन लोके निक्षिप्तदण्डाः-निश्चयेन क्षिप्तः कायमनोवाङ्मयः प्राण्युपधातकारी दण्डो यैस्ते विद्वांसो भवन्त्येव । के चोपरतदण्डा ? इत्यत आह-'जे केइ सत्ता पलियं 'ति-ये केचनावगतधर्माणः सत्वा:-प्राणिनः 'पलित 'मिति कर्म तत् त्यजन्ति, ये चोपरतदण्डा भूत्वाऽष्टप्रकारं कर्म घ्नन्ति ते विद्वाण्स्ः। के पुनरशेषकर्मक्षयं कुर्वन्तीत्याह-'नरे' इत्यादि नरा मनुष्यास्ते कर्मक्षयकारः मनुष्येषु अर्ध्याः-पूज्याः नान्ये । अथवा 'मियच्चा'-मृतार्चा-मृतेव मृता संस्काराभावादर्चा-शरी येषां ते मृतार्चाः निःप्रतिकर्मशरीरा इत्य्र्थ्ः। किच-'धम्मविदु 'चि धर्म-श्रुतचारित्राख्यं विदन्तीति धर्मविदः, इति हेतौ । पत एव धर्मविदोऽत एव ऋज्य्:-कौत्तिल्य्र्हिताः। किमालम्म्यैतद् विधेयमित्याह-'आरंमजं दुक्खमिदं'-आरम्भाजा. तमारम्भज किंवत् 1 दुःखं 'इदं 'ति-सकलप्राणिप्रत्यक्षं, 'पच 'ति-धात्वा मृतार्चा धर्मविद ऋजवश्व मवन्तीति । एतच Page #122 -------------------------------------------------------------------------- ________________ ला निपुणास्तदपनोदीपापोंक्तया नीत्या कामात ततः किं ? कार भी । समस्तवेदिनो माषन्त इति दर्शयति-' eva"mityAdi-एवं-पूर्वोक्तप्रकारेण आहुः उक्तवन्तः सम्यक्त्वदर्शिनः समस्तदर्शिनो बाबारावा । कस्मात् त ऊचुरित्याह-'ते सव्वे ' इत्यादि-यस्मात् सर्वेऽपि सर्वविदः प्रावादिका:-प्रकर्षेण मर्यादया वदितुं शीलं कुशलानासदीपिका येषां ते प्रावादिकाः यथावस्थितार्थस्य प्रतिपादनाय वावदकाः । 'दुक्खकुसल 'ति-दुःखस्य-शारीरमानसलक्षणस्य तदु- मुपदेशब.4 | पादानस्य वा कर्मणः कुशला निपुणास्तदपनोदोपायवेदिन: सन्तस्ते सर्वेऽपि परिक्षया परिज्ञाय हेयार्थस्य प्रत्याख्यान प्रदशेनम् । परिक्षामुदाहरन्ति । 'इय कम्मं परिणाय 'ति-इत्येवं पूर्वोक्तया नीत्या कर्मबन्धोदयसत्कर्मताविधानतः परिज्ञाय ॥ 118 ॥ | 'सर्वशः'-सः प्रकारैः कुशलाः प्रत्याख्यानपरिक्षामुदाहरन्ति । यदि नाम कर्मपरिक्षामुदाहरन्ति ततः किं ? कार्यमित्याह____" इह आणाकंखी पंडिए अणिहे, एगमप्पाणं संपेहाए धुणे सरीरं, कसेहि अप्पाणं जरेहि अप्पाणं-जहा जुन्नाई कट्ठाई हव्व. वाहो पमत्थई, एवं अत्तसमाहिए अणिहे, विगिंच कोहं अषिकंपमाणे" ___'इह आणाकंखी' इत्यादि-इहाज्ञाकांक्षी-इह-प्रवचने आज्ञा मगवद्वचनरूपामाकांक्षितुं शीलमस्येति आज्ञाकांक्षी सर्वतो. पदेशानुष्ठायी । यश्चैवम्भूतः स पण्डितो विदित्वेद्य्ः। एवंभूतच 'अणिह 'त्ति-अस्निहः-कुटुम्बादिस्नेहरहितः, एवम्भूतः स किं कुर्यादित्याह-'egamappAgaM'ti-एवम्भूत एकमेवात्मानं धनधान्यादिपरिग्रहव्यतिरिक्तं संप्रेक्ष्य आलोच्य 'धुणे शरीरं' ति-धूनीयात् आत्मव्यतिरिक्तं कर्मशरीरं तद्विधूननं कुर्यादित्य्र्थ्ः। 'कसेहि 'चि-आत्मानं तपसा कृशं कुरु । तथा 'jarehi'zarIrakaM जरीकुरु, तपसा तथा कुरु यथा जराजीर्णमिव प्रतिभासते । 'जहा जुण्णाई ' इत्यादि-यथा जीर्णानि-निःसाराणि & काष्ठानि हव्यवाहो-हुताशनः 'पमत्थ 'ति-प्रमभाति प्रकर्षेण शीघ्रं मस्मसात्करोति, तथा त्वमपि, 'एवं अत्तसमाहिए' ॥ 118 ॥ CALCHAKASEASARASWA4% 362 Page #123 -------------------------------------------------------------------------- ________________ S // 119 // + u03 आयुष्यपरिगलनं दृष्ट्वा । क्रोधादि दोषाः 4-1515N ति-एवमनेन पूर्वोक्तविधिना आत्मसमाहितो ज्ञानदर्शनचारित्रोपयुक्तः सन् तपोग्निना कर्मेन्धनानि ध्स्व्-म्स्साकुरू। किम्भूतः सन् , 'अणिहे "ति-अस्नेहः स्नेहवर्जितः सन् , अत्र स्नेहपदेन रागनिवृत्तिं विधार द्वेषनिवृत्ति vidhitsurAha'vigiMca 'त्ति-त्यज, कं ? क्रोधमप्रीतिद्वेषलक्षणं, क्रोधामातः कम्पनं करोति अत एव अविकम्पमानः सन् । ___" इमं निरुद्धाउयं संपेहाए, दुक्खं च जाण अदु आगमेस्सं, पुढो फासाई च फासे, लोयं च पास विफंदमाणं, जे निव्वुडा पाबेहिं कम्मेहिं अणियाणा ते वियाहिया, तम्हा अतिविजो नो पडिसंजलिज्जासित्ति बेमि ॥ सम्मतस्स तइओ उद्देसो"| 'इमं निरूद्धाउयंति 'ति-इमं मनुष्यत्वं निरूद्धायुष्क-निरूद्ध-परिगलितं आयुष्यकं सम्प्रेक्ष्य-पर्यालोच्य क्रोधपरित्यागं । कुर्यात् । 'दुक्खं च जाण 'मि. क्रोमाद् दुःखमेवोत्पधते तजानीहि- तजनितकर्मविपाकापादितं चामामि दुःखं. सम्प्रेक्ष्य क्रोधादिकं प्रित्य्जेरित्य्र्थ्ः। आगामिदुःखस्वरूपमाह-'पुढो' इत्यादि-आगामिभवे पृथक् पृथक् सप्तनरकादिषु दुःखान् शीतोष्णादिरूपान् स्पृशेत्-अनुभदेत् । तेन चातिदुःखेन अपरोऽपि लोको दुःखित इत्येतदाह-'लोयं च ' इत्यादि-न केवलं क्रोधादिविपाकादात्मा दुःखान्यनुभवति, लोकं च शारीरमानसदुःखोपपत्रं विस्फन्दमानमस्वतन्त्रमितश्चेतश्च दुःखप्रतिकाराय धावन्तं पश्य विवेकचक्षुषा अवलोकय । ये त्वेवं न, ते किम्भूता मवन्तीत्याह-'जे निव्वुड ' इत्यादि-वे तीर्थकरोपदेशवासितान्तःकरणा विषयकषायोपशमात् निवृत्ता:-शीतीभूताः पापेषु कर्मसु, अनिदाना:-निदानरहिताः, ते परमसुखास्पदतया व्याख्याताः, औपशमिकसुखभाक्त्वेन प्रसिद्धा इत्यर्थः । यत एवं ततः किमित्याइ-'तम्हातिविजो ऽति-यमाद् रागद्वेषामिभूतो दुःखमाग् भवति, तस्मादतिविद्वान् विदितागमसद्भावः सन् न प्रतिसंज्वलेत-क्रोधाग्निनात्मानं नोपदीपयेत्- त्याज्या इति। OCIECCCCCAEX ASALES 19 // Page #124 -------------------------------------------------------------------------- ________________ बाचाराम छत्रदीपिका ब.4 u01 साधोः कर्मक्षपणार्थ त्प्स्याक्र्म्सूच्न्म्। ॥ 120 ॥ FASHESARKARSHA कपायोपशमं कृर्वित्यर्थः । सम्यक्त्ताध्ययने तृतीयोदेशका स्मात्ः॥ अथ चतुर्थोदेशकः प्रारम्यते, तस्यादिमं स्त्रम् " आवीलए पवीलए निप्पीलए जहिता पुन्वसंजोगं हिच्चा उवसम, तम्हा अविमणे वीरे, सारए समिए सहिए सया जए, दुरणुचरो मग्गो वीराणं अनियट्टगामिणं विगिंच मंससोणियं एस पुरिसे दविए वीरे थायाणिज्जे वियाहिए जे धुणाइ समुस्सयं वसित्ता bNbhcerNsi"| 'यावीलए' इत्यादि-A-इषत्पीडयेत्, अविकृष्टेन तपसा शरीरकमापीडयेत्, एतच्च प्र्थ्म्प्र्व्र्ज्याव्स्रे। ततः उर्ध्वमधीतागमः परिणतार्थसद्भावः सन् प्रकृष्टेन विकृष्टतपसा प्रपीडयेत् । पुनरध्यापितान्तेवासिवर्गः संक्रामितार्थसारः शरीरं तित्यक्षुर्मासार्द्धमासक्षपणादिमिः शरीरं निश्चयेन पीडयेत् निःपीडयेत् । किं कृत्वेति कुर्यादित्याह- जहित 'त्तिजहित्वा पूर्वसंयोगं त्यक्त्वा धनधान्यपुत्रकलत्रादिकं, 'हिच्चा' इत्यादि-हित्वा-गत्वा किं तत् ? उपशमं प्रतिपद्यापीडयेत् तपसा शरीरमिति भावार्थ्ः। यतः कर्मपीडनार्थमुपशमप्रतिपत्तिः स्यात् । तत्प्रतिपचौ चाऽविमनस्कतेत्याह-' तम्हा अविमणे "ति- यस्मात्कर्मक्षयाय संयमस्तत्र न चितवैमनस्यमिति, तस्मादविमना:-विगतं भोगकषायादिषु मनो यस्य स विमना न विमना अविमनाः । एवंविधः कः', 'वीरे ऽति-चीर कर्माष्टक्ष्यकृत् । अविमनस्कस्य किं स्यात् 1, तदाह- | 'सारए' इत्यादि-सुष्टु आ मर्यादया संयमानुष्ठाने रतः सारतः, एवं समित्या समितः, एवं ज्ञानादिसहितः स एव सदासततं यतः यत्नवान् स्दाय्त्ः। दुरनुचरोऽयं मार्गः केषां ? वीराणां, अनिवर्चगामिना-अनिवों मोक्षस्तत्र गन्तुं शीलं येषां SHARACHCHAKASH // 120 / / Page #125 -------------------------------------------------------------------------- ________________ 21 // ते अनिवर्चगामिनस्तेषां । तथा च तन्मार्गानुचरणं कृतं भवति, तथा दर्शयति-विगिंच' इत्यादि-मांसशोणितं दर्पकारि विकृष्टतपोऽनुष्ठानादिना विवेचय-पृषकुरु-तहासं विधेहि । एवं वीराणां मार्गानुचरणं कृतं भवतीति । यश्चैवंभूतः स कं बालस्य गुणमवाप्नुयादित्याह-एस पुरिस' इत्यादि-एष-मौसशोणितयोरपनेता पुरि शयनात् पुरुषः, द्रवः-संयमः स विद्यते मगवदायस्याऽसौ द्रविका, कर्मारिपुविदारणत्वाद् वीर्ः। किश्न-'आयाणिजे ति-मांसशोणितयोरपनेता मुमुक्षूणामादानीयो ग्राम ज्ञाया a. आदेयवचनश्च व्याख्यात इति । कश्चैवंभूत इत्याह-'जे धुणाईत्ति-संयमे स्थित्वा यः समुच्छ्रयं-शरीरं कापचयं वा तप- भाव इति । धरणादिना धुनाति-कुशीकरोति स आदानीयो व्याख्यातः, वसिचा-उषित्वा ब्रह्मचर्ये । उक्ता अप्रमत्ताः तद्विधर्ममषस्तु प्रमत्तानमिधिसुराह "निचेहि परिच्छिमेहि बायाणसोयगढिए बाले, सम्वोच्छिन्नबंधणे आणभिर्फतसंजोए तमंसि बवियाणओ बाणाए मो नविचि बेमि'| 'निचेहिं 'ति-नेत्राणि-चक्षुरादीनि इन्द्रियाणि तैः परिच्छिन्नैर्यथाविधविषयग्रहणं प्रति निरुद्धः, 'आयाण' इत्यादिपुनर्मोहोदयादादानश्रोतोगृद्धः-आदीयते सावद्यानुष्ठानेन स्वीक्रियते इत्यादानं कर्म संसारबीजभूतं, तस्य श्रोतांसि-इन्द्रियविषया मिथ्यात्वाऽविरतिकषाययोगा वा, वेषु गृद्धोऽध्युपपन्नः स्यात् । कोऽसौ ? बालोऽज्ञः रागद्वेषमोहाभिभूतान्तःकरणः । यथादानश्रोतोगृद्धः स किंम्भूतः स्यादित्याह-' अबोच्छिन्ने ऽति अव्यवच्छिन्नं जन्मशतानुवृत्तिवन्धनम्-अष्टप्रकारं कर्म यस्य स तथा । किन-बमिकंत' इत्यादि-अनमिक्रान्तोऽनमिलंधितः संयोगो धनधान्यहिरण्यपुत्रकलबादिकुतोऽसंयम- IP121 ॥ Page #126 -------------------------------------------------------------------------- ________________ बाबाराज दीपिका संयोगो वा येनासौ अनमिक्रान्तसंयोगः । तमंसि' इत्यादि-मोहात्मके तमसि वर्चमानस्यात्महितं मोक्षोपायं वा अविजानानः, 'आणाए लंभो ऽति-आज्ञाया:-तीर्थकरोपदेशस्य लामो नास्तीत्येवं तदहं ब्रवीमि । अज्ञानतमसि वर्तमानस्य बोधिलामो नासीमास्ति न मावीत्येतदेवाह___"जस्स नत्यि पुरा पच्छा मज्झे तस्स कुओ सिया ? से हु पन्नाणमंते बुद्धे आरंभोवरए संममेयंति पासह, जेण बंधं वह घोरं परियावं च दारूणं, पलि छिदिय बाहिरगं च सोय, निकमदंसी इह मचिएहिं, कम्माणं सफलं दहण तओ निजाइ वेयवी" 'जस्स' इत्यादि-यस्य कस्यचिदज्ञानवतः 'पुरा'-पूर्वजन्मनि बोधिलामो नास्ति-सम्यक्त्वं नासीत् , पश्चादप्येध्येपि जन्मनि न भावि, मध्ये-मध्यजन्मनि तस्य कुतः स्यात् । / किञ्च-'सेहु' इत्यादि-यस्यापार्द्धपुद्गलावर्चसंसारोऽस्ति, स एव हुत्ति-निश्चितं प्रज्ञानवान्-प्रकृष्टज्ञानवामित्यर्थः । अत एव बुद्धोऽव्ग्त्त्त्व्ः। यत एवंभूतोऽत एवारम्भोपरत:-सावद्यानुष्ठानरहित इत्य्र्थ्ः। एतच्चारम्भोपरमणं शोमनमिति दर्शयन्नाह-'संममेयं' इत्यादि-यदिदं सावद्यारम्भोपरमणं सम्यक्-शोभनमेतत् सम्यक्त्वमेतदित्येवं 'पासह 'त्ति-पश्यत, एवं ज्ञात्वा-अंगीकृत्वा गृहीत यूयं । किमित्यारम्मोपरमणं सम्यगिति ? चेदाह-'जेण बन्ध' मित्यादि-येन कारणेन सावद्यारम्भप्रवृतो बन्ध-निगडादिमिः, वधं कशादिमिः, घोरं प्राणसंशयरूपं परिताप-शारीरं मानसं दारुणं-असहमवामोति । अत आरम्भोपरमणं सम्यक कुर्यात् । किं कृत्वेत्याह-'पलिछिन्दिय' इत्यादि-परिछिन्द्य-अपनीय किं तत', 'सोयंति-श्रोत:-पापोपादानं, तच बाह्य एव बायकं धनधान्यकलत्रपुत्रादिरूपं हिंसाद्याश्रवद्वारात्मकं वा, चन्दादान्तरं च रागद्वेषात्मकं विषयपिपासारूपं चेति । किश्व-निक ॥ 122 ॥ अज्ञानान्ककारवर्तिनः त्रिकालबोघिलामामावप्रद nim। RECE 15AECRESCNX PM 122 // Page #127 -------------------------------------------------------------------------- ________________ 123 ** E E आगमज्ञा कामावोपाये - र्चत इति । madaMsI'ti-निष्क्रान्तः कर्मणो निःका-मोक्षः संवरो वा, तं द्रष्टुं शीलमस्येति निष्कर्मदर्शा, 'इह मच्चिएहिं 'ति-दह संसारे मर्येषु मध्ये य एव निष्कर्म्मदर्शी स एव बाह्याऽभ्यन्तरोतसश्छेचा, इत्यत आह-'कम्माणं' इत्यादि-सप्तपंचाशत्या हेतुप्रकृत्या क्रियन्त इति कर्माणि-ज्ञानावरणीयादीनि, तेषां सफलत्वं दृष्ट्वा 'ततो ऽति-ततस्तस्मात् कर्मणः तदुपादानादाश्रवाद्वा निश्चयेन याति निर्याति निर्गच्छति तन्न विधचे । कोऽसौ ? 'वेयवी 'ति-वेदवित् वेद्यते सकलं चराचरमनेनेति वेदः-आगमस्तं वेत्तीति वेदवित् सर्वज्ञोपदेशवर्चीत्यर्थः । न केवलं ममैवायमभिप्रायः, किन्तु सर्वेषामपि तीर्थकतामयमाशय इति दर्शयितुमाह___"जे खलु भो! वीरा ते समिया सहिया सया जया संघडदंसिणो आओवरया अहातह लोयं उवेहमाणा पाईणं पडिणं दाहिणं उईणं इय सञ्चसि परिचिडिंसु, साहिस्सामो नाणं, वीराणं समियाणं सहियाणं सया जयाणं संघडदंसीण आओवरयाणं अहातह. | लोयं समुवेहमाणाणं किमथि उवाही पासगस्स न विजइ ? नस्थित्ति बेमि ॥ " सम्मत्वं समत्तज्झययणं चउत्थं ॥ ... जे खलु भो' इत्यादि-खलुशन्दो निश्चयार्थे, ये इति-ये केचन अतीतानागतवर्चमाना, मो इत्यामंत्रणे, वीराः । कष्टिविदारणसमर्थाः, समिताः समितिमिः, सहिता ज्ञानादिमिः, सदा यता:-सर्वकालं जितेन्द्रिया इत्यर्थः, 'संघडदंसिगों ति-निरन्तरदर्शिनः शुभाशुभस्य, 'आओवरय 'ति-आत्मोपरताः पापकर्मेम्यः, 'अहातहं "ति- यथा तथावस्थितलोकं है चतुर्दशरज्वात्मकं कर्मलोकं वोपेक्ष्यमाणाः, 'पश्यन्त : सर्वासु प्राच्यादिषु दिक्षु व्यवस्थिता इत्येवं प्रकाराः, 'सचं 'ति सत्यमवितथं तपः संयमो वा, 'परिचिट्ठिसु 'चि-तत्र परिचिते स्थिरे त्स्थुः। उपलक्षणार्थत्वात् त्रिकालविषयता द्र्स्स्त्त्व्या। NEE % E-E-EXE+ * // 123 / / Page #128 -------------------------------------------------------------------------- ________________ बाचाराङ्ग सूत्रदीपिका ja0 4 ॥ 124 ॥ तत्रातीतकाले अनन्ता अपि सत्ये तस्युः । वर्चमाने पंचदशसु कर्म्मभूमिषु संख्येयास्तिष्ठन्ति । अनागतेऽपि अनन्ता अपि स्याम्यन्ति । तेषां चातीतानागतवर्त्तमानानां सत्यवतां यज्ज्ञानं-योऽभिप्रायः तददं कथयिष्यामि मवतां शृणुत यूयम् । किम्भूतानां तेषां वीराणामित्यादीनि विशेषणानि पूर्वोक्तार्थानि सुगमानि । किं भूतं ज्ञानमिति चेदाह - ' किमत्थि 'ति किं प्रश्न अस्ति-विद्यते कोऽसौ ? उपाधिः कर्म्मजनितविशेषरूपं, नद्यथा-नारकस्तिर्यग्योनः सुखी दुःखी सुभगो दुर्भगइत्यादि आहोस्विन विद्यते इति परमतमाशंक्य त ऊचुः, 'पासगस्स णत्थि - पश्यकस्य सम्यग्वादादिकमर्थं पूर्वोपात्तं पश्यतीति पश्यः पश्य एव पश्यकः तस्य कर्म्मजनितोपाधिर्न विद्यते इत्येतदनुसारेणाऽहमपि ब्रवीमि न स्वमनीषिकयेति । गतः सूत्रानुगमस्तद्गतौ च समाप्तञ्चतुर्थोद्देशक इति समाप्तं सम्यक्त्वाध्ययनं चतुर्थमिति । श्रीचन्द्रगच्छाम्भोजदिनमणीनां श्री महेश्वरसूरिसर्वसूरिशिरोमणीनां पट्टे श्री अजितदेवसूरिविरचितायां श्रीमदाचारांगदीपिकायां श्रीसम्यक्त्वाध्ययनं समाप्तम् ॥ उक्तं चतुर्थाध्ययनं, साम्प्रतं लोकसाराख्यं पंचमाध्ययनं प्रारभ्यते, तस्य षडद्देशकास्तस्यादिमं सूत्रम् - " आवंती केयावंती लोयंसि विप्परामुसंति अट्ठाए अणट्ठाए, एएसु चैव विप्परामुसंति, गुरू से कामा, तओ से मारस्ते, जयो से मारस्ते तथो से दूरे, नेव से अंतो नेव दूरे m ' आवंती ' इत्यादि - यावन्तः केचन लोके जीवा मनुष्या वा स्युः आरम्भप्रवृत्ताः, विपरामृशन्ति- विविधमनेकप्रकारं विपरामृशन्ति - उपतापयन्ति दण्डकशाताडनादिकैर्जीवान् घातयन्तीत्यर्थः । किमर्थ ! ' अट्ठाए ऽति- अर्थार्थ- अर्ध्यते धर्मार्थ कामरूपैरर्थ- प्रयोजनम्मुद्दिश्य प्राणिनो घातयन्तीति अर्थार्थ अर्थाद्वा । तत्र धर्मार्थं पृथ्व्यादिकं समारभते । अर्थार्थ u0 4 पश्य कस्य नास्त्युपा घिरिति सूचनम् । ॥ 124 ॥ Page #129 -------------------------------------------------------------------------- ________________ // 125 // 45** तः किमपरमित्याह- मारुत्वाद् मरणं मारः आयुषः वयस्त पापोपचयाद् यत्स्याचदाह कृष्यादि करोति । कामार्थ स्रश्चन्दनाङ्गनादीहते । एवं शेषेवपि कार्येषु वाच्यम् । अनर्थाद्वा प्रयोजनमनुद्दिश्यैव प्राण्युपघातादिकं करोति । एतेऽति- एतेष्वपि कार्येषु अर्थ विनापि षड्जीवनिकायान् प्रपीयर. इत्यर्थः । किमर्थमसौ एवंविधानि ईषीआरम्भकर्माणि कुरुते ?, तदुच्यते-'गुरु से काम 'ति-तस्याऽविवेकिनः काम्यन्ते इति कामाः शब्दादयः ते गुरवोऽतिदुस्त्यज-15 प्रवृतानां त्वात् कामा उल्लङ्घयितुं न क्षमाः अतस्तदर्थ कार्येषु प्रवर्तते । तत्प्रवृत्तौ पापोप्च्य्ः। पापोपचयाद् यत्स्यात्तदाह-' तओ पुनःपुनसे' इत्यादि-ततः षड्जीवनिकायोपघातात् कामगुरुत्वाद् मरणं मारः आयुषः क्षयस्तस्यान्तर्वर्तते, पुनः पुनर्मरणं मारस्त जन्ममरणास्मान मुच्येतेत्यर्थः । ततः किमपरमित्याह-'तओ से' इत्यादि-यतोऽसौ मृत्योरन्तस्ततोऽसौ रे-अर्थान्तराद् ज्ञानादि दिसूच्न्म्। प्रयलक्षणाद् मोक्षाद्वा दूरे । पुनः सोऽपि किम्भूतो भवतीत्याह-'ने से' इत्यादि-नवासौ विषयसुखस्यान्तर्वचते, तदभिलापापरित्यागाच नैवाऽसौ दरे । यस्तु मिन्नग्रन्थिको दुरावाप्तसम्यम: संसाराधितरवर्ती स किमध्यवसायी स्यादित्याह "से पासइ फुसियमिव कुसग्गे पणुनं निवैयं वाएरियं, एवं बालस्स जीवियं मंदास अवियाणओ, कुराई कम्माई बाले पकुबमाणे तेण दुक्खेण मूढे विपरियासमुवेइ, मोहेण गन्भ, मरणाइ एई एत्य मोहे पुणो पुणो" . _ 'से पासई 'त्यादि-सोऽपगतमिध्यात्वपटलः सम्यक्त्वप्रमावावगतसंसारासार: पश्यति । किं तत् ', 'फुसियमिव 'चिस्पृष्टं कुशाग्रोदकविन्दुमिव बालस्य-अज्ञानस्य जीवितमिति स्म्ब्न्ध्ः। तत किम्भूतमित्याह-'paNubaM'ti-प्रणुन-अनवरतापपरापरोदकपरमाणूपचयात्प्रणुनं-प्रेरितं वातेन ईरितं चलमानं निपतदेव निपतितं दार्टान्तिकं सूचयति । एवममुना प्रकारेण कुशाग्रस्थितजलबिन्दुपतनमिव बालस्याऽलन्धपरमार्थस्य जीवितं, स चाज्ञानत्वाद् जीवितं बहु मन्यते । यत एव बालोऽत OMOMOM TH 125 ॥ Page #130 -------------------------------------------------------------------------- ________________ एव मन्दः- सदसद्विवेकविकल इत्यर्थः । अतएव परमार्थ 'बवियाणौ 'ति- न जानाति । अतः परमार्थमजानन एवंभूतः उद्देशः बाचाराग- जीवितमेव पश्यतीति भाव्ः। परार्थमजानानश्च यत्कुर्यात्तदाह- 'कूराइ 'मित्यादि-क्रूराणि कर्माणि हिंसानृतस्तेयादीनि:संशयपरिसदीपिका अष्टादशपापस्थानानि सकललोकचमत्कृतिकारीणि बालोऽज्ञः प्रकुर्वाणः, तेन क्रूरकर्मापादितेन दुःखेन मूढोऽविवेकी विप-18 ज्ञानतः सिमेवोपयाति- अनन्तजन्ममरणलक्षणं विपर्यासं कथ्यते, तमुपैति-प्रामोति । किञ्च- 'मोहेण 'त्ति-मोहेनाऽज्ञानेनसंसार मोहनीयकर्मणा वा मोहितः सन् कर्म बनाति, तेन कर्मवन्धेनानन्तशो गर्भमवामोति । 'एत्थ मोहे ऽत्ति-अत्राऽस्मिन् प्रिज्ञ्यान्म्। 126 ॥ मोहे पौन:पुन्येन अनादिकमपर्यन्तं चातुर्गतिकं संसारं पर्यटति । किश्व __"संसयं परिआणओ संसारे परिन्नाए भवई, संसयं अपरियाणओ संसारे अपरिमाए भवै" - ___'संसयं' इत्यादि-संशयं-अर्थानर्थगतं परिजानतो हेयोपादेयप्रवृत्तिः स्यात् , इत्येतदेव परमार्थतः संसारपरिज्ञानमिति दर्शयति-तेन संशयं परिजानता संसारश्चतुर्गतिकः तदुपादानं वा मिथ्यात्वाविरत्यादि अनर्थरूपतया परिज्ञातं भवति ज्ञपरिज्ञया, प्रत्याख्यानपरिक्षया तु परिहतमिति । यस्तु पुनः संशयं न जानाति, स तु संसारमपि न जानातीति दर्शयितुमाह 'संसयमपरिजाणौ 'त्ति-संशयं सन्देहं vividhamapya'parijAnato हेयोपादेयप्रवृत्तिर्न स्यात् , तदप्रवृत्तौ च संसारोऽनित्यो18 'शुचिरूपो व्यसनोपनिपातबहुलो निःसारो न ज्ञातो भवति । कुतः पुनरेतद् निश्चीयते, यथा तेन संसारः परिज्ञात इति ॥ "जे छेए से सागारियं न सेवै, कट्ट एवमवियाणओ वीया मंदस्स बालया, लदा हुरत्था पडिलेहाए आगमित्ता आणविज्जा अणासेवणयत्ति bemi, SUCHAR 24Ste Page #131 -------------------------------------------------------------------------- ________________ // 127 // SSCNREGACCORECASTERCIALA 'je chae ' इत्यादि-यछेको निपुण उपलब्धपुण्यपापः, स सागारिकं-मैथुनं न सेवते त्रिकरणशुद्धेन, स एवं * यथावस्थितसंसारवेदी । यस्तु पुनर्मोहिनीयोदयात् पार्श्वस्थादिकः तत्सेवते, सेवित्वा च सातगौरवभयात् किं कुर्यादित्याह- saMsArapari'kaTTa' इत्यादि- रहसि मैथुनप्रसङ्गं कृत्वा पुनर्गुदिना पृष्टः सन्नपलपति । तस्य चैवमकार्यमपलपतोऽविज्ञापयतो वा किंज्ञानवतो स्यादित्याह- 'बीया' इत्यादि-मन्दस्य-विवेकरहितस्य एकमकार्यासेवनमियं द्वितीया चालता-अज्ञानता । एकतो मैथुनसेवामैथुनसेवनं कृतं, द्वितीयं गुरुणा पृष्टः अलीकजल्पनं तदकरणतया वा पुनरनुत्थानमिति । 'लद्धा हुरत्थ 'त्ति- लब्धानपि नास्तीति। कामान् 'हुरत्थे ' बहिस्तद्विपाकं प्रत्युत्प्रेक्ष्य चित्ताद् बहिः कुर्यात् । 'आगमेत्ता'- आगम्य- ज्ञात्वा विषयानुपङ्ग नरकादिगमनं, तदनासेवनयाऽपरान् 'आणवेजा'- आज्ञापयेत् , स्वतोऽपि pariharedityetada'haM ब्रवीमि तदाह "पासह एगे रूवेसु गिद्धे परिणिजमाणे, इत्थ फासे पुणो पुणो, आवंती केयावंती लोयंसि आरंभजीवी, एएसु चेव आरंभजीवी, इत्यवि बाले परिपञ्चमाणे रमई पावेहिं कम्मेहिं असरणे सरणंति मन्नमाणे इहमेगेसि एगचरिया भवै, से बहुकोहे बहुमाणे बहुमाए बहुलोभे बहुरए बहुनडे बहुसढे बहुसंकप्पे आसवसत्ती पलिउच्छन्ने उट्ठियवार्य पवयमाणे, मा मे केइ अदक्खू अन्नाणपमायदोसेणं सययं मूढे धम्मं नाभिजाणइ, अट्टा पया माणव ! कंमकोविया जे अणुवरया अविज्जाए पलिमुक्खमाहु आवट्टमेव अणुपरियटृतित्ति बेमि" | आषंतीए पढमोदेसो समत्तो । / / 'पासह' इत्यादि-हे जना यूयं पश्यत ! एके-केचन कामाभिलाषिणोऽपुष्टधर्माणः रूपेषु-वनितांगसौन्दर्येषु गृद्धानध्युपपन्नान् सतः 'परिनिझत्ति'-परिनिज्यमानान् नरकादियातनास्थानेषु परिणीयमानान् प्राणिन इति । ते चेन्द्रियानुव 127 ॥ Page #132 -------------------------------------------------------------------------- ________________ CIRCLEARC दार्तिनः संसारान्तः किमाप्नुयुरित्यार-'एत्थफासे' इत्यादि-अत्राऽस्मिन् संसारे इन्द्रियवशगः सन् कर्मपरिणतिरूपान् स्पर्शान् बाचाराङ्ग पौनःपुन्येनाप्नुयादित्यर्थः । कोऽसौ 1 एवंभूतः स्यादित्याह-'AvaMtI'tyAdi-यावन्तः केचन गृहस्था लोके आरम्भजीविनस्ते स्त्रदीपिका मौनःपुन्येन duHkhaany'nubhveyurityrthH| 'एतेसु 'ति एतेषु सावद्यारम्मप्रवृत्तेषु गृहस्थेषु शरीरयापनार्थ वर्तमानस्दीर्थिकः पार्श्वस्थादिर्वा आरंभजीवी-सावद्यानुष्ठानवृत्तिः पूर्वोक्तदुःखमाग्भवति । योऽप्यनाप्य सम्यक्त्वरत्नं लब्ध्वापि मोक्षककारणं विरतिपरिणाम सफलतामनीत्वा कर्मोदयात् सोऽपि सावद्यानुष्ठायी स्यादित्याह-' एत्थवि चाले' इत्यादि-अनापि जिन्॥128॥ प्रणीताभ्युपगते बालो रागद्वेषाकुलितः 'परितप्पमाणे ऽति-परितप्यमानः विषयादिषु रमते, कैरपि पापैः कर्म भेः विषयार्थ सावद्यानुष्ठाने धृतिं विधत्ते । किं कुर्वाण इत्याह-'असरण' मित्यादि-पापकर्माभिस्तप्यमानः कुत्रापि परिपन्यमानः सावद्यानुष्ठानमशरणमेव शरणमिति मन्यमानो भूयो भूयो नानावेदना अनुभवेदिति । किञ्च-' इहमेगेसि' मितादि-इह मनुध्यलोके एकेषां चरण-चर्या एकाकिनो विहरणं भवति विषयकषायनिमिचं । यस्यैकचर्या स्यात्, स किम्भूतः स्यादित्याह' से बहु कोहे ' त्यादि-स विषयाभिलाषुको बहुक्रोधः बहुमानः बहुमायी बहुलोमः, अतएव बहुरजो (हुपापः, अथवा बहुषु आरंभादिषु रतो बहुरतः, अत एव च बहुनटः- नटवद् मोगार्थ बहून् वेषान् विघत्त इति बहुलतः । तथा बहुभिः प्रकारैः शठो बहुशठः, तथा च बहुसंकल्पः-संकल्पाः कर्चव्याध्यवसायाः, इत्येवं चौरादीनामापे एका वाच्या । स एव। म्भूतः किमवस्थः स्यादित्याह-आसव' इत्यादि-आश्रवेष्वारम्मादिषु सक्तं-संगः द्विद्या पस्याऽसावाश्रवसक्ती हिंसाधनुषजवान् । पुनः किम्भूता-'पलिउ' इत्यादि-पलितं कर्म तेनावच्छिनः कर्माच्छादित इत्य्र्ः। स चैवम्भूतः किं है। u.1 |संसारस्व। रूपानभिबस्यकाकिविचरणा। दिदोषा है बहव इति। H %AMA ॥ 28 ॥ Page #133 -------------------------------------------------------------------------- ________________ 129 // RAMES यादित्याह-'उद्विय' इत्यादि-धर्माचरणायोद्यत उत्थितस्तद्वादं प्रवदन् स्वतीथिकोऽप्येवं यथाऽहं धर्माचरणायोधत इत्येवं अविद्या। प्रवदन क्र्म्न्नाऽव्च्छाद्य्ते। स चाजीविकामयात्कथं प्रवर्चत इत्याह-'मा में इत्यादि-मा मां केचन अन्येऽद्राक्षुरवद्यकारिण- वादिनो मित्यतः प्रच्छन्नमकार्य विदधाति । 'अबाण 'ति-एतच्चाद्वानदोषेण प्रमाददोषेण वा विधत्ते । किश-'सययं 'सततमनवरतं धर्ममजा मूढो-मूर्खः धर्मश्रुतचारित्राख्यं नामिजानाति न विवेचयतीत्यर्थः । यद्येवं ततः किमित्याइ-' अट्टा' इत्यादि-आर्ता विषय- | नानाः । कषायैः, प्रज्ञायन्त इति प्रज्ञाः जन्तवः, हे मान्वाः। मनुजस्यवोपदेशाईत्वान्मानवग्रहणं, कर्मणि अष्टप्रकारे कोविदा, संसारे परिन ध्र्मानुस्स्त्थाने। के पुनस्त इत्याह- 'जे अणुव' इत्यादि-ये केचनानिर्दिष्टनामानोऽनुपरता:- सावद्यानुष्ठानेम्योऽनिवृत्ताः, भ्र्म्न्ति। 'अविखाए ऽति-विद्या ज्ञानदर्शनचारित्ररूपा, न विद्या अविद्या-मोक्षमार्गविकलाः, अविद्यातः परिसमन्तान्मोक्षमाहुस्ते धर्मा । नामिजानीते इति स्म्ब्न्ध्ः। धर्ममजानानाश्च किमाप्नुयुरित्याह-'आवट्ट' इत्यादि-आवर्च- संसारं भूयो भूयो पर्यटन्तेपरिवर्चन्ते इत्यर्थः, प्रथमोदेशका समाप्तः ॥ अथ द्वितीयोदेशकः प्रारम्यते, तत्रादिमं सत्रम् ॥ ___ "भावन्ती केयावन्ती लोए अणारंमजीविणो तेसु, पत्थोवरए तं झोसमाणे, अयं संधीति अदक्ख, जे इमस्स विग्गहस्स अयं सणेति अमेसी एस मम्गे खारिएहिं पवेइए, उहिए नो पमायए, जाणित्तु दुक्खं पत्तेयं सायं पुढोछंदा इह माणवा पुढो दुक्खं पवेइयं से अविहिंसमाणे वणवयमाणे, पुट्ठो फासे विपणुनए ॥ " 'बावन्ती' इत्यादि-यावन्तः केचन मनुष्यलोके अनारम्मजीविनः- अनारम्मेन जीवितुं shiilmitynaarmbhjiivino-18|| 129 // Page #134 -------------------------------------------------------------------------- ________________ सबदीपिका ब.5 अनारम्भजीवि svruupprdrshnm। नगाराः समस्तारम्मनिवृत्ता इत्यर्थः । संयमशरीरपालनार्थमनवद्यमोजिनः । यद्येवं ततः किमित्याह-'एत्थोवरए ऽति-अत्राऽस्मिन् सावद्यारम्भे कर्त्तव्ये उपरतः संकुचितगात्रः । पापारम्भादुपरतः किं कुर्यात् 1, 'तं झोस' इत्यादि- तत् सावद्यानुष्ठानसमायातं कर्म झोषयन्-क्षपयन् मुनिभावं भजत इति । किमभिसन्धायात्रोपरतः स्यादित्याह- 'अयं संधी' त्यादि-अयं आर्यक्षेत्रसुकुलोत्पत्तिश्रद्धासंवेगलक्षणः सन्धिरवसरो मिथ्यात्वक्षयानुदयलक्षणो, अथवा कर्मविवरसन्धिरित्येनं स्वात्मव्यवस्थितमद्राक्षीत् भवान् , अतः क्षणं न प्रमादयेत्-विषयविमुखो भूयादित्यर्थः । अप्रमत्तः कः स्यादित्याह-'जे इमस्स' इत्यादिउपलब्धतच्चोऽस्य विग्रहस्य शरीरस्य, तस्याऽयं क्षणः सुखदुःखात्मकः एवम्भूतश्च भावीत्येवं क्षणान्वेषणशीलः सोऽन्वेषी सदाऽप्रमत्तः स्यादिति । अयं मागः केन कथित इत्याह-एस मग्गे' इत्यादि-एषो मोक्षसाधनलक्षणो मार्ग: आयतिरागैः प्रवेदितः प्रतिपादित इत्यर्थः । 'उहिए ऽति-ज्ञात्वा प्राणिनां प्रत्येकं दुःखं तदुपादानं वा कर्म तथा प्रत्येकं सातं च मन आहादकारि ज्ञात्वा समुत्थितो न प्रमादयेत् । न केवलं दुःखं कर्म वा, प्रत्येकं तदुपादानभूतोऽध्यवसायोऽपि प्राणिनां भिन्न एवेति दर्शयितुमाह-'पुढो' इत्यादि- पृथग विभन्नः छंदोऽमिप्रायो येषां ते पृथक्छन्दा:- नानाकर्मबन्धाध्यवसायस्थानाः, इहेति संसारे के ते? मानवा मनुष्याः, उपलक्षणत्वादन्येऽपि संज्ञिनां पृथक्संकल्पत्वात् तत्कार्य । कापि पृथगेव, तत्कारणमपि दुःखं नानारूपं पवेइयं-प्रवेदितं- कथितं दुःखं सर्वेषां पृथक् प्रवेदितम् । नाऽन्यकृतमन्य उपभुंक्ते । स्वकृतभोक्तारः सर्वेऽपि प्राणिन इत्येतन्मत्वा किं कुर्यादित्याह- "से अविहिंसमाणे' इत्यादि-सोऽनारम्भजीवी प्रत्येकं सुखदुःखाध्यवसायी प्राणिनो विविधैरुपायैरहिंसन् , तथा अनपवदन्-मृषावादमब्रुवन् , एवं परस्वमगृहन् , इत्या SOCREC ॥ 130 ॥ Page #135 -------------------------------------------------------------------------- ________________ 131 / 4 MAHAKARSAMACRORE योज्यम् । एतद्विधायी किमपरं कुर्यादित्याह-'पुढो फासे' इत्यादि-स एवं महाव्रतव्यवस्थितः सन् स्पृष्टः परीषहोपसग्गस्तान् तत्कृतान् शीतोष्णादिस्पर्शान् दुःखस्पर्शान् वा तत्सहिष्णुतया अनाकुलो भवभावनादिभिः प्रेरयन्नात्मानं भावयेत् । | यः परीषहान् सहति स किं गुणः स्यादित्याह ___" एस समिया परियाए वियाहिए, जे असत्ता पावेहिं कम्मेहिं उदाहु ते जायंका फुसंति, इति उदाहु धीरे ते फासे पुट्ठो अहियासइ, से पुचि पेयं पच्छापेयं भेउरधम्म विद्धसणधम्ममधुवं अणीयं असासयं चयावचइयं विष्परिणामयम्मं पासह एवं रूवसंधि" 'एस समिया' इत्यादि-एषोऽनन्तरोक्तो यः परीषहाणां प्रणोदकः समिया- सम्यकपर्यायः वियाहिएति-व्याख्यातो नापर इति । तदेवं परीषहोपसर्गाक्षोभ्यतां प्रतिपाद्य व्याधिसहिष्णुता प्रतिपादयन्नाह-'जे असत्ता' इत्यादि-ये समतृणमणिलेष्टुकाश्चनाः 'पावेहिं 'ति-पापेषु कर्मसु अशक्ता:- अक्षमाः । ' उदाहु'-कदाचित् तान् तथाभूतान् साधून 'आतंकाः ' आशुजीवितापहारिणः शूलादयो व्याधिविशेषाः स्पृशन्ति- अभिभवन्ति । यदि नामैवं ततः किमित्याह' इति उदाहु धीरे' इत्यादि-इत्येतद् वक्ष्यमाणमुदाहृतवान् कोऽसौ ? धीरो-धी:-बुद्धिस्तया राजते स च तीर्थकृद् गणधरो वा। किं तदुदाहृतवान् इत्याह-'ते फास' इत्यादि-तैरातकैः स्पृष्टः सन् तान् दुःखाननुभवन् व्याधिविशेषापादितान् अधिसहते । किं कृत्वा ? ' से पुत्रिपेयमि 'त्यादि-एतादृशं दुःखं पूर्वभवेऽपि भुक्तमस्ति, एतादृशमसातजनितं केवलिभिभुक्तमस्ति, सनत्कुमारदृष्टान्तेन मयैवैतत्सोढव्यमित्याकलय्य नोद्विजितव्यम् । अपि च- एतदौदारिकं शरीरं मृन्मयामघटादपि निस्सारतमम् । सर्वदा विशराविति दर्शयन्नाह-'भिदुरधम्म 'मित्यादि-भिद्यत इति मिदुरं, स धर्मोऽस्य शरीरस्येति मिदु u02 परीषहादिप्राप्तौ शरीरस्वरूपविचारणां कृत्वा तदुःखं सहनीयमिति । Page #136 -------------------------------------------------------------------------- ________________ u02 विरतस्य बाचाराङ्ग असदीपिका दुर्गति va05 भ्रमणं नास्तीति। ॥ 32 ॥ SHASHIKARANAS रधर्म, पुनः किम्भूतम् ','विद्धंसणधम्म'-विध्वंसधर्म पाणिपादाद्यवयवविध्वंसनात् । तथा 'अधुर्व -सूर्योदयवदध्रुवं, तथा 'अणीयं '-अनित्यकं मुक्कान्नवत् । तथा ' असासयं'-अशाश्वतं-गजमुक्तकपित्थफलमध्यसारवत् । 'चओवचइयं' - इष्टाहारोपभोगतयोपष्टम्भाच्चयः, तदभावेन तट्विघटनादपचयः, चयापचयो विद्यते यस्य तत् चयापचयिकम् । अत एव है 'विप्परिणामधम्मयं '-विविधपरिणामोऽन्यथात्मको धर्मः स्वभावो यस्य तत् विपरिणामधमकं । एतादृशस्य शरीरस्य का मूर्छा !, नास्य कुशलानुष्ठानमृतेजन्यथा साफल्यमित्येतदेवाह-'पासह' इत्यादि-पश्यतेनं पूर्वोक्तं रूपसन्धि मिदुरधाद्याघ्रातीदारिकं । दृष्ट्वा च विविधातजनितान् स्पर्शानध्यासयेदिति । एतत्पश्यतश्च यत्स्याचदाह "समुप्पेहमाणस इकाययणरयस्स इह विष्पमुफस्स नत्थि मम्गे विरयस्सत्ति बेमि" 'समुप्पेह' इत्यादि-सम्यगुत्प्रेक्षमाणस्य- पश्यतः अनित्यताघ्रातमिदं शरीरमित्येवमवधारयतो नास्ति मार्ग इति सम्बन्धः । 'एकाययणरयस्स'-एकायतनस्य-समस्तपापारम्भेम्यः आत्मा आयत्यते-आनियम्यते यस्मिन् कुशलानुष्ठाने वा यत्नवान् क्रियते इत्यायतनं-ज्ञानादित्रयं, एकमद्वितीयमायतनमेकायतनं तत्र रतस्तस्य न विद्यते नरकतिर्यग्गतिरूपो मार्गः । कस्य ? 'विरथस्स'-विरतस्य हिंसाद्याश्रवद्वारेभ्यो निवृत्तस्य इति अधिकारसमाप्तौ ब्रवीमीति पूर्ववत् सुधास्वाम्याह । साम्प्रतमविरतवादिनं प्रतिपादयबाह " बाबवी केयावंती लोगंसि परिम्गहावंति, से अणं वा पहुं वा अणुं वा धूलं वा चित्तमंतं वा अचित्तमंतं वा एएसु चेव परिमाहावंती, एतदेव एगेसि महन्मयं भवर, डोगविचंच उवेहाप, एए संगे अवियान्न्यो"| GACASIANS FASALASHNEWS 132 // Page #137 -------------------------------------------------------------------------- ________________ // 133 // 'आवंती' इत्यादि - यावन्तः केचन लोके परिग्रहवन्तः स्युस्त एवम्भूतपरिग्रहसद्द्भावादित्याह - ' से अप्पं वा ' इत्यादि - तत् - द्रव्यं पत्परिगृह्यते, तद् अल्पं वा स्तोकं वा स्यात् कपर्दकादि, बहुं वा स्यान्नवविधपरिग्रहादि, तच चित्तवद् अचित्तवद्वेति । एतेन च परिग्रहेण परिग्रहवन्तः सन्तः एतेष्वेव परिग्रहवत्सु गृहस्थेष्वन्तर्वर्त्तिनो व्रतिनोऽपि स्युः । एतच्चाल्यादिपरिग्रहेण परिग्रहाभिमानिनां चाहारशरीरादिकं महतेऽनर्थायेति दर्शयन्नाह - ' एवमेगेसि 'मित्यादि एतदेवालपबहुत्वादिपरिग्रहेण परिग्रहत्वमेकेषां परिग्रहवतां नारकादिगमनहेतुत्वाद् महाभयं भवति । यतः - परिग्रहो महाभयमतोऽपदिश्यते । ' लोगविचं' इत्यादि - लोकस्य - असंयतलोकस्य वित्तं द्रव्यं लोकवृत्तं वा आहारादिसंज्ञारूपं, 'उवेहाए ऽति - उपेक्ष्य ज्ञात्वा परिज्ञया प्रत्याख्यानपरिज्ञया परिहरेत् । तत्परिहर्तुश्च यत्स्यात्तदाह-' एए संगे ऽति - एतान् - अल्पादिसंयोगान् शरीराहारादिसङ्गान् वा अविजानतः, अकुर्वाणस्य वा, तत्परिग्रहजनितं महाभयं न स्यात् । किञ्च " से सुपडिबद्धं सूवणीयंति नच्चा पुरिसा परमचक्खू विपरिक्रम्मा, एएस चेव बंभचेरंति बेमि, से सुयं च मे अज्झत्थयं च मे - बंघपमुक्खो अज्झत्थेव इत्थ विरए अणगारे दीहरायं तितिक्खए, पमत्ते बहिया पास, अपमत्तो परिव्वर, एयं मोणं सम्मं अणुवासिज्जासित्ति बेमि " ॥ लोगसारस्स द्वितीयोदेसो ॥ ' से सुपडिनद्धे ऽति - से तस्य परिग्रहकर्तुः सुष्टु प्रतिबद्धं, सुप्रतिबद्धं सुष्टुपनीतं सुज्ञानादि, इत्येतत् ज्ञात्वा, हे पुरुष ! हे मानव ! 'परमचक्खू'- परमं ज्ञानचक्षुर्यस्याऽसौ परमचक्षुर्मोक्षैकदृष्टिर्वा सन् विविधं तपोनुष्ठानविधिना संयमे कर्म्मणि वा पराक्रमस्व । अथ किमर्थं पराक्रमणोपदेश इत्यत आह-' एएस चेव ' इत्यादि- ये इमे परिग्रहविरताः परमचक्षुषचैतेष्वेव 12 u0 2 परिग्रहो महाभयमिति - चनम् । ॥ / 133 / Page #138 -------------------------------------------------------------------------- ________________ परमार्थतो ब्रह्मचर्य, नान्येषु नवविधब्रह्मचर्यगुप्त्यभावात् । इत्यधिकारसमाप्तौ ब्रवीमि । अत्र यत्कथितं कथयिष्यामि तदहं u02 याचाराग- सर्वज्ञोपदेशादित्या- 'से सुअंच मे' इत्यादि- तच्च कथितं यच्च कथयिष्यामि, तत् श्रुतं च मया तीर्थकरसकाशात् । तथा साक्षात् श्रुखदीपिका आत्मन्यधि अध्यात्म-ममैतच्चेतसि व्यवस्थितम् । किं तदध्यात्मनि स्थितमिति दर्शयति-'बन्धपमोक्खो' इत्यादि- तमित्यादि ब.5 ते बन्धात् प्रमोक्षो बन्धप्रमोक्षः, तथा अध्यात्मन्येव- ब्रह्मचर्ये व्यवस्थितस्यैवेति । किञ्च-'एत्थ विरए ऽचि-अत्रास्मिन् परि- प्रदर्य मौ ग्रहजिघृक्षिते विरतः, कोऽसौ ? अनगारः, स एवंभूतो दीर्घरात्रं-यावजीवं परिग्रहाभावात् । एवंविधस्य क्षुत्पिपासादिकमा- नाभिवास्॥ 134 ॥ गच्छति तत् तितिक्षेत- सहेत । पुनरप्युपदेशदानायाह-'पमचे पहिय 'त्ति-प्रमत्तान् विपयादिभिः प्रमादैहिर्धाद्नाकार्यति व्यवस्थितान् पश्य परतीर्थिकादीन् । दृष्ट्वा च किं कुर्यादिति दर्शयति-'अपमत्तो परिबए ऽति- अप्रमत्तः सन् संयमानुष्ठाने प्रकटनम् । परिव्रजेदिति । किञ्च-'एयं मोण 'मित्यादि- एतत्पूर्वोक्तं संयमानुष्ठानं मौनं सर्वज्ञोक्तं स्म्य्ग्नुवास्ये:-प्र्तिपाल्येः। इतिरधिकारसमाप्तौ ब्रवीमीति पूर्ववत् । लोकसाराध्ययने द्वितीयोदेशकः ॥ अथ तृतीय आरभ्यते अस्यादिम सूत्रम्___आवंति केयावंति लोयंसि अपरिग्गहावंती एएसु चेव अपरिग्गहावंती, सुच्चा वई मेहावी पंडियाण निसामिया समियाए धम्मे आरिएहिं पवेइए जहित्य मए संधी झोसिए एवमन्नत्य संधी दुज्झोसए भवै, तम्हा बेमि नो निहणिज वीरियं ॥ " ___ 'आवंति' इत्यादि-यावन्तः केचन लोके अपरिग्रहवन्तो विरता यतयः, ते सर्वे एतेषु चाल्पादिषु द्रव्येषु त्यक्तेषु * सत्सु अपरिग्रहवन्तो भवन्ति, यदि वैतेष्वेव षट्सु जीवनिकायेषु ममत्वाभावात् अपरिग्रहा भवन्ति । कथमपरिग्रहमा । भवतीति चाह-' सोच्चा वई' इत्यादि वाचं-तीर्थकरागमरूपां श्रुत्वा मेधावी- मर्यादावान्, 'पंडियाण' इत्यादि- पण्डि- 2 ॥ 134 ॥ OMOCRACRECORDC CASESSEUR Page #139 -------------------------------------------------------------------------- ________________ // 135 // u03 तानां विधिनियमात्मकं वचनं निशम्य sacittAcittaparigrahatyAgAda'parigraho भवति । किम्भूतस्तैर्धर्मः प्रवेदित ityAha'samiyAe' इत्यादि-शमतया-समशत्रुमित्रतया । किंभूतैः 1 'आरिएहिं '- आर्यैः- वीतरागैश्च प्रवेदितः- कथितः । स्याद् अन्यैरपि स्वाभिप्रायेण धर्माः प्रवेदिता एवेत्यतस्तद्व्युदासार्थ भगवानेवाह-'जहेत्थे ऽत्यादि- यथाऽत्र मया *ज्ञानादिको मोक्षसन्धिः 'झोसिउत्ति-सेवित्ः। अतो य एव भगवद्वचनानुयायी स एव मोक्षमार्गो नान्यः । एतदेवाह 'एवमन्नत्थे ऽत्यादि- यथाऽत्र मया सन्धिओषितः, एवमन्यत्र- अन्यपाषण्डिकमार्गे न सन्धिः-कर्मसन्ततिरूपो दुर्योपो भवति-दुःशयो भवति, असमीचीनतया तदुपायाभावात् । अतो भगवद्वचनविकला धर्मकरणी मोक्षाध्वगमनयोग्या न भवति । यतः-जं अन्नाणी कम्मं खवेइ बहुआई वासकोडिहिं । तं नाणी तिगुत्तो खवेइ उसासमित्तेणं ॥ 1 ॥ ततः किमि- त्याह-'तम्हा बेमि'- यथास्मिन्मार्गे व्यवस्थितेन मयाऽपि विप्रकृष्टतरेण तपसा कर्म क्षपितं, ततोऽन्योऽपि साधुः संयमानुष्ठाने वीर्य नो निहन्येत्-नो निगृहयेत् , अनिगृहितबलबीर्यो भूयात् । एतदहं ब्रवीमि इत्येतद् वर्द्धमानस्ताम्याह । सुधर्मस्वाम्यपि स्वशिष्याणां कथयति स । कश्चैवम्भूतः स्यादित्याह___"जे पुवुहाई नो पच्छानिवाई, जे पुव्वुट्ठाई पच्छानिवाई, जे नो पुवुट्ठाई नो पच्छानिवाई सेऽवि तारिसिए सिया, जे परिम्नाय लोगमन्नेसयंति" . 'जे पुवुवाइ' इत्यादि- यः कश्चिद् विदितसंसारस्वभावतया धर्माचरणैकप्रवणमनाः पूर्व प्रव्रज्यावसरे संयमानुष्ठानेनोत्थातुं शीलमस्येति पूर्वोत्थागी, पश्चाच्च श्रद्धासंवेगतया विशेषेण वर्द्धमानपरिणामो नो निपाती, सिंहतया निष्क्रान्तः सिंह भगवत्कथित एव । मोक्षमार्ग: तत्र वीर्यस्फोरणीयमिति । CRECASHARANASANC5645% SACS 135 // Page #140 -------------------------------------------------------------------------- ________________ णम् । श्री नया विहारी च गणधरादिवत् prathamo mnggH। द्वितीयं भंग सूत्रेणैव दर्शयति-य: पूर्वोत्थायी पश्चाद् निपाती, नंदिपेणवत्, 4iAu03 बाचारा कश्चिद् दर्शनतोऽपि गोष्ठामाहिलवत् । तृतीयभंगस्यामावादनुपादानं स चायं- नो पूर्वोत्थायी पश्चान्निपातीति, तथाहि- पूर्वोत्थासदीपिका उत्थाने सति निपातः चिन्त्यते सति धम्मिणि धर्मचिन्ता, तदुत्थानप्रतिषेधे च दराच्छादितैव निपात्चिन्ता। चतुर्थभंग- यि चतुर्भ 05 दर्शनायाह-'जे णो पुन्युट्ठाई'-यो हि नो पूर्वोत्थायी न पश्चान्निपाती सोऽविरत एव, गृहस्थः सन् नोत्थायी भवति, सम्य- गनिरूप ग्विरवेरभावात् । शाक्यादयो वा चतुर्थमंगपतिता द्रष्टव्याः । एतदेव दर्शयति- सेवि तारिसए ऽति-सोऽपि शाक्यादिगणो .136 ॥ महाव्रतामावेन सावद्ययोगानुष्ठानतया तादृश एव, अत एव नो पूर्वोत्थायी नो पश्चान्निपाती गृहस्थतुल्य एव । सर्वदा सारंभकत्वेन उभयथाप्यसंवृत्त्वादुदायिनृपमारकवत् । अन्येऽपि ये सावधानुष्ठायिनस्तेऽपि तादृक्षा एवेति दर्शयति-'जे परित्राय' इत्यादि-येऽपि स्वयथिकाः पार्श्वस्थादयो द्विविधयापि परिक्षया लोकं परिज्ञाय पुनः पचनपाचनाद्यर्थ तमेव लोकमन्वाश्रितास्तेऽपि ताशा एवेति । स्वमनीषिकापरिहारार्थमाह "एवं नियाय मुणिणा पवेइथं, इह बाणाकंखी पंडिए अणिहे, पुवावरराय जयमाणे, सया सीळं सुपेहाए सुणिया भवे । कामे अझंझे, इमेण चेव जुल्झाहि किं ते जुल्झेण बज्झयो ?" ' एवं नियाये ऽत्यादि-एतद् यदुत्थानादिकं प्रागुपन्यस्तं केवलज्ञानावलोकेन 'नियाय '-ज्ञात्वा मुनिना तीर्थकता ल प्रवेदितं-कथितम् । इदं पुनरेव प्रवेदितमित्याह-' इह आणाकंखी 'त्ति-इहास्मिन् मौनीन्द्रप्रवचने स्थितः सन् आज्ञां तीर्थकरोपदेशं आकांक्षितुं शीलमस्येत्याज्ञाकांक्षी आज्ञानुसारमार्गप्रवर्तका, स किम्भूतः, 'अणिह 'ति-अनिहानिस्नेहः- 136 CHAKORSREKAC-मानक Page #141 -------------------------------------------------------------------------- ________________ // मुनिगण svruupprdrshnm। रागद्वेषविकल, पुनः किम्भूतः 1 'पुवावर' इत्यादि-पूर्वरात्र रात्रेः प्रथमो यामः, अपरः रात्रेः पाश्चात्यो यामः, एतद् यामद्वयमपि यतमान:-सदाचारमाचरन् मध्यवर्णियामद्वयमपि यथोक्तविधिना स्वपन् वैरात्रिकं विदध्यात । रात्रियतनाप्रतिपादनेन दिवाऽपि प्रतिपादितैव भवति यतना । 'सदासीलं 'ति-सदा-सर्वकालं शीलमष्टादशमेदभिन्न संयम वा, अथवा शीलं चतुर्दा, तद्यथा-महाव्रतसमाधान 1 तिस्रो गुप्तयः 2 पवेन्द्रियदमः 3 कषायनि ग्रहः 4 इत्येत. संप्रेक्ष्य मोक्षांगतयाऽनुपालयेत् । कथं शीलवान् भवेदेतदाह-' सुणिया मवेति-श्रुत्वा bhaveda'kAmaH, 'अझंझः'-मायालोभेच्छारहितः । तेनाऽहिंसकः सत्यवादीत्याद्यपि द्रष्टव्यम् । अहं च भवदुपदेशात् सिंहेनाऽपि युद्ध्येऽशेषकर्ममलकलंकरहितः स्या, तथैव सत्यमार्गमुपदिशत इत्युक्ते भगवानाह-' इमेणं चेव जुज्झाहि'- अनेनैवौदारिकेण शरीरेण इन्द्रियास्मकेन विषयसुखपिपासुना स्वैरिणा सार्दू युध्यस्व-सन्मार्गावतरणतो वशीकुरु । किमपरेण-बायतस्ते युद्धेन । अन्तरारिषड्वर्गकर्मरिपुजयाद्वा सर्व सेत्स्यति भवतो, नातोऽपरं दुष्करमस्तीति । किन्त्वियमेव सामग्री अगाधसंसारार्णवे पर्यटतो भव-18 कोटिसहनेष्वपि दुष्प्रापेति दर्शयितुमाह "जुद्धारिहं खलु दुल्लई, जहित्य कुसलेहिं परिन्नाविवेगे भासिए, चुए हु बाले गम्भाइसु रजइ, अस्सि चेयं पवुच्चै, रूवंसि वा छणंसि वा, से हुएगे संविद्धपहे मुणी, अन्नहा लोगमुवेहमाणे, इय कम्म परिणाय सव्वसो से न हिंसइ, संजमई नो पगभै, उवेहमाणो पत्तेयं सायं, वण्णाएसी नारभे कंचणं सव्वलोए एगप्पमुहे विदिसिपइन्ने निविण्णचारी अरए पयासु" ॥ 'juddhAriha'mityAdi-खलुरवधारणे, दुलममेव दुष्प्राप्यमेवेति, तच्च भावयुदाई शरीरं लब्ध्वा कश्चित् तेनैव मवेन कश्चि RWANCS Page #142 -------------------------------------------------------------------------- ________________ बाचाराङ्गसत्रदीपिका ॥ 138 ॥ SCORRHOICS सप्ताष्टमवैर्मरतवत् कश्चिदपार्द्धपुद्गलपरावन सिध्यति । अपरोन सेत्स्यत्येव । किमित्येवं 1, यत आह-'जहित्य' | u06 इत्यादि-यथाऽध कुशलैर्वीतरागैरत्राऽस्मिन् संसारे परिज्ञाविवेकः बुद्धिः- विज्ञानताविशेषः भाषितः-कथितः । स च तथैवा- मोक्षयोग्य ङ्गीकर्तव्यो बुद्धिमद्भिरिति । तदेव परिज्ञाननानात्वं दर्शयन्नाह-'चुए हु वाले' इत्यादि- दुर्लभं मानुषत्वं प्राप्य च मोक्ष- सामग्या: कहेतु धर्म, पुनरपि कर्मोदयात् तसाच्युतो बालो-अज्ञो गर्भादिषु रज्यते- गर्भ आदिर्येषां ते गर्भादयस्तेष्वेव gA_mu प्राप्तिपयाति, यथैभिः सार्द्ध मम वियोगो मा भूत् इत्यध्यवसायी भवति । पुनरप्याह-अस्सि ceya"mityAdi-अस्मिन्नित्याईते दुर्लमेति प्रवचने एतत्पूर्वोक्तं प्रोच्यते, एतच्च वक्ष्यमाणमत्रैवोच्यते इति दर्शयन्नाह-रूवंसि' वा इत्यादि-रूपे चक्षुरिन्द्रियगोचरे सूच्न्म्। वाशब्दात् स्पर्शरसादौ च ' छणंसि वा'-क्षणनं-हिंसनं तत्र प्रवर्तते, वाशब्दादनृतस्तेयादौ च, बालो विषयादिनिमित्तं धर्मभ्रष्टः सन् गर्भादिषु रज्यते, अत्रार्हते मागगें इदमुच्यते । यस्तु गर्भहेतुं ज्ञात्वाऽऽश्रवेभ्यो निवर्त्तते स किम्भूतः स्यादित्याह- सेहु एगे' इत्यादि-स जितेन्द्रियो, हुरवधारणे, स एवैकोऽद्वितीयो, मुनिर्जगत्त्रयमन्ता । पुनः किम्भूतः ?, 'संविद्धपहे'- संविद्धपथः-सम्यग्विद्धस्ताडितः पन्था-मोक्षमाग्र्गो ज्ञानादिको येन स तथा, स एव मुनिः kssunnnnmokssmaargH| किञ्च-'अन्नहा' इत्यादि-अन्येन प्रकारेण अन्यथा, विषयकषायाभिव्याप्तं हिंसादिषु प्रवृत्तं लोकमुत्प्रेक्ष्यमाणः संविद्धपथो मुनिः स्यात् । लोकं वाऽन्यथोत्प्रेक्ष्य किं कुर्यादित्याह- ' इतिकम्म 'मित्यादि-इति पूर्वोक्तं कर्महेतुभिर्यद् बद्धं कर्म तदुपादानं च सर्वतः परिज्ञाय-ज्ञात्वा सर्वतः परिहरेत् । कथं परिहरतीत्याह-' से ण हिंसइ' इत्यादि-स कर्मपरिहा त्रिविधेनापि-कायादियोगेनापि न हिनस्ति । किञ्च-'संयमति-आत्मानं संयमयति, सप्तदशप्रकारं संयमं karoti । 'no pagambha Telm 138 // RSAGAR Page #143 -------------------------------------------------------------------------- ________________ // 139 // KAHASRANASANCS यत्सम्यक्त्वं । तन्मौन मिति सूत्रस्य व्याख्या। |ति'-गर्भधाष्टये, असंयमं कृत्वा नैव प्रगल्भते, न धार्यमुपयाति, न धृष्टतामवलम्बते इत्य्र्थ्ः। kimAlambyaitatkuryAdityAha'uvehamANe'ti-उत्प्रेक्ष्यमाणो-अवगच्छन् प्रत्येक प्राणिनां सात-मनोऽनुकूलं, नान्यसुखेनाऽन्यः सुखी नापि परदुःखेन दुःखी, अतः प्राणिनो न हिंस्यात् । प्रत्येकं सातमिष्टमवलोक्यमानः किं कुर्यादित्याह-'वण्णाएसी'-वर्ण्यते-प्रशस्यते येन स वर्ण:साधुकारः तदादेशी-वर्णाभिलापी सन्नारभते कंचन पापारम्भ सर्वस्मिन्नपि लोके । किम्भूतः सन्नेतत्कुर्यादित्याह-'एगप्पमुहे ऽति-एको-मोक्षोऽशेषमलकलङ्करहितत्वात् संयमो वा रागद्वेषाभावात् , तत्र प्रगतं मुखं यस्य स तथा, मोक्षे तदुपाये वा दत्तकदृष्टिर्न कंचन पापमारभते । किञ्च-'विदिसिपैने'-विदिक्-मोक्षसंयमाभिमुखा दिक, ततोऽन्या विदिक, तां प्रकर्षण तीर्णो विदिक्तीर्न्न्ः। स चैवम्भूतोऽप्यारम्भी न भवेत् । पुनः किम्भूतः ? 'निविनचारी' -चरणं चारोऽनुष्ठानं निर्विन्न्स्याचारोऽस्यास्तीतिनिर्विन्न्न्न्चारी। कुत इति चेत् , यतः प्रजासु अरतः, प्रजायन्त इति प्रजाः प्राणिनः, तत्रारत इति, तदारम्भनिवृत्तो निर्ममो वा, स निर्विण्णचार्येव भवति । यः पुनः प्रजासु अरक्तः, स किम्भूतः स्यात् । इत्याह "से वसुमं सव्वसमन्नागयपन्नाणेणं अप्पाणेणं अकरणिज्जं पावकम्मं तं नो अन्नेसी, जं संमंति पासहा तं मोणति पासहा, जं मोणंति पासहा तं संमंति पासहा, न इमं सकं सिदिलेहिं अदिजमाणेहिं गुणासाएहिं वंकसमायारेहिं पमत्तेहिं गारमावसंतेहिं, मुणी मोणं समायाए धुणे सरीरगं, पंतं लूहं सेबंति वीरा सम्मत्तदंसिणो एस ओहन्तरे मुणी, तिण्णे मुत्ते विरए वियाहिएत्ति बेमि ॥ " आवन्तीए वैयोदेसो स्म्म्त्तो। से वसुम 'मित्यादि-वसुव्यं स चात्र संयमः, तद् विद्यते यस्य स निवृत्तारम्भो मुनिर्वसुमान् । स च-'सब समया' SCALCCASSECDa Page #144 -------------------------------------------------------------------------- ________________ बाचागङ्गपत्रदीपिका ba05 ॥ 140 ॥ CARRIORSHARE इत्यादि-स च समन्वागतप्रज्ञानः-सम्यक्तया अन्वागतं क्रमागतं प्रज्ञानं पदार्थाविर्भावकं यस्यात्मनः स तथा । एवंविधे- II u03 नापि अकरणीयं पापकर्ममिति, तन्नो कदाचिदप्यन्विपति, परमार्थोपलब्धस्वरूपेणात्मना न सावद्यानुष्ठायी स्यादिति भाव्ः। नैश्चयिक। सम्म' इत्यादि-यदिदं सम्यग्ज्ञानं सम्यक्त्वं वा तत् सहचरितं अनयोरेकत्र भावात् । ज्ञानग्रहणेऽपि सम्यक्त्वग्रहणं सम्यक्वज्ञेयं, यदिदं सम्यगज्ञानं सम्यक्त्वं वेत्येतत् पश्यत तन्मुनेर्भावो मौनं संयमानुष्ठानमित्येतत्पश्यत । यच्च मौनमित्येतत् पश्यत, मुनिभाव. तत्सम्यग्ज्ञानं नैश्चयिकसम्यक्त्वं वा पश्यत, सम्यक्त्वज्ञानचरणानामेकताऽध्यवसेयेति भावार्थ्ः। एतच्च न येन केनचिद् शक्य. योरेकतामनुष्ठातुमित्याह-'न इमं सक्क' मित्यादि-नैतत् सम्यक्त्वादित्रयं सम्यगनुष्ठातुं शक्यं, कै? शिथिलैः अल्पपरिणामतया । prdrshnm। मन्दवीर्यैः-संयमतपसोऽतिद्रढिमरहितैः । किम्भूतैः ?' अदिजमाणेहिं '-आद्रीयमानैः-पुत्रकलत्रादिस्नेहातिजलेनाद्रीयमानः स्नेहाकुलैरित्यर्थः । पुनः किम्भूतैः ? 'गुणासाएहिं '-गुणाः शब्दादयः, त एव स्वादो येषां ते गुणास्वादास्तैः तथा । पुनः किम्भूतैः ? 'वंकसमायारेहिं '-व्क्र्स्माचारैः-मायाविभिरित्य्र्थ्ः। किम्भूतैः- 'प्रमत्तेहिं '- प्रमत्तैः विषयकषायादिपञ्चलक्षणैः । आगारमावसद्भिः-सेवमानैः सावद्यारम्भार्जनपरैः एतादृशैमौनमनुष्ठातुमशक्यं, अशक्यमिति सर्वत्र योज्यम् । कथं तर्हि शक्यमित्याह-मुणी मोणमित्यादि-मुनितिरागो मौनं संयम समस्तारम्भवर्जनरूपं समादाय गृहीत्वा 'धुणे ऽत्ति-धुनी॥ यादपनयेदशरीरकमौदारिकं कर्मशरीरं वा । कथमन्त्य धुननमित्याह-पंतति'-प्रान्तं पर्युषितं वल्लचनकादि अल्पं वा, तदपि रूक्षं, विकृतेरभावात् तत्सेवन्ते तदम्यवहरन्ति, के? ते वीराः कर्मविदारिणः, किम्भूताः सम्यस्वदर्शिनः । यश्च प्रान्तरूक्षसेवी स किं गुणः स्यादित्याह-'एस ओहंतरे ऽति-एष एतादृशलक्षणः ओघ-भवौघं भवाम्बुधि तीर्न्न्ः। तीर्ण एवासौ । 3 ॥ 140 ॥ ECRUCRECIRRORSCARRICASA Page #145 -------------------------------------------------------------------------- ________________ S SIC u. 4. | अव्यक्तमिक्षोविहा इति तृतीयोदेशकः समासः ॥ अथ चतुर्थोदेशकः आरम्यते, तस्यादिमं स्त्रम् ____"गामाणुगामं दूइज्जमाणस्स दुजायं दुप्परक्तं भवा अवियत्तस्स मिक्खुणो" 'मामाणुगाम' इत्यादि-अस्यते बुख्यादिगुणामिति ग्राम:, ग्रामादनु- पश्चादपरो ग्रामः, प्रामानुग्रामा, तं द्यमानस्यविहरतः एकाकिनः साधोर्यत्स्यात्तदाह-'dujAtaM'ti-दुष्टं यातं दुर्यात, गमनक्रियाया गरे । गच्छत एवानुकूलप्रतिकूलोपसर्गसद्भावादहनकस्येव दुष्टव्यन्तरीकृतजवाछेदवत् । 'दुप्परकंतं'-दुष्ट पराक्रान्तं स्थानं एकाकिनो भवति, उपकोशागृहगतसाधुवत् । एतच्च न सर्वस्यैव दुर्यातदुःपराक्रान्तं च मवतीत्यतो विचिनष्टि । 'aviyattassa'ti- अव्यक्तस्य साधोः । स चाव्यक्तः श्रुतवयोम्यां स्यात् । kina__ "वयसावि एगे बूझ्या कुप्पंति माणवा, समयमाणे य नरे महया मोहेण मुझै, संवाहा बहवे भुजो 2 दुरैकम्मा अजाणओ अपासो, एवं ते मा हौ, एवं कुसळस्स देसणं तद्दिविर तम्मुत्तीए वप्पुरकारे तस्सन्नी तन्निवेसणे, जयं विहारी चित्तनिवाई पंथनिमाई पलिबाहिरे, पासिय पाणे गच्छिज्जा ॥ " 'वयसावि' इत्यादि-वचसाप्येके अपुष्टधर्माणोऽनवगतपरमार्था उक्ताः सन्तः कुप्यति । के ते', मानवाः क्रोधामिभूता भवन्ति । अवते च-कथमहं तिरस्कृतः ? किं मया कृतमित्यादि । किं पुनः वचसाप्यभिहिता ऐहिकामुष्मिकापकारिणः स्वपरवाधकस्य क्रोधस्यावकाशं 1 ददतीत्याह-'उन्नयमाणे ऽति-उन्नतो मानोऽस्येत्युनतमानः, उन्नतं वात्मानं मन्यते, स चैवंभूतो मनुष्यो नरो महता मोहेन-प्रबलमोहिनीयोदयेनाज्ञानोदयेन वा. मुह्यति-कार्याकार्यविचारणान्धविकलो भवति । ARKA-%AKKAA% / 141 // Page #146 -------------------------------------------------------------------------- ________________ भी आचाराङ्ग स्त्रदीपिका ब.5 ॥ 142 ॥ %AEOCHCRACCIAGRA स च महामोहमोहितः केनचित् शिक्षणार्थममिहितो निराकृतो वा जात्यादिमदस्थानान्यतरसद्भावेनोमतमन्दरारूढः । कुप्यति । मानगृहीतो यथा तथा प्रलापी भवति, अनेकश आत्मानं विडम्बयति । एवमेकाकिनः पर्यटतः किं स्यात्तदाह- * गुरुकुलवाऽसंवाहा' इत्यादि- तस्याव्यक्तस्यैकाकिनः पर्यटतः सम्बाधा-पीडा उपसर्गजनिता नानान्तकजनिता वा भूयोभूयो से चारित्रबहवः स्युः । ताश्चाव्यक्तेन निरवद्यविधिना दुर्तिल्च्नीयाः। किम्भूतस्य दुरतिलचनीया दुरतिक्रमा ? 'अजाणौति-तासां रक्षागुणाबाधानां सहनोपायमजानानस्य सम्यक्करणं सहनफलं वाऽपश्यतो दुरतिक्रमणीयाः पीडाः भवन्ति । एतत्प्रदर्य भगवान् दि प्राप्तिविनेयमाह-'एयं ते मा हौ 'त्ति- एवं एतदेकचर्याप्रतिपन्नस्य बाधा-फलं ते- तव मदुपदेशवर्तिनो मा भवतु । ग्रामानु र्भवतीति ग्रामपर्यटनेन आगमानुसारितया सदा गच्छान्तर्वर्ती भव । सुधर्मस्वाम्याह-'एयं ते कुसलस्स दसण 'त्ति-एतद्यत्पूर्वोक्तं, प्रदर्शनम् । तवर्द्धमानस्वामिनो दर्शनम् । सततमागमानुसारितया आचार्यसमीपवर्तिना च किं विधेयमित्याह-' तद्दिट्ठिए ' तस्याचार्यस्य दृष्टिस्तदृष्टिस्तया सततं वर्तितव्यं हेयोपादेयपदार्थेषु । 'तम्मोत्तिए'-तेनोक्ता सर्वसङ्गेभ्यो विरतिर्मुक्तिस्तया सदा यतितव्यं । ' तप्पुरकारे'-तस्याचार्यस्य पुरस्कारः सर्वकार्येष्वग्रतः स्थापनं, तद्विषये यतितव्यं । तथा तस्याज्ञापूर्वकस्याचार्यस्य संज्ञा तत्संज्ञा तद्वान् सर्वकार्येषु स्यात्, न स्वमतिविरचनया कार्य विदध्यात् । 'तन्निवसणे'-तस्य गुरोनिवेशनं-स्थानं यस्याऽसौ तन्निवेशनः, सदा गुरुकुलवासी स्यात् । गुरुकुलवासे निवसन् किम्भूतः स्यादित्याह-'जयं विहारी' यतमानो यतनया विहारी स्यात् प्रत्युपेक्षणादिकाः क्रियाः कुर्यात् । किश्व-'चित्तनिवाती'-चित्तं-आचार्यस्या भिप्रायस्तेन निपतितुं क्रियायां प्रतिवर्तितुं शीलमस्येति चित्तनिपाती सदा स्यादिति । 'पंथनिज्झायी '-गुरोः क्वचिद्ग- I ॥ 14 ॥ Page #147 -------------------------------------------------------------------------- ________________ // 143 // तस्य पन्था तं निआतुं प्रलोकितुं शीलमस्येति पथनिर्ध्यायी, उपलक्षणं चैतत् , शिशयिषोः संस्तारकप्रलोकी बुभुक्षोराहारान्वेपीत्यादिना गुरोराराधकः सदा स्यात् । किश्च- 'पलिबाहिरे ऽति- रलयोरैक्यत्वात्परि:-समन्तात् गुरोरवाहात् पुरतः पृष्टतोऽवस्थानात् सदा कार्याहते बाह्यः स्यात् । 'किश्च पासिय पाणे गच्छिज्जा'-कचिद् गुर्वादिना कस्मिंश्चित्काए~ प्रेषितः सन् युगमात्रदृष्ट्या प्राण्युपघातं परिहरन् ब्रजेत् । किञ्च "से अमिक्कममाणे पडिकममाणे संकुचमाणे पसारेमाणे विणिवट्टमाणे संपलिमज्जमाणे एगया गुणसमियस्स रीयओ कायसंफासं समणुचिन्ना एगतिया पाणा उद्दायंति, इहलोगवेयणविज्जावडियं जं आउट्टिकयं कंमं तं परिन्नाय विवेगमेइ, एवं से अप्पमाएण विवेग किट्टा वेयवी" 'से' इत्यादि-स भिक्षुः सदा गुर्वादेशविधायी एतद्व्यापारवान् भवति । ' अभिक्कम 'त्ति-अभिक्रामन् गच्छन् प्रति। कामन्-निवर्तमानः संकुचन्-हस्तपादादि, संकोचनतः प्रसारयन् हस्तादीनवयवान् , विनिवर्तमानः समस्ताशुभव्यापारात् सम्यक् परिः-समन्तात् हस्तपादादीमवयवान् निक्षेपस्थानानि वा रजोहरणादिना प्रमृजन् गुरुकुलवासे वसेत् । एवं चाप्रमत्तत्वेन पूर्वोक्ताः क्रियाः कुर्वतोऽपि kadAcida'vazyaMbhAvitayA यत्स्याचदाह-'एगया' इत्यादि एकदा-कदाचिद् गुणसमितस्यगुणयुक्तस्याप्रमत्ततया रीयमाणस्य सम्यगनुष्ठानवतः कस्यांचिदवस्थायां काय: शरीरं तत्संस्पर्शमनुचीर्णाः कायसङ्गमागताः प्राणिनः एके परितापमाप्नुवन्ति, एके ग्लानतामुपयान्ति, एकेऽवयवविध्वंसमापद्यन्ते, एके प्राणिनोऽपद्रान्ति प्राणैर्विमुच्यन्ते । क', 'इहलोगे' इत्यादि-ह लोके इहास्मिन् लोके जन्मनि वेदनमनुभवनमिहलोकवेदनं, तेनैव वेदनमनुभवनीयं इहलोकवेद । जीवविरा घनायां प्रायश्चित्वं करणीयमिति । SHOCKISSARKACA% // 143 // . Page #148 -------------------------------------------------------------------------- ________________ भी बाचाराङ्गसदीपिका u04 अप्रमत्तमुनेर्गुणप्रदर्शनम् । है । ॥ 144 ॥ नवेद्यं, तत्रापतितं इहलोकवेदनवेद्यापतितम् । इदमुक्तं भवति, प्रमत्तयतिनाऽपि yada'kAmataH कृतं कर्म कायसंघट्टनादिना तदैहिकमवानुबन्धि, तेनैव भवेन क्षिप्यमाणत्वात् । आकुट्टीकृतकर्मणि तु यद् विधेयं तदाह-जं आउट्टीकम्मं 'ति-यत् पुनः कर्माकुय्या कृतं, आगमोक्तकारणमन्तरेणोपेत्य प्राण्युपमर्दनेन विहितं, तत्परिज्ञाय विवेक-प्रायश्चित्तशोधनमुपैति, तत्करोति येन कर्मणोऽभावो भवति । यथा च कर्मणो विवेको भवति, तथा दर्शयितुमाह-' एवं से' इत्यादि-एवमिति । वक्ष्यमाणप्रकारेण से तस्य कर्मणोऽप्रमादेन विवेकं-दशविधप्रायश्चित्तलक्षणं कीर्चयति । का?, वेदवित्-तीर्थकर, आगमविद् गणधरश्च । किम्भूतः पुनरप्रमादवान् भवतीत्याह " से पभूयसी पभूयपरिमाणे उवसंते समिए सहिए सया जए, दर्ल विप्पडिवेणि अप्पाणं किमेस जणो करिस्सह एस से परमारामो जाबो लोगंमि इत्थीलो, मुणिणा हु एवं पवेइयं, उन्बाहिज्जमाणे गामघम्मेहिं बवि निब्बलाए अवि लोमोयरियं कुना बवि व्हं ठाणं ठाइजा अवि गामाणुगामं दूइजिज्जा बावे आहारं वुच्छिदिजा अवि चए इत्थीसु मणं, पुब्वं दण्डा पच्छा फासा पुन्धि पासा पच्छा दंडा, इच्चेए कलहा संगकरा भवंति, पडिलेहाए आगमिचा आणविब्बा अणासेवणाएत्ति बेमि, से नो काहिए नो पासणिए नो संपसारए नो ममायए णो कवकिरिए वैगुत्ते खन्झप्पसंखुडे परिवनै सया पावं एवं मोणं समणुवासिज्जासित्ति बेमि" ॥5-4-shraavNtiie चउत्योदेसो स्म्म्त्तो। से पभ्यदंसी' इत्यादि-स साधुः प्रभूतं कर्म विपाकादिकं बतीतानागतवर्चमानं वा कर्मविपाकं द्रष्टुं शीलमस्यति प्रभवदी । पुनः किम्भूतः, 'प्रभूतपरिज्ञानः '-प्रभूतं सच्चरवणोपायपरिहानं यस्य स प्रभूतपरिज्ञानः, यथावस्थितसंसार KRISHNA Page #149 -------------------------------------------------------------------------- ________________ // 145 // 4%+ svruupdrshiityrthH| पुनः किम्भूतः, उपशान्तः कषायक्षयात, पुनरपि किम्भूतः, समित:- पश्चभिः समितिमिः सहितः, पुनः &आ u04 सहितःज्ञानान्वितः, सदा सर्वकालं, स एवम्भृतो गुरोरन्तिकमावसन रुयाद्यनुकूलपरीषहोत्पचौ 'जएऽति- यत्नं कुर्यात् । ततः किं विदध्यादित्याह-'दट्टुं 'ति-दृष्ट्रा-अवलोक्य स्त्रीजनमुपकारिणं, आत्मानं प्रवेदयति-पर्यालोचयति । 'kimesa'ti- परीषहोकिमेष स्त्रीजनो मम त्यक्तजीविताशंसस्य करिष्यति । एतत् स्त्रीजनस्य स्वभावं चिन्तयेदिति दर्शयति-'एस से' इत्यादि- त्पत्ती एपः स्त्रीजन: आरामयतीत्यारामः, परमश्चासावारामश्च परमारामः, ज्ञाततत्वमपि जनं हासविलासादिभिर्मोहयतीत्यर्थः । संयमाऽजाओ' इत्यादि-याः काञ्चनाऽस्मिन् लोके स्त्रियः ता मोह्रूपायेत्य्र्थ्ः। एतन्मुनिना श्रीवर्द्धमानस्वामिना प्रवेदितं कथित- भिमुखी मित्यर्थः । 'उब्बाहिज' इत्यादि- उत्प्राबल्येन मोहोदयाद् वाध्यमाना-पीब्यमानः कैः ? ग्रामधम्मैः-ग्रामा इन्द्रियार्थास्तेषां धर्माः स्वभावाः, तैर्वाध्यमानो गुदिनाऽनुशास्यते, कथमित्याह-'अवि' इत्यादि-अपि निश्चितं निर्बलं-निःसारं कार्येति तदाशक:- तद्भोजी अवमोदयं कुर्यात् । तेनाप्यनुपशमेऽप्युलस्थानं तिष्ठेत , शीतोष्णादौ कायोत्सर्गेणाऽऽतापनां कुर्यात् । prdrshnm। तेनाप्यनुपशमे ग्रामानुग्राममपि विहरेत् । तेनाप्यनुपशमे आहारमपि व्यवच्छिन्द्यात् । अपि.च स्त्रीषु यन्मनः प्रवृत्तं तत्यजेत् । किं कारणं स्त्रीषु मनो न विधेयं ? इत्याह- 'पुव्वं दण्डा' इत्यादि-स्त्रीसङ्गप्रसक्तानामपरमार्थदृश्शां पूर्व- प्रथममेव तत्सङ्गाऽविच्छेदार्थमर्थोपार्जनक्रियाप्रवृत्तस्य कृषिवाणिज्यादिक्रियाः कुवतः दण्डा ऐहिकरूपाः, ते च स्त्रीसंभोगात्प्रथममेव TU क्रियन्ते, इति पूर्वमित्युक्तम् । पश्चाविषयजनितनिमित्तं कर्मविपाकापादितनरकादिदुःखविशेषाः स्पर्शा भवन्ति । पूर्व वा सुखादिस्पर्शाः पश्चाद् दण्डा ललिताङ्गस्येव । इत्येते स्त्रीसम्बन्धाः कलहः-संग्रामस्तत्रासङ्गः-सम्बन्धस्तत्करा भ्व्न्ति। यद्येवं ततः Im145 ॥ विचारणा SACRECTRES Page #150 -------------------------------------------------------------------------- ________________ बाचारात सदीपिका ba05 किमित्याह-'पडिलेहाए ऽति-एहिकामुमिकापायतः स्त्रीसङ्गप्रत्युत्प्रेक्षया आगमे "ति-ज्ञात्वा आज्ञापयेदात्मानमनासेवनयेति । इत्यधिकारसमाप्तौ, ब्रवीम्यहं तीर्थकरवचनानुसारेण । पुनरपि तत्परिहरणोपायमाह-' से णो काहिए'-स स्त्रीसङ्गपरित्यागी जीनेपथ्यकथां शृङ्गारकथां वा नो कुर्यात् । 'से नो पासणिए '-तासामङ्गप्रत्यङ्गादिकं न पश्येत् । तथा 'यो संपसारए'- तामिः सह सम्प्रसारण पर्यालोचनं न कुर्यात् । 'नो ममाइएऽन तासु स्वार्थपरासु ममत्वं कुर्यात् । तथा 'णो कयकिरिए '-नैव कृतक्रियो भूयात् , इयं पूर्व ममोपकारिणी अतोऽहमप्येनां भजामीत्यर्थः । नैव स्त्रीणां वैयावृत्यं कुर्यात् । 'वयगुचे'-तथैव वाङ्मात्रेणापि नालपेत् । 'अज्झप्प' इत्यादि-आत्मन्यधि अध्यात्म मनः तेन संवचो अध्यात्मसंवृत्त:- स्त्रीभोगाऽदत्तमनाः सूत्रार्थोपयुक्तनिरुद्धमनोयोगो भवेत् । ' परिवजए' इत्यादि-परि:-समन्ताद् वर्जयेत् पापं तदुपादानं कर्म वा । ' एवं मोण 'चि-एतद् यदुद्देशकादेरारम्योक्तं मुनेरिदं मौनं मुनिभावो वा तदात्मनि समनुपासयेरात्मनि विद्ध्याः। इति परिसमाप्तौ, अवीमीति पूर्ववत् इति चतुर्थोद्देशकः स्माप्त्ः॥ साम्प्रतं च पश्मोद्देशका प्रारम्यते । इहाऽनन्तरोद्देशकेऽव्यकस्यैकचरस्य प्रत्यपाया drshitaaH। अतस्तान् परिजिहीगुंणा सदाऽचार्यसेविना भवितव्यम् । अस्यादिमं सूत्रम्___" से बेमि तंजहा- अवि हरए पडिपुग्ने समंसि भोमे चिट्ठइ उवसंतरए सारक्खमाणे, से चिट्ठइ सोयममगए से पास स. | बओ गुत्ते, पास लोए महेसिणो जे य पन्नाणमंता पबुद्धा आरम्भोवरया सम्ममेयंति पासह, कालस्स कंखाए परिव्वयंतित्ति बेमि" __ 'से बेमि' इत्यादि-स इति यद्गुण आचार्यो भवति, तदहं तीर्थकरोपदेशानुसारेण ब्रवीमि । तद्यथेति- अविहर- u00 मोगजन्य । दोषान् विचार्य मुनिमावे स्थिरता. कार्या RRRR BHASKAR ॥ 14 // Page #151 -------------------------------------------------------------------------- ________________ // 147 // e' चि-अपि निश्चितं, मंगसमुच्चयार्थो वाऽपिशब्दः । ते च मङ्गाः । एको इदो परिगलत् श्रोताः, पर्यागलत्श्रोताच, शीटाशीतोदाप्रवाहैदवत् । 1 / अपरस्तु परिगल स्रोताः नो पर्यागलत्श्रोताः पद्मैदवत् । 2 / तथाऽपरो नो परिगौत्श्रोताः पर्यागल श्रोताथ, लवणोदधिवत् । 3 / अपरस्तु नो परिगल श्रोता: नो पर्यागल श्रोताच, मनुष्यलोकाद् बहिः समुद्रवत् । 4 / तत्राचार्यः श्रुतमङ्गीकृत्य प्रथमभङ्गपतितः, श्रुतस्य दानग्रहणसद्भावात् । 1 / साम्परायिककर्मापेक्षया तु द्वितीयमङ्गपतितः कषायोदयाभावेन ग्रहणाभावात् तपःकायोत्सर्गादिना क्षपणोपपत्तेश्च । 2 / आलोचनामङ्गीकृत्य तृतीयमङ्गपतितः, आलोचनाया अप्रतिश्रावित्वात् । 3 / कुमार्ग प्रति चतुर्थभङ्गपतितः कुमार्गस्य हि प्रवेशनिर्गमाभावात् । 4 / इह प्रथमभपतितेनाधिकारः, तथाभूतस्यायं इददृष्टान्तः । स च इदो निर्मलजलप्रतिपूण्ण जलजैः सर्वर्तुजैरुपशोभितः, समे भूमागे विद्यमानोदकनिर्गमप्रवेशो नित्यमेव तिष्ठति, न कदाचिच्छोषमुपयाति, सुखोत्तारावतारसमन्वितः, उपश्चान्तरजाः, नानाविधांस्तु यादसां गणान् रक्षन् तिष्ठति । तथाऽसौ आचार्योऽपि सर्वगुणाधारभूतोऽपि zItAzItodAdavada'vadhAryaH / स चाचार्यः प्रथमभंगपतितः पश्वविधाचारसमन्वितोऽष्टविधाचार्यसम्पदुपेतः षट्त्रिंशत्गुणाधारो इदकल्पो निर्मलज्ञानप्रतिपूर्णः समे भूभागे रुयादिवर्जिते स्थाने तिष्ठतीत्यर्थः । किम्भूतः 1, उपशान्तरजा:- उपशान्तमोहनीय इति । ' सारक्खमाणो ऽति षड्जीवनिकायान् रक्षन् स्वतः परतश्च सदुपदेशतो नरकादिपाताद्वा । 'सोतमज्झ 'चि - श्रोतोमध्यगतः - श्रुतार्थदानग्रहणसद्भावात् श्रोतोमध्यगतत्वम् । स च किम्भूतः 1, ' से पास' इत्यादि- स चाचार्योऽक्षोभ्यैदकल्पोऽवधारणीयो भवति । पुन किम्भूतः ?, 'सबओ ऽचि सर्वतो इन्द्रियनोइंद्रियरूपतया गुप्या गुप्त इत्ये u05 तद्दोषदूरीकरणार्थमा चार्यसेवा करणमाचा र्यस्वरूपप्रदर्शनं च । ॥ 147 ॥ Page #152 -------------------------------------------------------------------------- ________________ . C बाचारागपत्रदीपिका । उद्देशः5 विनेय। स्वरूप prdrshnm। ॥ 148 // तत्पश्य-अवलोकय । आचार्यव्यतिरेकेण एवंविधा बहवः सन्ति । 'पास loe"ti-इह मनुष्यलोके पूर्वोक्तस्वरूपा महर्षयो महामुनयः सन्तीत्येतत्पश्य, किम्भूतास्ते ', 'जे य पन्नाणमंतत्ति'-ये च प्रज्ञानमन्तः परमोत्कृष्टज्ञानयुक्ता आगमस्य वेचारः, पुनः किम्भूताः, प्रबुद्धाः, पुनः किम्भूताः आर्ण्भोप्र्ताः। 'sammameya'ti-एतन्मयोक्तं संम-माध्यस्थ्यं भूत्वा यूयं पश्यत । 'कालस्स'-कालं समाधिमरणकालस्तदभिकांक्षया साधवो मोक्षाध्वनि संयमे परिसमन्ताद् बजन्ति उद्यच्छन्ति । इतिरधिकारसमाप्तौ ब्रवीमीति एतत्प्रकरणपरिसमाप्तौ द्रष्टव्यमिति । आचार्याधिकारमुच्या विनेयवक्तव्यतामाह___वितिगिच्छसमावनेणं अप्पाणेणं नो लहै समाहि, सिया वेगे अणुगच्छंति असिता वेगे अनुगच्छंति, अणु गच्छमाणेहि अणणुगच्छमाणे फहं न निम्बिजे?". 'वितिगिच्छ' इत्यादि-विचिकित्सा-या चितविप्लुतिस्ता 'समावनेणं' समापने-समुत्पन्नेऽप्यर्थे मतिविप्रमो मोहो. दयाद् भवति, तथाऽस्य महतस्तपसः सिकताकणकवलनिःस्वादस्य स्यात् सफलता? न वेति', कृपीवलकरणादिक्रियावत् , एतादृशी मतिर्मिथ्यात्वोदयाद् भवति, ज्ञेयगहनत्वाच्च । तथाहि- अर्थस्त्रिविधः-सुखाधिगमो दुरधिगमोऽनधिगमश्च । सुखाधिगमो यथा-चक्षुष्मतश्चित्रकर्मनिपुणस्य रूपसिद्धिः, दुरधिगमस्तु अनिपुणस्य, anadhigamastva'ndhasya / तत्र सुखाधिगमो विचिकित्सारूप एव न भवति, अनधिगमोऽवस्त्वेव, दुरधिगमो देशकालस्वभावविप्रकृष्टस्तु विचिकित्सागोचरीभवति । तत्र धर्माधर्मादौ या विचिकित्सा तो समापनो समाधि न लमते । विचिकित्साकलुषितान्तःकरणो हि कथयतोऽप्याचार्यस्य सम्पस्वाख्यां बोधिं नामोति । यश्चामोति स गृहस्थो यतिर्वा इत्याह-'सिया वेगे अणुगच्छन्ति'-सिताः पुत्रकलत्रादिमोहेन बद्धाः, न ॥ 148 ॥ RE Page #153 -------------------------------------------------------------------------- ________________ // 149 // xksesaHAS एके वा लघुकर्माणः, सम्यक्त्वं यः प्रतिपादयति तमाचार्यमनुगच्छन्ति आचार्योक्तं प्रतिपद्यन्ते । तथा असिता वा गृहवासविमुक्ता वा एके विचिकित्सावादरहिता आचार्यमार्गमनुगच्छन्ति । 'aNugacchamANehiM'ti-सिताऽसितैराचार्योक्तमनुगच्छद्भिर्बु- शवोत्पत्ती ध्यमानैः कश्चिदज्ञानोदयात् क्षपकादिः चिरप्रवजितोऽपि अननुगच्छन्-अनवधारयन् कथं न निर्वियेत, न.निर्वेदं तपसंय- जिनकथित मयोर्गच्छेत् ?, निर्विष्णश्चेदमपि भावयेत् , यथा नाहं भव्यः स्यां, न च मे संयतभावोऽप्यस्तीति, यतः प्रकटमपि कथितं सत्यमेवे. नावगच्छामि । एवं च निर्विण्णस्याचार्याः समाधिमाहुः-यथा मो साधो। मा विषादं कुरु, भव्यो भवान् । यतो भवता त्यालम्बसम्यश्वमङ्गीकृतं, तच न ग्रन्थिमेदसते, तद्रेदश्च न भन्यत्वं विना संजाघटीति, अभव्यस्य हि भव्याभव्यशंकाया अभा नीय्म्। वादिति । किन "तमेव सच नीसंकं जं जिणेहिं पवेइयं" 'तमेव' इत्यादि-यत्किमपि धर्माधर्माकाशादि जिन:-रागद्वेषादिजयनशीलैः प्रवेदितं-कथितं तनिशंकं तत तध्यमेव Ix इत्येवम्भूतं श्रद्धानं विधेयम् । सम्यपदार्थानवगमेऽपि न विचिकित्सा कार्येति, सा पुनर्विचिकित्सा प्रविवजिपोर्भवति आगमापरिकर्मितमतेः । तत्राप्येतत्पूर्वोक्तं भावयितव्यमित्याह___" सहिस्स गं समणुनस्स संपव्वयमाणस्स समियंति मन्नमाणस्स एगया समिया होइ 1, समियंति मण्णमाणस्स एगया असमिया होइ 2, असमियंति मण्णमाणस्स एगया समिया होइ 3, असमियंति मण्णमाणस्स एगया असमिया होइ 4, समियंति मण्णमाणस्स समिया वा असमिया वा समिया होइ उवेहाए 5, असमियति मनमाणस्स समिया वा असमिया वा असमिया होइ 1534416 149 ॥ Page #154 -------------------------------------------------------------------------- ________________ +SHRADHA विषयक prdrshnm। &आवेहाए 6, वेहमाणो अणुवेहमाणं बूगा-हवेहाहि समिपाए, इवेवं तत्व संधी झोसिखो मवै, से उहिवस्स ठियस्स गई समणुपाबाचारा * सह, इत्यवि पाळमावे अप्पाणं नो उव्द्ण्सिज्जा"॥ सदीपिका 'सडिस्स' इत्यादि-श्रद्धा धर्मेच्छा विद्यते यस्याऽसौ श्रद्धी- श्रद्धावान् , तस्य समनुन्नस्य संविहारिमिर्मावितस्य ब.5 संप्रव्रजतः सम्यक् प्रव्रज्यामभ्युपगच्छतो विचिकित्सा-शंका भवेत् , तत्रैदमुपदेष्टव्यं, तदेव सत्यं यद् जिनः प्रवेदितं, इत्येवं यथोपदेशं प्रवर्त्तमानस्य प्रवर्द्धमानकण्डकस्य सत उत्तरकालमपि तदधिकता तत्समता तन्यूनता तदभावो वा स्यात् । इत्येवं. ॥ 150 ॥ रूपां विचित्रपरिणामतां दर्शयितुमाह- 'समियंति' इत्यादि- तस्य श्रद्धावतः समप्रज्ञस्य तदेव निःशंकं यद् जिनैः प्रवेदित इत्येवं मन्यमानस्य -कदा उत्तरकालमपि शंकादिरहिततया सम्यगेव भवति-न तीर्थकरभाषिते शंकाद्युत्पद्यत इति । कस्यचित्तु प्रव्रज्यावसरे श्रद्धानुसारितया सम्यगिति मन्यमानस्य तदुत्तरकालं ज्ञेयगहनतया व्याकुलमतेरेकदा मिथ्यात्वांशो. दयेऽसम्यगिति भवति ॥ 2 ॥ ' असमिय 'मित्यादि- कस्यचिन्मिध्यात्वलेशानुविद्धस्य कथं पौद्गलिकः शन्द इत्यादिकमसम्यगिति मन्यमानस्यैकदा मिथ्यात्वपरिणामोपशमतया शंकाद्यभावे गुर्वाद्युपदेशतः सम्यगिति भवति । 3 / 'असमियंतितिकस्यचिदागमाऽपरिमिलितमतेः कथमेकेनैव समयेन परमाणोर्लोकान्तगमनमित्याद्यसम्यगिति मन्यमानस्यैकदा कुहेतुविताविर्भावावसरे नितरामस्याऽसम्यगेव भवति । 4 / 'समियंति'- सम्यगित्येवं मन्यमानस्य शंकादिरहितस्य सतस्तद्वस्तु यत्वेन तथारूपतया मावितं तत्सम्यग्वा स्यात् असम्यग्वा, तथापि तस्य तत्र सम्यगुत्प्रेक्षया पर्यालोचनया सम्यगेवेति, ईर्यापथयुक्तस्य कचित्प्राण्युपमईवत् । 5 / 'असमियंति 'ति-असम्यगिति किंचिद्वस्तु मन्यमानस्य शंका स्यात् अग्दिर्शितया RASHISHRA M ॥ 15 // Page #155 -------------------------------------------------------------------------- ________________ 151 // u05 CASSAGARANAS छपस्थस्य सतः, तद्वस्तु सम्यग्वा स्यात् 1 असम्यग् वा!, तस्य tada'samyagevotprekSayA- असम्यगपर्यालोचनया यद् यथा शंकयेत्तत्तथैव समापद्यतेति वचनादिति । 6 / 'उवेहमाणे' इत्यादि-आगमपरिकर्मितमतित्वाद् यथावस्थितपदार्थस्व. अबोचे भावदर्शितया सम्यगसम्यगिति चोत्प्रेक्षमाणः पर्यालोचन्नपरमनुत्प्रेक्षमाणं गतानुगतिकन्यायानुसारिणं शङ्कयाऽपधावन्तं 6 बालभावा याद्, यथोत्प्रेक्षस्व- पर्यालोचय, सम्यग्भावेन माध्यस्थ्यमवलम्ब्य किमेतदर्हदुक्तं जीवादितत्त्वं घटामियति आहोश्चिन्नेत्य- नुष्ठानं नाक्षिणी निमील्य चिन्तयेति भाव्ः। 'इच्चेवं तत्थ संधी'- इत्येवं पूर्वोक्तप्रकारेण तत्र तस्मिन् संयमे सन्धिः- कर्मसन्ततिरूपो च्र्न्नीय्म्। झोषित:-क्षपितो भवति, यदि संयमे सम्यग्भावे वोत्प्रेक्षणं स्यात् नान्यथेति । सम्यगुत्प्रेक्षमाणस्य यत्स्यात्तदाह-'से उद्वियसात्ति'-से- तस्य सम्यगुत्थितस्य निःशङ्कस्य गुरोराज्ञायां स्थितस्य या गतिर्भवति- या पदवी भवति तां सम्यगनुपश्यत ग्यम् । तद्यथा- विश्वलाध्यता, ज्ञानदर्शनचारित्रेषु स्थैर्य, श्रुतज्ञानसम्पूर्णता स्यादिति । तदभावे लोकनिन्दनीयत्वं संयमात् स्खलनात्मकत्वमादिकं, तां च पश्यत । यदि नामानुपस्थितस्य विरूपा मतिर्भवति, ततः किमित्याह- 'एत्थवि बाले ऽति- अत्रापि- असंयमे बालमावरूपे इतरजनाचरिते आत्मानं सकलकल्याणास्पदं नोपदर्शयेत् , बालानुष्ठान विधायी मा भूदिति । अथवा बालाः शाक्यादयः तद्भावितो चालभावमाचरति वक्ति च-नित्यत्वादमूर्चत्वाच्चात्मनः प्राणातिपात एव नास्ति, आकाशस्येव, न हि वृक्षादिच्छेदे दाहे वाऽऽकाशस्य मिदा प्लोषो वा स्यात् , एवमात्मनोऽपि, इत्याद्यध्यवसायात् तद्घननादौ प्रवृत्तस्य tatpratiSedhArthamAha"tumati नाम सब व हतब्बति मनसि, तुमंसि नाम सवेव बं अब्बावेयम्बंति मनसि, तुमंसि नाम सचेव जं परिया ॥ 15 ॥ Page #156 -------------------------------------------------------------------------- ________________ इन्तव्य ARCAN श्री दा वेयध्वंति मनसि, एवं जं परिचित्तम्बंति मनसि, जं सरवेयब्वंति मनसि, अंजू चेयपडिबुद्धजीवी, तम्हा न हंता नवि पायए अणुबाचारा- II संवेयणमप्पाणेणं जं हतब्वं नाभिपत्थए " ॥ स्त्रदीपिका 'तुमंसि नामे ऽत्यादि-योऽयं हन्तव्यत्वेन भवताऽध्यवसितः, स त्वमेव, नामशब्दः सम्भावनायां, यथा भवान् शिरःब.5] पाणिपादपार्श्वपृष्ठोरूदरखान् एवमसावपि, यं हन्तव्यमिति मन्यसे । यथा भवतो हननोद्यतं दृष्ट्वा दुःखमुत्पद्यते, एवमन्येषा। मपि, तदुःखापादनाच पापानुस्न्ग्ग्ः। इदमुक्तं भवति-नात्रान्तरात्मनः आकाशदेश्यस्य व्यापादनेन हिंसा,-अपि तु ॥ 152 ॥ शरीरात्मनः, तस्य हि यत्र कचित् स्वाधारं शरीरमेतत् वरं वल्लभ, तद्वियोजीकरणमेव हिंसेति । न च संसारस्थस्य सर्वथा अमूर्तत्वावाप्तिः, येनाकाशस्येव विकारो न स्यात् । सर्वत्रैव च प्राण्युपमईचिकीर्षायामात्मतुल्यता मावयितव्येत्येतदुत्तरसूत्रदर्शयितुमाह- त्वमपि नाम स एव, यं प्रेषणादिना आज्ञापयितव्यमिति मन्यसे । तथा त्वमपि नाम स एव, यं परिताप- यितव्यमिति मन्यसे । एवं पं परिगृहीतव्यमिति मन्यसे, यमपद्रावयितव्यमिति मन्यसे, असौ त्वमेव । यथा भवतोऽनिष्टापादनेन दुःखमुत्पद्यते, एव्म्न्य्स्यापीत्य्र्थ्ः। यदिवा यं कायं हन्तव्यादितयाऽभ्यवस्यसि तत्रानेकशो भवतोऽपि भावात् त्वमेवमसौ । एवं मृषावादादावप्यायोज्यम् । यदि नाम हन्तव्यघातकयोरुक्तक्रमेणैक्य, ततः किमित्याह- 'अंजू चेय 'त्तिऋजुः-प्रज्ञा प्रगुणो वा साधुः, च शब्दोऽवधारणार्थे, एतस्य हन्तव्यघातकैकत्वस्य प्रतिबोधस्तेन जीवितुं शीलमस्येति प्रतिबुद्धजीवी, साधुरेवैतत्परिज्ञानेन जीवति नापर इति । यदि नामैवं ततः किमित्याह- 'तमाद् हन्यमानस्यात्मन इव महदुःखमुत्पद्यते, तसादात्मौपम्यादन्येषां जन्तूनां न हन्ता स्यात्, नापीतयेत्, न च प्रतोऽनुमन्येत । किन- 'अणु ABHISHESHUKRS घातकयोरेकत्वं कुचा हिं सादि दोषा दूरीकरणीया इति । W 152 ॥ Page #157 -------------------------------------------------------------------------- ________________ नीवज्ञानयोरभित्र तासूच्न्म्। AASARASWACHE संवेदण 'ति- अनु- पश्चात् संवेदनं केन ? आत्मना, यत्परेषां मोहोदयाद्धननादिना दुःखोत्पादनं विधीयते, तत्पश्चादा। त्मना संवेद्यमिति ज्ञात्वा यत् किमपि हन्तव्यमिति चिकीर्षितं, तन्नाभिप्रार्थयेत्- नाभिलषेत् । ननु च संवेदनं सातासातरूपं तद् आत्मनो ज्ञानेन भिन्नाभिन्नेन वा मवति ? इत्यस्य प्रतिवचनमाह "जे आया से विनाया, जे विनाया से आया, जेण वियाणइ से आया, तं पडुच पडिसंखाए, एस बायावाई समियार परियाए वियाहिएति बेमि" ॥ लोगसारे प्ण्च्मोदेसो। 'जे आया' इत्यादि-य आत्मा नित्य उपयोगलक्षणः, विज्ञाताप्यसावेव । न तु पुनः तस्मादात्मनो मित्रं ज्ञानं पदार्थसंवेदकम् । 'जे विनाया' इत्यादि-यश्च विज्ञाता पदार्थानां परिच्छेदकः स एव नित्योपयोगलक्षण आत्मा एव । 'जेण वियाणइ'-येन मत्यादिज्ञानेन सामान्यविशेषाकारतया वस्तु जानाति विजानाति असौ आत्मा, न तस्मादात्मनो भिमं ज्ञानं विद्यते । ज्ञानात्मनोश्चैकत्वे यद् भवति तदाह-तं पडुच्च पडिसंखाए ऽति-तं ज्ञानपरिणाम प्रतीत्य-आश्रित्यात्मा तेनैव प्रतिसंख्यायते-व्यपदिश्यते, यथा मतिज्ञानी श्रुतज्ञानी यावत्केवलज्ञानी । यश्च ज्ञानात्मनोरेकत्वं मन्यते स किंगुणः स्यादित्याह-'एस आयावाई' इत्यादि-एषः अनन्तरोक्तया: नीत्या यथावस्थितात्मवादी स्यात् , तस्य च सम्यग्भावेन शमितया वा 'पर्यायः'-संयमानुष्ठानरूपो व्याख्यातः । इति ब्रवीमि ॥ पंचमोद्देशकः स्माप्त्ः॥ अथ षष्ठोद्देशकः प्रारम्यते । इहानन्तरोद्देशके इदोपमेनाचार्येण माव्यमित्येतदुक्तम् । तथाभूताचार्यसम्पर्काच मार्गपरित्यागो भवति, इत्युदेशकादिस्त्रम्-. RAHASRANGACASHASHANGA Page #158 -------------------------------------------------------------------------- ________________ भी बाचारागखदीपिका ba05 ॥ 54 ॥ USA AUSA "अणाणाए एगे सोवट्ठाणा आणाए एगे निरुवहाणा, एयं ते मा हौ, एयं कुसळस्स दसणं, तरिहीए तम्मुत्तीए तप्पुरबारे तस्सन्नी तन्निवेसणे" दोषदरी_ 'अणाणाए' इत्यादि-अनाज्ञा तीर्थकरानुपदेशः स्वमनीषिकाचरितोऽनाचारस्तया अनाज्ञया, तस्यां वा, एके-इन्द्रिय करणार्य वशवर्तिनो दुर्गति जिगमिषवः स्वाभिमानग्रस्ताः सह उपस्थानेन-धर्माचरणाभासेन वर्तन्ते इति सोपस्थानाः, किल वय सदा तथामपि प्रव्रजिताः, सदसद्धर्मविवेकविकलाः सावद्यारम्भतया परिवर्त्तन्ते । 'आणाए. निरुवट्ठाणा' इत्यादि-एके तु न विधाचाकुमार्गवासितान्तःकरणाः किं त्वालस्याआपवृंहितमतयः, आज्ञायां-तीर्थकरप्रणीते सदाचारे निर्गतमुपस्थानमुद्यमो येषां निरुप-| बायां - स्थानाः-भगवत्प्रणीताचारविकलाः । एतत्कुमार्गाचरणं सन्मार्गावसीदनं च द्वयमपि ते-तव विनयोपगतस्य दुर्गतिहेतुत्वान्मा वित्व्य्म्। भूदिति सुधर्मास्वामी स्वमनीषिकापरिहारार्थमाह- 'एयं कुसलस्स दसणं'- एतत्- अनाज्ञायां निरुपस्थानत्वं आज्ञायां सोपस्थानत्वं कुशलस्य-त्रैलोक्यस्वामिनो दर्शनं, कुमार्ग परित्यज्य सदाऽऽचार्यान्तेवासिना एवम्भूतेन भाव्यम् । 'तद्दिडीएऽतस्य श्रीजिनाज्ञाकर्तृराचार्यस्य दृष्टिस्तदृष्टिस्तया वर्जितव्यं, तस्याचार्यस्य मुक्तिस्तया वर्तितव्यं, तमाचार्य सर्वकार्येषु पुरः करोतीति तत्पुरस्कारः तन्मत्या क्रियानुष्ठायी, 'तस्सन्नी'- तत्संज्ञी तत्संज्ञायां वर्त्तते इति तत्संज्ञी, तनिवेशन:- सदा गुरुकुलवासी । स एवम्भूतः किं गुणः स्यादित्याह "अभिभूय अदक्खू अणभिभूए पभू निरालंबणयाए जे महं अबहिमणे, पवारण पवाय जाणिज्जा, सहसंमैयाए परवागरणेणं भन्नेसि वा अंतिए सुचा" ॥ MIT154 ॥ Page #159 -------------------------------------------------------------------------- ________________ // 155 // u06. srvjnyopdeshjnyaankrnnopaayprdrshnm| eNe ऽत्यादि-महान् ' महापुरुषो लपवम्भूतभावनायाः समान CASSACROSAUGAR 'अभिभूयेत्यादि'- अभिभूय-पराजित्य परीषहोपसर्गान् तत्त्वमद्राक्षीत् । किश्च- 'अणभिभूय ' इत्यादि-न अमिभृतोऽनभिभूतः परीषहादिकुतीधिकैश्च, एवम्भूतः प्रभुः- समर्थो, निरालम्बनताया:- नात्र संसारे मातापितकलत्रादिकमालम्बनमस्तीति तीर्थकृदननमन्तरेण नरकादौ पततामित्येवम्भूतभावनायाः समर्थो भवति । कः पुनरेवमित्याह- 'जे महं' इत्यादि- यः पुरस्कृतमोक्षो ऽमहान् ' महापुरुषो लघुकर्मा सर्वज्ञोपदेशवर्ती अभिर्म्नाः। कुतः शुभस्तदुपदेशनिश्चय इत्याह- 'पवाएणेऽत्यादि-प्रवादेनाचार्यपारम्पर्योपदेशेन सर्वज्ञोपदेशं जानीयात् । पुनः कथं जानीयाद ? 'सहसम्मैयाए'-सन्मत्या, स्वपरावभासकत्वात्सन्मतेः, 'परवागरणेण'- कदाचित्परव्याकरणेनापि जानीयात् । अन्नेसिं वाअन्येषामप्याचार्यादीनामन्ति के श्रुत्वा यथावस्थितवस्तुसद्भावमवधारयेत् । अवधार्य न किं ? कुर्यादित्याह निदेसं नाइवट्टेजा मेहावी सुपडिलेहिय सवओ सव्वप्पणा सम्मं समभिजाणिया, इह आराम परिणाय अल्लीणे गुत्ते परिव्वए निहियट्ठी वीरे आगमेण सया परकमेज्जासित्ति बेमि " ॥ 'निद्देस 'मित्यादि-निर्देशस्तीर्थकरायुपदेशस्तं नातिवर्चते मेधावी- मर्यादावान् । किं कृत्वेत्याह-'सुपडिलेहिय' चि-सुष्टु प्रत्युत्प्रेक्ष्य हेयोपादेयतया कुतीर्थिकवादान् , सर्वज्ञवादं च 'सर्वत:'-सर्वैः प्रकारेव्यक्षेत्रकालभावरूपैरात्मादीन् पदार्थान् पर्यालोच्य सहसन्मत्यादित्रिकेण परिच्छिद्य, 'सम्मं समभिजाणिय 'त्ति-सम्यगेव स्वपरतीथिकवादान् 'समभिज्ञाय'- बुद्ध्वा ततोऽपि परतीर्थिकप्रवादनिराकरणं कुर्यात् । किश्च- 'इहारामं परिण्णाय' इत्यादि-इहास्मिन् मनुष्यलोके आरमणमारामो- रदिरित्यर्थः, स चारामः संयमस्तं परिज्ञाय आलीनो गुप्तश्च परिव्रजेत्- संयमानुष्ठाने विहरेत् । KARASHRECASHESARSHAS 155 // Page #160 -------------------------------------------------------------------------- ________________ E बाचाराङ्ग एचदीपिका RSSION पुनः पुनरुपदेशदाने कि? कारणमिति सूच्न्म्। ॥ 56 ॥ किम्भूत इत्याह- 'णिट्ठियट्ठी' इत्यादि-निष्टितो- मोक्षस्तेनार्थी, वीरः कर्मविदारणसमर्थः, 'आगमेन'- सर्वज्ञप्रणी. तेनाचारादिना 'सदा'-सर्वकालं पराक्रमेथा:- कर्मशत्रून् प्रति मोक्षाध्वनि वा गच्छेत् । इतिरधिकारसमाप्तौ, ब्रवीमीति पूर्ववत् । किमर्थ पौनःपुन्येनोपदेशदानमित्याह " उडे सोया अहे सोया, तिरिय सोया वियाहिया । एए सोया विअक्खाया जेहिं संगति पासहा ॥ 13 ॥ " . 'उद्यमित्यादि-श्रोतांसि-काश्रवद्वाराणि, तानि च पूर्वभवाम्यासाद् विषयानुबन्धीनि गृह्यन्ते, तत्रोद्ध श्रोतांसिवैमानिकाङ्गनाभिलाषेच्छा वैमानिकसुखनिदानं वा । अधो भवनपतिसुखाभिलाषिता । तिर्य्ग्-व्य्न्त्र्म्नुस्स्य्तिर्य्ग्विस्स्येच्छा। यदिवा उर्द्ध गिरिशिखरप्राग्भारनितम्बप्रपातोदकादीनि, अधोऽपि नदीकूलगुहालयादीनि, तिर्यगप्यारामसभाऽऽवसथादीनि, प्राणिनां विषयोपभोगस्थानानि विविधमाहितानि स्वकर्मपरिणत्या जनितानि । एतानि कर्माश्रवद्वाराणीति कृत्वा एभिः प्रकारैः पापोपादानभूतैयः सङ्गं-कर्मानुषङ्गं पश्यत । अत आगमेन सदा प्राक्र्मेथाः। kina___"पावट्टं तु उवेहाए इत्थ विरमिज वेयवी, विणइत्तु सोयं निक्खम्म एसमहं अकम्मा जाणइ पासइ पडिलेहाए नावकंखइ । इह आगई गई परिमाय" ___ 'आवट्ट' मित्यादि-आवर्त रागद्वेषविषयावर्ग, तुशब्दः पुनःशब्दाथे, भावावचं पुनरुत्प्रेक्ष्यावास्मिन् भावावर्षे वेदविद्-आगमविद् विरमेद्-आश्रवद्वारनिरोधं कुर्यात् । "विणइत्तु 'त्ति-विनयेत्- अपनयेत् श्रोत:- आश्रवद्वार, तद् विनेतुं निःक्रम्य-प्रव्रज्य, 'एस इत्यादि-एष इति प्रत्यक्षो यः कश्चन महापुरुषः आतिशायिककर्मविधायी 'अका' नास्य ACA ॥ 156 ॥ 644 Page #161 -------------------------------------------------------------------------- ________________ S* ||157||त्ता कर्म विद्यत इत्यका, घातिकाभावाच्च जानाति विशेषतः, पश्यति च सामान्य्त्ः। स चोत्पन्नदिव्यज्ञानो विदितवेद्यः सन् किं कुर्यादित्याह-'पडिलेहाए '-प्रत्युत्प्रेक्ष्य-पर्यालोच्य हृषीकविषयजनितसुखनिःस्पृहतया तां पूजा नाकाङ्केदिति-ना. आश्रवत्यामिलषतीति । किञ्च-' इहागति' मित्यादि-इहास्मिन् मनुष्यलोके व्यवस्थितः सन्नुत्पन्नज्ञानः प्राणिनामागतिं गतिं च गीश्रुतः संसारभ्रमणं तत्कारणं च ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया निराकरोति । तन्निराकरणे च यत्स्यात्तदाह केवलज्ञानी ___" अञि जाईमरणस्स वट्टमग्गं विक्खायरए, सब्वे सरा नियटुंति तक्का जत्थ न विजइ मई तत्थ न गाहिया, ओए अप्पइ. भवेदिति ट्ठाणस्स खेयन्ने, से न दीहे न हस्से न बट्टे न तसे न चौरंसे न परिमंडले न किण्हे न नीले न लोहिए न हालिरे न सुकिल्ले न सूचा। मुरमिगंधे न दुरमिगंधे न तित्ते न कहुए न कसाए न अंबिले न महुरे न कक्खडे न मौए न गरुए न लहुए न उण्हे न निद्धे न लुक्खे न काऊ न रूहे न संगें न इत्थी न पुरिसे न अन्नहा परिने सन्ने उवमा न विजए, अरूवी सत्ता अपयस्स पयं नत्थि " 'अचेह' इत्यादि-अतिक्रामति जातिमरणं तस्य वर्चमार्ग वर्तमानपन्थानं, मार्ग उपादानं कर्मेतियावत् , अत्येति अशेषकर्मक्षयं कुरुते । तत्क्षयाच किंगुणः स्यादित्याह-'विक्खाये ऽत्यादि-विविधमनेकप्रकारं प्रधानपुरुषार्थतया आख्यातो व्याख्यातो मोक्षोऽशेषकर्मक्षयलक्षणस्तत्र मोक्षे रतः समाधि प्राप्तः संतिष्ठते । यत्र न शब्दादीनां प्रवृत्तिर्विद्यत itidarzayannAha'sosarA' इत्यादि-सर्वे स्वरा ध्वनयस्तस्मानिवन्ते, शब्दादिविषयेभ्यो निवर्तन्ते इत्यर्थः । 'तक 'ति-तर्को यत्र न विद्यते, सम्भवत्पदार्थविशेषास्तित्वाध्यवसाय ऊहविशेषः तर्कः, स नास्ति । किमिति तत्र तर्काभावः1, मतिस्तत्र न विद्यते, मननं मतिर्मनसो व्यापारः पदार्थचिन्ता, मोधावस्थायां सकलविकल्पातीतत्वात् , न तत्र कर्मसहितस्य गमनं, मतिस्तत्र न |2 ॥ 157 ॥ A%AMGARCALCAS 4415 Page #162 -------------------------------------------------------------------------- ________________ ते श्री बाचाराङ्ग स्त्रदीपिका 105 न दोहे ' इत्यादि-साकखेदज्ञता आवेदिता प्रतिष्ठानो नरकस्तत्र पाद्न्म्। प्राहिका । यतः-ओएति-ओजः-एकोऽशेषमलकलङ्काकरहितः । किश्च-न विद्यते प्रतिष्ठानमौदारिकशरीरादेः कर्मणो वा u06 यत्र सोऽप्रतिष्ठानो-मोक्षस्तस्य 'खेदज्ञो'-निपुणो, यदिवा प्रतिष्ठानो नरकस्तत्र स्थित्यादिपरिज्ञानतया खेदज्ञो-लोकनाडि- सिद्धपर्यन्तपरिज्ञाता, तेन च समस्तलोकालोकखेदज्ञता आवेदिता भवति सर्वस्वरनिवर्त्तनं च । येनाभिप्रायेणोक्तवान् तमभिप्रायमा-18 भगवतो विष्कुर्वन्नाह-' से न दीहे' इत्यादि-स परमपदाध्यासी लोकान्तकोशषड्भागक्षेत्रावस्थानोऽनन्तज्ञानदर्शनोपयुक्तः, संस्थान गुणप्रतिमाश्रित्य-न दी? न इस्वो न वृत्तो न व्यस्रो न चतुरस्रो न परिमंडलोऽपि । वर्णमाश्रित्य-न कृष्णो न नीलो न लोहितो न हारिद्रो न शुक्लो, गन्धमाश्रित्य न सुरभिगन्धो न दुरभिगन्धोऽपि, रसमाश्रित्य न तिक्तो न कटुको न कषायो नाम्लो न मधुरश्च, स्पर्शमाश्रित्य न कर्कशो न मृदुन गुरुन लघुश्च न शीतो नोष्णो न स्निग्धो न रूक्षो' पि, न कायवान् तथा न रुहः कर्मवीजाभावादपुर्नभव इत्यर्थः । न विद्यते सङ्गोऽमृतत्वाद् यस्य स तथा । न स्त्री न पुरुषो नान्यथे ऽति-न नपुंसकः । केवलं सर्वैरात्मप्रदेशैः परिः समन्ताद् विशेषतो जानातीति परिज्ञः ज्ञानदर्शनयुक्त इत्य्र्थ्ः। ' उवमा न विजइ'-उपमीयते सादृश्यात् परिच्छिद्यते यया सोपमा- तुल्यता, सा मुक्तात्मनो न विद्यते लोकातिगत्वात्, कुतस्तेषामुपमा । कुत एतदिति चेदाह-अरूवी- तेषां मुक्तात्मनां या सत्ता सा अरूपिणी, अरूपित्वं च दीर्घादिप्रतिषेधेन प्रतिपादितमेव । किश्च-'अपयस्स' ति-न विद्यते पदमवस्थाविशेषो यस्य सोऽपदः, तस्य पदं-अभिधानं तच नास्ति, वाच्यविशेषाभाव इत्येतदर्शयितुमाह से न सरे न रूवे न गंधे न रसे न फासे इच्चेवत्ति बेमि ॥ लोगसारस्स छट्ठो उद्देसो स्म्त्तो। 'से न सदे' इत्यादि-सो न शब्दरूपगन्धस्पर्शरूपः, एतावन्त एव वस्तुनो भेदाः स्युः, तत्प्रतिषेधाच नापरः कश्चिद् RSHASKAR 158 ॥ Page #163 -------------------------------------------------------------------------- ________________ 545 // 159 // का बानी विशेषः संभाव्यते, येनासौ व्यपदिश्यतेति । इति श्रीचन्द्रगच्छाम्भोजदिनमणीनां श्रीमहेश्वरसूरिसूरिशिरोमणीनां पढे श्रीअ-16 u01 जितदेवसूरिविरचितायां दीपिकायां श्रीआचाराने पञ्चमाध्ययनं समाप्तम् ॥ विशिष्ट___अथोक्तं पश्चमाध्ययनं, साम्प्रतं षष्ठमारम्यते । अस्य चायममिसम्बन्धः । इहानन्तराध्ययने लोकसारभूतोऽपि संयमो मोक्षश्च प्र्तिपादित्ः। स च निस्सङ्गताव्यतिरेकेण कर्मधुननमन्तरेण च न भवतीत्यतस्तत्प्रतिपादनार्थमिदमुपक्रम्यते । धर्मोपदेशं । तस्यादिमं सूत्रम् ददातीति । "ओबुज्झमाणे इह माणवेसु आघाइ से नरे, जस्स इमाओ जाईओ सव्वओ सुपडिलेहियाओ भवंति, आघाइ से नाणमणेलिस, से किट्टै तेसिं समुट्ठियाणं निक्खित्तदंडाणं समाहियाणं पन्नाणमंताणं इह मुत्तिमगं, एवं प्पेगे महावीरा विपरिक्कमंति, पासह एगे अवसीयमाणे अणत्तपन्ने से बेमि, से जहावि (सेवि ) कुंमे हरए विणि विट्ठचित्ते पच्छन्नपलासे उम्मग्गं से नो लहै भंजगा इव संनिवेसं नो चयंति एवं एगे अणेगरूवेहिं कुलेहिं जाया रूवेहिं सत्ता कलुणं थणंति नियाणओ ते न लभंति मुक्खं, अह पास तेहिं कुलेहिं आयचाए जाया। गंडी अहवा कोढी, रायंसी अवमारियं । काणियं झिम्मियं चेव, कुणियं खुजियं तहा ॥ 14 ॥ उदरिं च पास मूयं च, सूणीयं च गिलासणिं । वेवई पीढसप्पि च सिलिवयं महुमेह किं ॥ 15 ॥ सोलस एए रोगा, अक्खाया अणु|.पुव्वसो अह गं फुसंति आयंका, फासा य असमंजसा ॥ 16 ॥ मरणं तेसिं संपेहाए उववायं चवणं च नच्चा परियागं च संपेहाए" 'ओबुज्झमाणे ऽत्यादि-अवबुध्यमानो-अनावारकज्ञानसभावाद् इहे ऽति मनुष्यलोके मानवेषु धर्ममाख्याति स नरो भवोपग्राहिकर्मसद्भावाद् मनुष्यभावव्यवस्थितः सन् कृतार्थोऽपि सवहिताय धर्ममाख्याति-धर्म कथयति । किं तीर्थ्-15॥159 ॥ Page #164 -------------------------------------------------------------------------- ________________ भी श्राचाराङ्गदीपिका a0 6 ॥ 160 ॥ कृदेव कथयति । उतान्योऽपि विशिष्टज्ञानवान् धम्र्माविर्भावनं करोतीति 1, दर्शयितुमाह-' जस्सिमाउ 'चि-यस्यास्तीन्द्रियज्ञानिनः श्रुतधरस्य वा इमा जातय एकेन्द्रियादिकाः ' सबौ 'चि सर्वैः प्रकारैः सूक्ष्मादिभेदैः 'सुपडिलेहिय 'चि- सुष्ठु शङ्कादिनिराकरणेन प्रत्युपेक्षिता ज्ञाता भवन्ति स धर्म्ममाचष्टे, नापरः । इदमेवाह - ' आघाइ से ' ति आख्याति कथयति स च तीर्थकृत्सामान्य केवली वा । किमाख्याति 1' णाण ' इत्यादि-ज्ञानं पञ्चधा मत्यादि, किम्भूतं 1 ' अणेलिसं '-अनीदृशं नान्यत्रे दृशमस्तीत्यनीदृशमाख्याति । केषामये धर्म्ममाचष्टे 1' से किरद्द - स तीर्थकद्गणभृदादिः कीर्त्तयति यथावस्थितान् भावान् तेषां धर्म्मचरणाय सम्यगुत्थितानाम् । यदिवा उत्थिताः- द्रव्यतो भावतय, द्रव्यतः शरीरेण भावतो ज्ञ्यानादिभिः। तत्र स्रियः समवसरणस्था उभयथाप्युत्थिताः शृण्वन्ति, पुरुषास्तु द्रव्यतो भाज्याः । भावोत्थितानां तु धर्ममावेदयति, अनुत्थितानामग्रेऽपि तथैवाचष्टे । किम्भूतानां भावोत्थितानां 1, ' निक्खित्तदंडाणं 'ति - निक्षिप्तदण्डानां प्राण्युपमईरहितानां 'समाहितानां - तपःसंयमे सावधानानां प्रज्ञामतां इहास्मिन्मनुष्यलोके मुक्तिमाग्गं ज्ञानाद्यात्मकं कीर्त्तयति । ' एवमप्येके ' महावीरा लघुकर्माणः विविधं संयम संग्रामशिरसि पराक्रमन्ते । एतद्विपरीतान् पश्यत यूयं किम्भूतान् ? ' अपने ' - नात्मने हिता प्रज्ञा येषां ते नात्मप्रञ्चास्तान् । कुतः पुनः संयमेऽवसीदन्ति 1 इत्यारेकायां सोऽहं ब्रवीमि । अत्र दृष्टान्तद्वारेण सोपपत्तिकं कारणमाह-'से जहा वि' इत्यादि से इति स इति तच्छब्दार्थे, अपिशब्दशार्थे, स च वाक्योपन्यासार्थः, तद्यथा च कूम्र्म्मो महादे विनिविष्टं चितं यस्याऽसौ विनिविष्टचित्तो गामुपगतः पलाशैः पत्रैः प्रच्छन्नः ' उम्मग्गं 'तिविवरं उन्मज्यतेऽनेनेति चोन्मज्जनं उर्द्ध वा मार्ग्यमुन्मार्ग सर्वथा विवरं रन्धं तदसौ न लभते इत्यक्षरार्थो भावार्थस्त्वयं OM0 1 अनात्म प्रज्ञानां संसारपरिभ्रमणम् । 160 ॥ Page #165 -------------------------------------------------------------------------- ________________ // 19 // कर्मदृष्टान्तकथनम् । यथा कश्चिद् इदो योजनशतसहसविस्तीर्णः पलाशप्रबलशैवलाच्छादितः नानारूपकरिमकरमत्स्यकच्छपादिजलचराश्रयः, तन्मध्ये चैकं विश्रसापरिणामापादितं कच्छपग्रीवाप्रमाणं विवरं, तत्रैकेन कूर्मेण निजयूथात्प्रभ्रष्टेन वियोगाकुलतया इतश्चेतच ग्रीवां प्रक्षिपता कुतश्चिद् भवितव्यतानियोगेन तदु रन्ध्र प्राप्तं तत्र चासौ शरच्चन्द्रिकया क्षीरोदसलिलप्रवाहकल्पयोपशोभित ग्रहगणानेकतारकाकीर्ण नभस्तलमीक्षांचक्रे, दृष्ट्वा चातीव मुमुदे, आसीच्चास्य मनसि यदि तानि मग्याणि पश्यन्ति, तदा चारूतरं स्यात् । शेष सुगम, दृशदृष्टान्तमध्ये कूभदृष्टान्तादवसेयम् । अस्यायमर्थोपनयः-संसारैदे जीवकूमः, कर्मशैवलविवरं-आर्यक्षेत्रसुकुलोत्पत्यादिकं मनुष्यावतारः, शेषं पूर्ववत् । tasmAda'vApya भवशतदुरापं सम्यक्त्वं, क्षणमेकं तत्र प्रमादवता न भाव्यम् । पुनरप्याह-' मंजग' इत्यादि-भंजगा- वृक्षास्त इव शीतोष्णप्रकम्पनछेदनशाखाकर्षणमोटनमञ्जनरूपानुपद्रवान् सहमाना अपि सन्निवेशं-स्थानं कर्मपरतया न त्यजन्ति, एवं ' एगे' इत्यादि-एवं वृक्षोपमया एके कर्मगुरवोऽनेकरूपेषु उच्चावच्चेषु कुलेषु जाता धर्मचरणयोग्या अपि रूपेषु चक्षुरिन्द्रियानुकूलेषु उपलक्षणात् । शब्दादिषु विषयेषु सक्ताः शारीरमानसदुःखिता राजोपद्रवोपद्रुता अग्निदाघदग्धसर्वस्वा नानादुःखोत्कीर्णमपि गृहवासं त्यक्तुमसमर्थाः । अपितु तत्स्था एव तेषु तेषु व्यसनोपनिपातेषु सत्सु ' करुणं ' स्तनन्ति-दीनमाक्रोशन्ति निदानतस्ते मोक्षं न लभन्ते, मोक्षं-दुःखापगमम् । दुःखविमोक्षाभावे च यथा नानाव्याधिव्याप्ताः संसारोदरे प्राणिनो वर्त्तन्ते । तदर्शयितुमाह- अह पास तेहि 'मित्यादि-अथेत्यनन्तरं ' से ऽति-स प्राणी ते प्राणिनो वा, तेषूच्चाबच्चेषु कुलेषु आत्मत्वाय-आत्मीयकर्मानुभवाय जाता उत्पन्नास्तदुदयाचेमामवस्थामनुभवन्तीत्यादि, षोडशरोगवक्तव्यतानुगतं श्लोकप्रयं-तत्र वातपित्तप्लेष्मसनिपातजं चतुर्धा गण्डं, तदस्यास्तीति गण्डी-गण्डमालावान् । 1 / , तथा कुष्ठी-कुष्ठमष्टादशमेद COCCCCASACROCRACCA 2 // 161 / / Page #166 -------------------------------------------------------------------------- ________________ RECE PCA श्री दमस्याऽस्तीति । 2 / राजांशी-क्षयी । 3 / 'अवमारियं-अपस्मारः स तु वातपित्तादिचतुर्दा, आकस्मिकी भ्रमिर्ची ला u01 बाचाराग- / 4 / तथा kaanniyNti-akssirogH| 5 / झिमियंति-जाव्यतोऽपि सर्वशरीरावयवाच्छादनं । 6 / कुणियंति-गर्भाधानदोषात् षोडशरोगएखदीपिका । इस्वैकपादो न्यूनैकपाणिर्वा कुणिः । 7 / खुजियंति-कुन्जं पृष्ठादावस्यातीति कुब्जी । 8 / उदरी vAtapittAda'STadhodaraM तद- स्वरूपा06 स्यास्तीत्युदरी । 9 / तत्र जलोदरी असाध्यः । ' पास मूयं 'ति-पश्यावधारय मूकं मन्मनभाषिणं वा । 10 / 'सूणियं प्रदर्शनम् । चत्ति-शूनत्व-श्वयधुर्वातपित्तश्लेष्मसन्निपातरक्ताभिघातजोऽयं षोदा । 11 / गिलासणीति-भस्मको व्याधिः। 12 / वेव्॥162॥ इत्ति-वातसमुत्थः शरीरावयवानां कम्पः प्रकामं वेपते प्रकम्पते वेपतिका । 13 / ' पीढसप्पि 'त्ति-पीढं काष्ठं तेन सर्पति गच्छतीति काष्ठसपी । 14 / 'सिलवयं 'ति-लीपदं-पादादौ काठिन्यं । 15 / पुराणोदकभूमिष्ठाः सर्व षु shiitlaaH। ये देशास्तेषु जायन्ते लीपदानि vishesstH॥1॥'म्हुमेह्न्नि "ति-मधुमेहो बस्तिरोगः, स विद्यते यस्याऽसौ मधुमेही । 16 / 'solasa'ti-तदेवं पोडशाप्येतेऽनन्तरोक्ता रोगा-व्याधयो 'akkhAya'tti-व्याख्याता आनुपूर्वश:-अनुक्रमेण, अहाथानन्तरं, ण-व्याक्यालङ्कारे, फुसन्ति-स्पृशन्ति-आतङ्का रोगाः स्पर्शा गाढप्रहारा असमञ्जसाः आतङ्काः सद्य जीवितापहारिणः । अन्यच्च यत् संसारिणोऽधिकं स्याचदाह-'मरणं तेसिं 'ति- तेषां रोगेण संक्लेशितानां मरणं-प्राणत्यागलक्षणं सम्प्रेक्ष्य-पर्यालोच्य, पुनरुपपातं च्यवनं च देवानां, कम्मोदयात् सञ्चितं ज्ञात्वा तद् विधेयं, येन गण्डादिरोगाणामभावो भवति । किश्च-' परियाग 'मित्यादि-कर्मणां मिथ्यात्वाविरतिकषाययोगाहितानामवाधोत्तरकालमुदयावस्थायां परिपाकं च 'सम्प्रेक्ष्य'-पर्यालोच्य तदुच्छित्तये यतितव्यमिति । ACCORDS KASAALGC9 Page #167 -------------------------------------------------------------------------- ________________ # 163 / / "तं सुणेह जहा तहा संति पाणा अंधा तमसि वियाहिया, तमेव सई असई अइअच्च उच्चावयफासे पढिसंवेएइ, बुद्धेहिं एवं पवेइयं-संति पाणा वासगा रसगा उदए उदएचरा आगासगामिणो, पाणा पाणे किलेसंति पास लोए महन्भयं " ' तं सुह ' इत्यादि - तं कर्म्मविपाकं यथावस्थितं तथैव ममावेदयतः शृणुत यूयं तदेव कर्म्मविपाकं सूत्रे गाह - ' संति पाणा' इत्यादि - सन्ति-विद्यन्ते प्राणाः प्राणिनो वा अन्धाः - चक्षुरिन्द्रियविकलाः, भावान्धा अपि सदसद्विवेक विकलाः, तमसि अन्धकारे नरकगत्यादौ । भावान्धकारेऽपि च मिथ्यात्वाविरतिप्रमादकषायादिके कर्म्मविपाकापादिते व्यवस्थिता व्याख्याताः । किञ्च - ' तमेव सइ मित्यादि - तामेवावस्थां कुष्ठाद्यापादितां एकेन्द्रियापर्याप्तकादिकां वा सकृदनुभूय कम्र्मोदयात्तामेवासकृदनेकशोऽतिगत्योच्चावच्चान्- तीव्रमन्दान् स्पर्शान् दुःखविशेषान् प्रतिसंवेदयति- अनुभवति । एतच्च बुद्धैः तीर्थकृद्भिः एतत् - अनन्तरोक्तं प्रवेदितं - कथितमित्याह - ' संति पाण 'त्ति - सन्ति विद्यन्ते प्राणाः प्राणिनो वासकाभाषालब्धिसम्पन्ना द्वीन्द्रियादयः । रसमनुगच्छतीति रसगाः कटुतिकादिरसवेत्तारः । उदके चरन्तीत्युदकचरा:- पूतरकमत्स्यकच्छपादयः । sthalacAriNopi'jAvikAdayo'pi / आकाशे गमनं येषां तेऽप्याकाशगामिनः पक्षिणश्च । ' पाणापाणे ' ति- इत्येवं, सर्वेऽपि प्राणिनोऽपरान् प्राणिनः आहाराद्यर्थं मत्सरादिना वा क्लेशयन्त्युपतापयन्ति । यद्येवं ततः किमित्याह' पास लोए ऽति-पश्य अवलोकय लोके चतुर्दशात्मके कर्म्मविपाकात्सकाशात् महद् भयमित्याह - " बहुदुक्खा हु जंतवो, सत्ता कामेसु माणवा, अचलेण वहं गच्छन्ति सरीरेण पभंगुरेण, अट्टे से बहु दुक्खे ई बाले पकुव्वर, एए रोगा बहू नच्चा आउरा परियावए, नालं पास, अलं तवेएहि, एथं पास मुणी ! महव्भयं नाइवाइज्ज कंचणं " u0 1 लोके जीवानां स्वरूपकथन m । ॥ 163 ॥ . Page #168 -------------------------------------------------------------------------- ________________ + | लोके - 'बहुदुक्खा' इत्यादि-बहुदुःखा जन्तवः, हुनिश्चितं खकृतकर्ममोक्कारः । ' सत्ताकामेसु' इत्यादि-यस्मादनादि-1| उद्देशः 1 बाचारा- भवाम्यासेनाऽगणितोत्तरपरिणामाः सक्ताः कामेष्विच्छामदनरूपेषु मानवाः प्रतीताः । कामसक्ताश्च yada'vApnuvanti तदाहपत्रदीपिका 5 'अबलेणे ऽत्यादि- अबलेन-बलरहितेन निःसारेणउदारिकेण शरीरेण 'प्रभङ्गुरेण'-स्वत एव भङ्गशीलेन तत्सुखाधानाय । महाभयं कर्मोपचित्याऽनेकशो वधं गच्छन्ति । कः पुनः कामेषु रतिं कुर्यात् ! इत्याह-' अडे'-मोहोदयाद् आर्गः, बहु दुःखं, दृष्ट्वा जीप्राप्यमनेनेति बहुदुःखः, 'ई पाले ऽति-इत्येवं बालोऽज्ञो रागद्वेषाभिभूतः प्रकरोति । किश्न-एए रोगा' इत्यादि-एतान्164॥ वातिपातं गण्डकुष्ठादिषोडशविधान् रोगानुत्पन्नान् ज्ञात्वा, 'आउर 'चि-तद्रोगवेदनातुरास्सन्तः चिकित्साय प्राणिनः परितापयेयुः, त्याज्यलावकादिपिशिताशिनो वा भवेयुः, बहुविधप्राणिघातं वा कुर्य्रित्य्र्थ्ः। प्राण्युपमईचिकित्सया किल्बिषानुसङ्ग एव । एत मिति । देवाह-'नालं पास 'ति-पश्येतद् विमलविवेकावलोकनेन नालं'- समर्थाश्चिकित्साविधयः कामोदयोपशमं विधातुम् । यद्येवं ततः किं , ' अलं तव 'ति-अल-पर्याप्तं तव-सदसद्विवेकिनः, एमिः पापोपादानभूतैः चिकित्साविधिभिः । kina'eyaM पास 'ति-एतत्प्राण्युपमादिकं पश्यावधारय हे मुने! हे साधो ! 'महन्मयं '-महद्भयहेतुत्वान्महद्भयम् । यद्येवं ततः किं कुर्यादित्याह-'नाइवाइज 'त्ति नातिपातयेत न हन्यात कचनमपि प्राणिनम् । यत एकस्मिनपि प्राणिनि हन्यमानेऽष्टप्रकारमपि कम्मै बध्यते, तच्चानुत्ताराय संसारसागरस्य, अतो महाभयमिति-- " आयाण भो सुस्स ! भो धूयवायं पवेयैम्सामि-इह खलु अचचाए तेहि तेहिं कुलेहिं अभिसेएण अभिसंभूया अभिसंजाया अभिनिम्बुडा अभिसंबुहा अभिसंबुदा अभिनिता अणुपुब्वेण महामुणी" IP164 ॥ CIRCASH %EOCOCCASS Page #169 -------------------------------------------------------------------------- ________________ // 165 अभि. | सम्भूतादि स्वरूपप्रदर्शनम् । | 'आयाण' इत्यादि- भो इत्यामत्रणे यदहमुत्तरत्रावेदिष्यामि भवतस्तद् आजानीहि-अवधारय, 'शुश्रूषस्व ' श्रवणे च्छां विधेहि । मोरित्यामंत्रणे, अर्थगरीयस्त्वख्यापनाय, नात्र प्रमादो विधेयो, धूतवादं च कथयिष्याम्यहं, धूतमष्टप्रकारककर्मधूननं ज्ञातिपरित्यागो वा, तस्य वादो धूतवादस्सं प्रवेदयिष्यामि । कोऽसौ धूतवाद इत्याह-' इह खलु' इत्यादि-- रहासिन्संसारे खलु वाक्यालद्वारे, पात्यनो माव आत्मता-जीवास्तिता स्वकृतकर्मपरिणतिर्वा, तया अभिसम्भूताः साताः, क ? 'तेहिं तेहिं 'ति-तेषु तेषच्चावच्चेषु कुलेषु यथास्वं कर्मोदयापादितेषु ' अभिषेकेण' शुक्रशोणितनिषेकादिक्रमेण । तत्राऽयं क्रम:-सप्ताह कललं विद्यात् ततः सप्ताहमर्बुदम् । अर्बुदाजायते पेशी पेशीतोऽपि घनं भवेत् ॥ 1 ॥ तत्र यावत्कललं तावदभिसम्भूताः, पेशीं यावदभिसञ्जाताः, ततः sAGgopAGgasnAyuziroromAdikramAbhinivartanAda'minivRttA, ततः प्रसूताः सन्तोऽभिसंवृद्धा, धर्मश्रवणयोग्यावस्थायां वर्चमाना धर्मकथादिनिमित्तमासाद्योपलब्धपुण्यपापतयाऽभिसम्बुद्धाः, ततः सद्विवेकं जानाना: अभिनिष्क्रान्ताः, ततोऽधीताचारादिशास्त्राः तदर्थभावनोपबृंहितचरणपरिणामाः, 'अणुपुढेणं 'ति-अनुपूर्वेण क्रमपरम्परया शिष्यगीतार्थक्षपकपरिहारविशुद्धिकैकाकिविहारिजिनकल्पिकावसाना मुनयोऽभूवनिति । अभिसम्बुद्धं च प्रविब्रजिषुमुपलभ्य यनिजाः कुर्युस्तदर्शयितुमाह____ " परिकमंतं परिदेवमाणा माणे चयाहि इय ते वयंति, छंदोवणीया बल्झोववमा अकंदकारी जणगा रुयंति, अवारिसे मुणी ओहंतरए अणगा जेणं विप्पजढा, सरणं तत्व नो समेह, कहं नु नाम से वत्व रमह एवं नाणं सया समणुवासिनासित्ति बेमि" | ॥ धूताध्ययने प्रथम देशकः 6-1 ॥ CANCEKCARK Page #170 -------------------------------------------------------------------------- ________________ भी खाचाराङ्ग दीपिका ma0 6 ॥ 166 ॥ ' तं परिकमंत ' मित्यादि - तं अवगततवं गृहवासात् पराङ्मुखं महापुरुषसेवितं पन्थानं पराक्रममाणमुपलभ्य मातापितृकलत्रादयः परिदेवमाना आक्रन्दं कुर्वन्तः, 'छन्दोपनीताः ' - तवाभिप्रायानुवर्त्तिनः स्म, ' अध्युपपन्नाः ' त्वां विना न जीवामः, आक्रन्दकारिणः जनकाः - पित्रादयो रुदन्ति । तत्र मुनिः कीदृशो भवति 1, ' अतारिसे - न तादृशोऽतादृशः, स एव मुनिः ' ओघं तरै '- संसाराम्भोधिलब्धपारः, येन जनकाः विष्पजढा ' - त्यक्ताः । एवं जानाति - एनं बन्धुवर्ग मम शरणं नैव समेति । यस्तु ' किह णाम - किञ्चिन्नामा तेषां वचसि रमते शूरस्तु नैव रमते । एतत्पूर्वोक्तं ज्ञानं सदा आत्मनि समनुवासयेदिति व्यवस्थापयेदात्मनि ॥ धृताध्ययने प्रथमोद्देशकः समाप्तः ॥ 1 ॥ " आउरं लोगमायाए चैत्ता पुब्वसंजोगं हिचा उवसमं वसित्ता बंभचेरंसि वसु वा अणुवसु वा जाणित्तु धम्मं जहा तहा अहेगे तमचाई कुसीला " ' आउर 'मित्यादि - आतुरं कामभोगातुरं लोकं मातापितृकलत्रादिकं आदाय, ज्ञानेन परिगृहीत्वा परिच्छिद्य - त्यक्त्वा च पूर्वसंयोगं हित्वा गत्वोपशमं उषित्वा ब्रह्मचर्ये किम्भूतः सन् 1 'वसुव 'त्ति-वसुः सुसाधुः 'अनुवभुः ' श्रावकः, तदुक्तं - वीतरागो वसुर्ज्ञेयो, जिनो वा संयतोऽथवा । सरागो धनुवसुः प्रोक्तः स्थविरः श्रावकोऽपि वा ॥ 1 ॥ ' जाणित्तु ' चि ज्ञात्वा 'धर्म' श्रुतचारित्रारव्यं यथा तथाऽवस्थितं ' अहेग 'ति - अथैके भवितव्यतानियोगेन धर्मं प्रतिपद्य च पालयितुं न शक्नुवन्ति । किंविधास्ते ', ' कुशीलाः ' अनाचारप्रवर्तिनः । एवम्भूताः किं कुर्युरित्याह " वत्थं पडिग्गहं कंबलं पायपुंछणं विउसिज्जा, अणुपुब्वेण अणहिया सेमाणा परीसहे दूरहियासए, कामे ममायमाणस्स इयाणि u02 पित्रादि शोकेऽपि भवस्वरूप ज्ञाता संसारे न तिष्ठति । / / 166 / / Page #171 -------------------------------------------------------------------------- ________________ // 167 // ARWACHARSHAN मुडुत्तेण वा अपरिमाणाए भेए, एवं से अंतराएहि कामेहिं आकेवलिएहिं अवइन्ना चेए" C. u02 'वत्थ ' मित्यादि-वस्त्रं-क्षौमिकादि, पतद्ग्रह-पात्रं, कम्बलं प्रतीतं, पादप्रोच्छनं-रजोहरणादि एतानि, 'विउसेजा'- IPI कुशीलो व्युत्सृज्य कश्चिद् देशविरतिमभ्युपगच्छति, कश्चिद्दर्शनमेवालम्बते, कश्चित्तस्माद् भ्रश्यति । कथं पुनर्दुर्लभं चारित्रमवाप्य भोगाकांक्षी त्यजेयुः, 'अणुपुवेणं 'ति परीषहान् दुरधिसहनीयान् आनुपूर्येण-परिपाट्या योगपद्येन वोदीर्णाननधिसहमानाः प्राप्तमपि परीपर्भग्ना मोक्षमार्ग परित्यजन्ति । किं कुर्वन्नित्याह-' कामममाये ऽत्यादि-कामान्-भोगान् ममायमानस्य स्वीकुर्वतो. चरणं 'न्तरादयोदिदानी-तत्क्षणमेव प्रव्रज्यापरित्यागाद् भोगान् भोक्तुं न समर्थो भवेत् , अन्तर्मुहूर्तेन वा, कण्डरीकस्य वा त्यजति । अहोरात्रेण । ततोऽप्यूचं शरीरभेदो भवत्यपरिमाणाय, एवम्भूत आत्मना सार्द्ध विवक्षितशरीरभेदो भवति, येनानन्देनापि कालेन पुनः पश्चेन्द्रियत्वं न प्रामोति ' एवं स एव भोगाकांक्षी । आन्तरायिकैः कामैबहुप्रत्यपायैः आकेवलिका असम्पू. स्तैः सद्भिरवतीर्णाः संसारं भोगाभिलाषिणः, कामैरतृप्ता एव शरीरभेदमवाप्नुवन्तीत्यर्थः । अपरे तु चरणपरिणाममवाप्य लघुकर्मतया प्रतिक्षणं प्रवर्द्धमानाऽध्यवसायिनो भवन्तीति दर्शयितुमाह "अहेगे धम्ममायाय आयाणपभिईसुपणिहिए चरे, अप्पलीयमाणे दढे सव्वंगेहिं परिन्नाय, एस पणए महामुणी, अइअच्च सव्वओ संग ने महं अस्थित्ति इय एगो अहं, अस्सि जयमाणे इत्थ विरए अणगारे सव्वओ मुंडे रीयंते, जे अचेले परिवुसिए संचिक्खइ ओमोयरियाए, से आकुढे वा हए वा लुंचिए वा पलियं पकुच्छे अदुवा पकत्थ अतहेहिं सहफासेहिं इय संखाए एगयरे अनयरे अभिन्नाय वितिक्खमाणे परिव्वए जे य हिरी जे य अहिरीमाणा". ॥ 167 ॥ CACASSANARA Page #172 -------------------------------------------------------------------------- ________________ 4aa - श्री I आचाराङ्गसूत्रदीपिका 156- ॥ 168 ॥ AC%95%25AGES 'अहेगे धम्म' मित्यादि-अथैके विशुद्धपरिणामाः धर्म श्रुतचारित्रात्मकं 'आदाय '-गृहीत्वा आदानप्रभृतिधर्मोंपकरणादिसहिताः धर्मोपकरणेषु मुप्रणिहिताः परीपहादिसहिष्णवः सर्वज्ञोपदिष्टं धर्म चरेयुः । किम्भूताः', 'अप्पलीय- महामुनी माने'-कामेषु मातृपित्रादिसंयोगेषु न प्रलीयमाना अग्रलीयमाना अनभिसक्ताः, धर्माचरणेषु दृढाः तपसंयमादौ द्रढिमान- | सर्वज्ञोपमालम्बमाना धर्म चरन्तीति । किश्च-'सवंगेहि'-सङ्गिः द्विविधयापि परिक्षया ज्ञात्वा त्य्जेदित्य्र्थ्ः। परित्यागे गुणमाह- diSTamutkaTa'esa पणए ऽति-एष इति कामपिपासापरित्यागी प्रकर्षण नतः प्रणत:-प्रहः संयमे कर्मधूननायां वा महामुनिर्भवति चारित्र्नाप्र्ः। किच-'aiacca'tti-अतिक्रम्य सर्वतः स-सम्बन्धं पुत्रकलत्रादिजनितं कामानुपङ्गं वा । किं भावयेदित्याह-'न मई ॥ मार्गमाअस्थि-त्ति न मम किमप्यस्तीति यत्संसारे पतत आलम्बनाय स्यादिति। तदभावाच्च इत्युक्तक्रमेण 'एकोऽहं अस्मिन्संसारे, चरतीति । न चाहमन्यस्य कस्यचिदित्याह-'जयमाणे ऽत्ति-अत्रास्मिन् शासने यतमानः, 'इत्थं '-अत्र सावद्यारम्भाद्विरतः कोऽसौ ? अनगारः प्रबजितः । एकत्वभावनां भावयन्नवमोदर्ये संतिष्ठते इत्युत्तरसूत्रेण सम्बन्धः, क्रियोत्तरसूत्रेष्वपि ल्ग्यित्व्या। kizca'sabao मुंडे ऽत्ति सर्वतो-द्रव्यतो भावतश्च मुण्डो 'रीयमाणः' संयमानुष्ठाने गच्छन् , किम्भूत इत्याह-'जे अचेले'-योऽचेलो अल्पचेलो जिनकल्पिको वा पर्युषितः संयमे उद्युक्तविहारी, अन्तप्रान्तमोजी वा, तदपि न प्रकामतया, संतिष्ठते अवमोदयें । एवंविधोऽनगारो ग्रामकण्टकैस्तुद्यतैतदर्शयन्नाह-' से ऽत्यादि स चाक्रुष्टो वाग्भिः, इतो दण्डादिभिलश्चितः केशापकर्षणतः, तदैवं जानीते, पूर्वकर्मणः फलमेतदिति क्षमारूपी भवेत् । कथं पुनर्वाग्भिराक्रुश्यते !, 'पलियं पकुच्छे ऽति-पलियं-कर्म प्रकृत्सेत् , जुगुप्सेत, पूर्वाचरितकर्मण इदमेव फलम् । 'अदुवा 'ति-अथवा जकारचकारमकारादिभिरपरैः प्रकथ्य निन्दा ॥ 16 ॥ CAMERACY Page #173 -------------------------------------------------------------------------- ________________ 69 // 18 क्रियते, एमिर्वक्ष्यमाणैरित्याह-' अतहेहि 'मित्यादि-अतथ्य-वितथैरसद्भूतैः शन्दौरस्त्वं पारदारिक इत्येवमादिक, u01 स्पर्शरसद्भूतैः साधोः कर्तुमयुक्तैः करचरणच्छेदनादिभिः, स्वकृतादृष्टफलमेतत् संख्याय-ज्ञात्वा तितिक्षमाणः परिव्रजेदिति । साधोः परिपरीषहाश्चानुकूलप्रतिकूलतया मिन्ना इति दर्शयति-'एगयरे ऽइत्यादि-एकतरान्-अनुकूलान् अन्यतरान्-प्रतिकूलान् पहसहन udIrNAna'bhijJAya सम्यक् तितिक्षमाणः परिव्रजेत् । यदिवा अन्यथा परीपहाणां द्वैविध्यम् । 'जे य हिरी'-ये च परीषहाः मुपदर्शित । सत्कारादयः साधोर्हारिणो-मनआह्वादकारिणो, ये तु प्रतिकूला अहारिणो मनसोऽनिष्टाः, यदिवा हीरूपाः याचनाञ्चेलादयः, मिति। | अहीरूपा मनसश्चाऽलजाकराः शीतोष्णादय इत्येतान् द्विरूपानपि परीषहान् सम्यक तितिक्षमाणः परिव्रजेदिति । किश्च " चिच्चा सव्वं विसुत्तियं संफासे फासे समियदसणे, एए भो णगिणा वुत्ता जे लोगंसि अणागमणधम्मिणो आणाए मामगं धम्म एस उत्तरवाए इह माणवाणं वियाहिए, इत्थोवरए तं झोसमाणे आयाणिजं परिन्नाय परियारण विगिचइ, इह एगेसिं एगचरिया होइ तत्थियरा इयरेहिं कुलेहिं सुद्धेसणाए सम्वेसमाए से मेहावी परिव्वए सुमि अदुवा दुमि अदुवा तत्थ भेरवा पाणा पाणे किलेसंति, ते फासे पुट्ठो धीरे अहियासिज्जासित्ति बेमि ॥ 6-2 'चिच्चा सब' मित्यादि-त्यक्त्वा सर्वा विश्रोतसिकां परीषहकृतां, स्पर्शान्-परीषहापादितान् दुःखानुभवान् संस्पृशेतसम्यगधिसहेत । किम्भूतः 1, 'समियदंसणे'-सम्यग् इतं-गतं दर्शनं यस्य स समितदर्शनं सम्यग्दृष्टिरित्यर्थः । तत्सहिष्णवश्च किम्भूताः स्युरित्याह-'एए भो' इत्यादि-भो इत्यामन्त्रणे, एते परीषहादिसहिष्णवो नना भावनिर्ग्रन्था उक्ताः कथिताः । 'जे लोगसि'-येऽस्मिन्मनुष्यलोके ' अणागमण 'ति-अनागमनं धर्मो येषां ते अनागमवाणः, यथारोपित- 10 ॥ 169 ॥ ASAROKAR CALCCE 15 Page #174 -------------------------------------------------------------------------- ________________ है। प्रतिज्ञाभारवाहितत्वात् , ते पुनह प्रति न प्र्त्याग्म्नेप्स्व्ः। किञ्च-' आणाए ऽति-आज्ञाप्यतेऽनया इत्याज्ञा तया मामकं u03 बाचाराग- धर्म सम्यगनुपालयेत् , तीर्थकृदेवाह, यदिवा धर्मानुष्ठायी एवमाह, धर्म एवैको मामकोऽन्यत्पाराक्यमतस्तमाज्ञया भावसाधो: पत्रदीपिका तीर्थकरोपदेशेन सम्यक् करोमि । किमाज्ञया धोऽनुपाल्यते ? इत्यत आह-'एस 'त्ति-एप अनन्तरोक्त उत्तरवाद ॥ स्वरूपा06 उत्कृष्टवाद इह मानवानां व्याख्यात्ः। किश्च-' इत्थोव' इत्यादि-अत्राऽस्मिन् कर्मधूननोपाये संयमे उपरतः, 'तं झो- प्रदर्शनम् । समाणे ऽति-तत्राष्टविधं कर्म क्षपयन् अधर्म न चरेत् , 'आयाणिज'-आदीयते इत्यादानीयं कर्म तत्परिज्ञाय मूलो. ॥ 17 ॥ त्तरप्रकृतिभेदतो ज्ञात्वा पर्यायेण-श्रामण्येन विवेचयति-क्षपयति । 'इहमेगेसि 'त्ति-इहास्मिन्प्रवचने एकेपा-शिथिलकर्मणामेकचर्या भवति, एकाकिविहारप्रतिमाभ्युपगमो भवति । तत्र च नानारूपाभिग्रहविशेपास्तपश्चरणविशेषाश्च भवन्ति । अतस्तावत्प्राभृतिकामधिकृत्याह- तत्थियर' इत्यादि-तत्र तस्मिन् एकाकिविहारे ' इतरे' सामान्यसाधुभ्यो विशिष्टतराः 'इतरेषु' अन्तप्रान्तेषु कुलेषु शुद्वैपणया दशैषणादोषरहितेनाहारादिना सर्वैषणया-सर्वथाहाराद्युद्गमोत्पादनयासेपणारूपा तया शुद्धेन विधिना संयमे परिव्रजन्ति । बहुत्वेऽप्येकदेशतामाह- स मेधावी प्रज्ञावान् संयमे परिव्रजेत् । किश्च-'सुम्भिवे'. त्यादि-स आहारस्तेषु इतरेषु सुरभिर्वा स्यादथवा दुरभिगन्धो, न तत्र रागद्वेषौ विदध्यात् । किश्च तत्थ भेरवा 'इत्यादितत्र एकाकिविहारित्वे प्रतिपन्नस्यानगारस्य भैरवा भयानकाः प्राणाः प्राणिनो राक्षसादयोऽपि अपरान् प्राणिनः क्लेशयन्ति उपतापयन्ति । त्वं तु पुनस्तैः स्पृष्टस्तान् स्पर्शान् दुःखविशेषान् धीरो-अक्षोभ्यः सन् अधिसहस्त्र । इत्यधिकारसमाप्तौ ब्रवीमीति पूर्ववत् । धूताध्ययनम्य द्वितीयोद्देशकः ॥ 6-2 ॥ 17 ॥ FACESCACHECC LUS Page #175 -------------------------------------------------------------------------- ________________ // 171 // उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरम्यते, अस्याय्म्भिस्म्ब्न्ध्ः। इहानन्तरोद्देशके कर्मधूननाभिहिता सा च । नोपकरणशरीरधूननमन्तरेण । इत्यतः सूत्रम् उपकरण___ " एयं खु मुणी आयाणं सया सुयक्खायधम्मे विहूयकप्पे निज्झोसइत्ता, जे अचेले परिवुसिए तस्स णं भिक्खुस्स नो एवं भवै शरीरधुननं परिजुण्णे मे वत्थे वत्थं जाइस्सामि सुत्तं जाइस्सामि सूई जाइप्सामि संघिस्सामि सीविस्सामि उक्करिस्सामि वुकसिस्सामि परिहिस्सामि कथं कार्यपाउणिस्सामि, अदुवा तत्थ परिक्कमंतं भुजो अचेलं तणफासा फुसंति सीयफासा फुसंति तेउफासा फुसंति दसमसगफासा फुसंति मिति सूच. एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ अचेले लाघवं आगममाणे, तवे से अभिसमन्नागए भवै, जहेयं भगवया पवेइयं तमेव 4 न्म्। अभिसमिचा सवओ सम्वत्ताए संमत्तमेव समभिजाणिज्जा, एवं तेसिं महावीराणं चिररायं पुवाई वासाणि रीयमाणाणं दवियाणं पास अहियासियं" ____ 'एयं खु' इत्यादि-एतत्पूर्वोत्तं वक्ष्यमाणं वा खलु वाक्यालङ्कारे आदीयत इत्यादानं कर्म तच्च धर्मोपकरणातिरिक्तं वस्त्रादिरादानं, तन्मुनिः झोषयित्वा आदानमपनेष्यति । किम्भूतः 1 सदा सर्वकालं तुष्ठु आख्यातो धर्मोऽस्येति स्वाख्यातधर्मा, तथा विधूत:-क्षुण्णः सम्यक्रस्पृष्टः कल्प:-आचारो येन स तथा । कथं पुनस्तदादानं वस्त्रादि स्याद् ! येन तत् झोषयितव्यं भवेदित्याह-जे अचेलेति-अल्पार्थे नञ् यः साधु स्य चेलमस्तीत्यचेलोऽल्पचेलः । तस्य भिक्षो तद् भवति नैतत्कल्पते, यथा परिजीणं मे वस्त्रं अचेलकोऽहं भविष्यामि । ततश्च शीतार्दितस्य किं शरणं ? मे स्याद् वस्त्रं विना, अतोऽहं कंचन श्रावकादिकं प्रत्यग्रं वस्त्रं याचिष्ये । तस्य वा जीर्णवस्त्रस्य सन्धनाय सूत्रं चिं च याचिष्ये । अथावाप्ताभ्यां सूचिसूत्राभ्यां जीर्णवस्त्ररन्धं 15 ॥ 17 ॥ Page #176 -------------------------------------------------------------------------- ________________ श्री बाचाराङ्गसूत्रदीपिका - 172 / / सन्धास्यामि - पाटितं सेविष्यामि, लघुवाससोऽपरशकललगनतो उत्कर्षयिष्यामि, दीर्घवासखण्डापनयतो व्युत्कर्षयिष्यामि, एवं च कृते परिधास्यामि तथा प्रावरिष्यामि इत्याद्यार्त्तध्यानं न भवति । तस्य चाऽचेलस्य अल्पचेलस्य वा तृणादिस्पर्शसद्भावे यद् विधेयं तदाह-' अदुवा तत्थे ऽत्यादि - अथवा एतत् स्यात् तत्राऽचेलत्वे पराक्रममाणं पुनस्तं साधुमचेलं कचिद्ग्रामादौ त्वक्त्राणाभावात् तृणशय्याशायिनं तृणानां स्पर्शाः परुषाः तृणस्पर्शास्ते कदाचित् स्पृशन्ति तांश्चादीनमनस्कः सम्यगसिहते, श्रीतस्पर्शाः तेजस्पर्शाः उष्णस्पर्शाः स्पृशन्ति, एवं दंशमशक्रस्पर्शाथ । ' एगयरे ऽति एतेषां परपहाणानितरे विरुद्धा दंशमशकादयः प्रादुर्भवेयुः । शीतोष्णादिपरीषहाणां वा परस्परविरुद्धानामन्यतरे प्रादुष्ट्युः, ' विरूवरूवेहिं 'विरू मरूपाः स्पर्शाः दुःखविशेषास्तान् सम्यक्करणेनापध्यानरहितोऽघिसहेत । कोऽसौ 1 अचेलो निर्वस्रः । किममिसन्ध्य सहते - ' लाघवं ' लघोर्मावो लाघवं द्रव्यतः भावसथ, द्रव्यत उपकरणलाघवं भावतः कर्म्मलाघवं तमागमयन्- बुद्ध्यमानः परीषहोपसर्गान्सहते । ' तवे से ' इत्यादि से-तस्य उपकरणलाघवेन कर्म्मलाघवमागमयतः कर्म्मलाघवेन चोपकरणलाघवमागमयतस्तृणादिस्पर्शानधिसहमानस्य तपः कायक्लेशरूपतया बाह्यमभिसमन्वागतं भवति, सम्यग् आभिमुख्येन सोढं भवति । ' जहेयं भगवता 'ति-यथा येन प्रकारेणेदं यदुक्तं वक्ष्यमाणं चैतद् भगवता वर्द्धमानस्वामिना प्रवेदितम् ॥ ' तमेवे ' त्यादि, तत्-उपकरणलाघवमाहारलाघवं चाभिसमेत्य-ज्ञात्वा सर्वतः इति-द्रव्यतः क्षेत्रतः कालतः भावतथ, द्रव्यत आहारोपकरणादौ, क्षेत्रतः सर्वग्रामादौ, कालतोऽहनि रात्रौ वा दुर्भिक्षादौ वा, सर्वात्मनेति, भावतः कृत्रिमकल्काद्यभावेन, 'समतमेव सममिजाणिया ' - सम्यक्त्वमेव samyaga'bhijAnIyAt, तीर्थंकरगणधरोपदेशात्सम्यक्कुर्यादिति । ' एवं तेसि 'मित्यादि ॥ 172 ॥ 131 u0 3 उपकरणशरीरलाघबता बाहा तप इति । Page #177 -------------------------------------------------------------------------- ________________ // 173 // ने एवमित्यचेलतया पर्युषितानां तृणादिस्पर्शान् अधिसहमानानां तेषां महावीराणां सकललोकचमत्कृतिकारकाणां 'चिररायं 'चित्रं पावजीवं पूर्वाणि - प्रभूतानि वर्षाणि रीयमाणानां - संयमानुष्ठाने गच्छतां ' द्रव्याणां ' - भव्यानां मुक्तिगमनपश्यावधारय । तृणस्पर्शादिकमभिहितं तदभिषोढव्यम् । एतच्चाधिसहमानानां यत्स्यात्तदाह " आगयपन्नाणाणं किसा बाहवो भवंति पयणुए य मंससोणिए विम्सेणि कट्टु परिन्नाय, एस तिण्णे मुत्ते विरए वियाहिति बेमि " ' आगयमि 'त्यादि - आगतं प्रज्ञानं पदार्थाविर्भावकं येषां ते तथा, तेषां तपसा कशा बाहवो - भुजा भवन्ति । प्रतनुके ' - प्रतले मांसशाणिते भवतः । तथा ' विस्सेणि- संसार श्रेणी- संसारावतरणी रागद्वेषकषायसन्ततिस्तां श्रान्त्यादिना विश्रेणीं कृत्वा तथा परिज्ञाय - ज्ञात्वा समत्वभावनया, एष उक्तलक्षणो मुनिस्तीर्णः मुक्तो विश्तो व्याख्यात इति ब्रवीमीति पूर्ववत् । " विरयं भिक्खु रीयंतं चिरराओसियं अरई तत्थ किं विधारए 1, संघेमाणे समुट्ठिए, जहा से दीवे असंदीणे एवं से घम्मे आरियपदेसिए, ते अणवकखमाणा पाणे अणैवाएमाणा दैया मेहाविणो पंडिया, एवं तेसिं भगवओ अणुट्ठाणे जहा से दियापोए एवं ते सिस्सा दिया य राओ य अणुपुब्वेण बाइयत्ति बेमि ॥ 6-3 u0 3 लाघवताभाजो - नयः सं सारं तीर्णा इति । 'विश्य 'मित्यादि - विरतमसंयमात् भिक्षणशीलं भिक्षु रीयन्तं - रीयमाणं निस्सरन्तमप्रशस्तसंयमस्थानेभ्यः, प्रशस्तेषु प्रवर्त्तमानं चिररात्रं- प्रभूतकालं संयमे उषितश्चिररात्रौ उषितस्तमेवंगुणयुक्तं, 'ऽअरति: ' संयमोद्विग्नता ' तत्र ' तस्मिन् ॥ 173 ॥ Page #178 -------------------------------------------------------------------------- ________________ श्री बाचाराङ्ग स्वदीपिका ba06 ॥ 174 ॥ संयमे प्रवर्त्तमानं तं किं विधारयेत् 1-किं प्रतिस्खलयेत् ?, किंशब्दः प्रश्ने, ओमित्युच्यते, विचित्रा कर्मपरिणतिः किंन कुर्यात् । / अथवा लघुकणि कथमरतिर्विधारयेत् 1 नैव धारयेदित्याह-'संधेमाणे ऽति-क्षणे क्षणे अव्यवच्छेदन उत्तरोत्रं 1सन्दीनासंयमस्थानं सन्दधानः सन्धायमानः, समुत्थितः यथाख्यातचारित्राभिमुखः, तं अरतिः कथं विधारयेत् 1, स चैवंभूतो सन्दीनन केवलमात्मनस्त्राता, अपरेषामपि अरतिविदारकत्वात् त्राणाय भवतीति दर्शयति-'जहा से दीवे ऽति-द्विर्गता आपोस्- स्वरूपस्मिमिति द्वीपः, स च द्रव्यभावभेदाभ्यां द्विधा । तत्र द्रव्यद्वीपो द्विधा, संदीनोऽसंदीनश्च । यो हि पक्षमासादौ उदकेन prkaashnm। प्लाव्यते स सन्दीनो विपरीतस्त्व संदीनः सिण्ह्ल्द्वीपादिः। यथा सांयात्रिका असन्दीनद्वीपं समवाप्याऽऽश्वसन्ति । एवं भावसन्धानायोत्थितं मुनि साधु वाऽवाप्याऽपरे प्राणिनः smaashvsyuH। अथवा भावद्वीपः सम्यक्त्वं, तच प्रतिपातित्वादौपशमिकं थायोपशमिकं च सन्दीनो भावद्वीपः । क्षायिकं त्वसन्दीनः । तं द्विविधमप्यवाप्य परीतसंसारत्वात् प्राणिन आश्वसन्ति । अथवा भावद्वीपः सन्दीनः श्रुतज्ञानं, केवलज्ञानमसन्दीनं, तच्चावाप्य प्राणिनोऽवश्यमाश्वसन्त्येव । यदिवा भावद्वीपो धर्मः, यथासन्दीनो द्वीपो भग्नपोतानां बहूनां जन्तूनां शरण्यतया आश्वासहेतुर्भवति, एवमसावपि धर्मस्तीर्थकृत्प्रणीतः कषतापच्छेदतयाऽऽश्वासभूमिर्भवति । तस्य धर्मस्याऽनुष्ठायिनः कीदृशाः सन्तीत्याह- ते अणवखे ऽत्यादि-भोगाननभिलाषिणः शेष सुगममेव तथाऽपि लिख्यते, प्राणिनोऽनतिपातयन्तः, उपलक्षणाद शेषमहाव्रतग्रहणमायोज्यम् । 'दैया मेहाविणोऽकुशलानुष्ठानप्रवृत्त्वाद् दयिता सर्वलोकानां एवं 'मेधाविनो' मर्यादानुवर्तिनः, 'पण्डिताः' सम्यक्पदार्थतत्त्वज्ञाः समुत्थिता भवन्तीति । ये विपरीतास्ते कीदृशा इत्याह-' एवं तेसिति'-एवमुक्तविधिना तेषामपरिकर्मितमतीनां भगवतो 15 ॥ 174 ॥ S ABHARASHRECAS Page #179 -------------------------------------------------------------------------- ________________ वर्द्धमानस्वामिनो धमें सम्यगनुत्थाने सति तत्परिपालनतस्तथासदुपदेशदानेन परिकर्मितमतित्वं विधेयमिति । अत्रैव दृष्टा- u03 न्तमाह-'जहा से दियापोए'-द्विजः-पक्षी तस्य पोतो बालः स यथा तेन द्विजेन गर्भप्रसवादारम्याण्डकोच्छूनोच्छ्नतर- आचार्यस्यभेदादिकासु अवस्थासु यावन्निष्पन्नपक्षस्तावदनुपाल्यते । एवमाचार्येणापि शिष्यः प्रव्रज्यादानादारभ्य समाचार्युपदेशदा- शीप्यपालनेनाध्यापनेन च तावदनुपाल्यते यावद् गीतार्थो भवेदिति । 'एवं ते सिस्सा' इत्यादि-यथा द्विजपोतो मातृपितृभ्यां नादिस्वचानुपाल्यते, एवमाचार्येणापि शिष्या अहर्निशं अनुपूर्वेण-क्रमेण वाचिताः पाठिताः शिक्षा ग्राहिताः समस्तकार्यसहिष्णवः13 रूपम् । संसारोत्तरणसमर्था भवन्तीति । इत्यधिकारसमाप्तौ ब्रवीभीति पूर्ववत् । धृताध्ययने तृतीयोद्देशकः समाप्तः ॥ 6-3 . ___साम्प्रतं चतुर्थ आरभ्यते__"एवं ते सिस्सा दिया य राओ य अणुपुब्वेण वाइया तेहिं महावीरेहिं पन्नाणमंतेहिं तेसिमंतिए पन्नाणमुवलब्भ, हिचा । उवसम, फारुसियं समाइयंति, वसित्ता बंभचेरंसि आणं तं नोति मन्नमाणा बघायं तु सुचा निसम्म, समणुना जीविस्सामो एगे निक्खमंते असंभवंता विडज्झमाणा कामेहिं गिद्धा अज्झोववन्ना समाहिमाघायमजोसयंता सत्थारमेव फरुसं वयंति" 'एव' मित्यादि-एवं द्विजपोतसंवर्द्धनक्रमेणैव ते शिष्याः स्वहस्तप्रवाजिता उपसम्पदागताः-प्रातीच्छकाच दिवा रात्रौ तवा क्रमेण कचिताः पाठिताः तत्राध्यापनमाचारादि क्रियते क्रमेण च, कैस्तैः 1, महावीरस्तीर्थकृद्गणमृदादिभिः, पुनः किम्भूतैः प्र्ज्ञ्यान्व्द्भिः। तेसिमन्ते ऽति तेषामन्तिके-आचार्यादीनां समीपे प्रज्ञान-श्रुतज्ञानमुपलभ्य bhushrutiibhuutaaH| 'हिचा 'इत्यादि-प्रबलमोहोदयात् त्यत्वा उपशम ज्ञानलवोचम्भितगामाताः 'पारुष्यं' परुषतां 'समाददति'-गृहन्ति । ॥ 175 / NAAMKAL Page #180 -------------------------------------------------------------------------- ________________ तद्यथा-परस्परगुणनिकायां मीमांसायां वा एकोऽपरमाह-त्वं न जानीषे न चैषां शब्दानामयमों, यो भवताऽभाणि, अपि च भाचारा- कश्चिदेव मादृशः शब्दार्थनिर्णयायालं, न स्र्व्ः। किश्च-'बंभचेरंसि'-एके पुनः ब्रह्मचर्यः संयमस्तत्रोषित्वा तामाज्ञा आज्ञापत्रदीपिकातीर्थकरोपदेशरूपां 'नो मन्यमानाः'-न बहुमन्यमानाः सातागौरवबाहुल्यात् शरीरबाकुशिकतामालम्बन्ते 'आघायं तुति' पारहिताना ba06ला । आख्यातमेवैतत्कुशील विपाकादिकं श्रुत्वा निशम्यावबुद्धय च शास्तारमेव परुषं बदन्ति चेति सम्बन्धः । किमर्थं तर्हि कुशिष्याना शृण्वन्ति ? इति चेत्तदाह-'समणुना इत्यादि-समनोज्ञा लोकसम्मता जीविष्याम इति कृत्वा प्रश्नव्याकरणार्थमेव shbdshaastraa॥ 176 // ग्यधीयन्ते । अथवा सममोज्ञा उद्युक्तविहारिणः सन्तो जीविष्यामः संयमजीवितेनेत्येवं निःक्रम्य punarmohodayAda'sambhavantaste 18 गौरवत्रिकान्यतरदोषात् ज्ञानादिके मोक्षमार्गे न सम्यग भवन्तो-नोपदेशे वर्तमाना, विविधं दद्यमानाः कामैः, गृद्धा:गौरवत्रिकेऽध्युपपना विषयेषु, समाधि इन्द्रियप्रणिधानमाख्यातं तीर्थकरादिभिरावेदितं तमजुषन्तो-असेवमानाः, दुर्विदग्धा आचार्यादिभिः शास्त्राऽभिप्रायेण प्रेर्यमाणा अपि तच्छास्तारमेव परुष वदन्ति-सर्वमप्यहमेव जानामि निमित्तादिकं च कोऽन्यो जानाति । इत्येवमाचार्यादिकं शास्तारं हीलयन्तः परुषं वदन्ति । यदि वा शास्ता-तीर्थकदादिस्तमपि परुष निववादिवत् । तथाहि-कचित्स्खलिते नोदिता जगदुः-किमन्यदधिकं तीर्थक वक्ष्यति ? अस्मद्गलकर्चनादपीति । एवमपरानपि साधूनपवदेयुरित्येतदाह ___ " सीलमंता उसंता संखाए रीयमाणा असीला अणुवयमाणस्स बीया मंदस्स बालया" किंविषास्ते साधवः, शीलमन्त: उपशान्ताः संख्यया-प्रजया रीयमाणा: संयमानुष्ठाने पराक्रममाणाः स्न्त्ः। एता Page #181 -------------------------------------------------------------------------- ________________ 177 // वाह्यक्रियासहिताना मन्दाना dossdrshnm। दृशानां द्वेषात् अपह्नुते । यथैते कुशीलाः इत्येवमनुबदतः-अनु पश्चात् पृष्टतोऽनुवदतः पार्श्वस्थादेर्द्वितीयैषा मन्दस्य चालतामूर्खता, एका तावत्स्वतश्चारित्रापगमः, पुनरपरान् उद्युक्तविहारिणोऽपवदत इत्येषा द्वितीया बालता । अपरे च वीर्यान्तरायोदयात्स्वतोऽवसीदन्तोऽप्यपरसाधुप्रशंसान्विताः, यथावस्थितमाचारगोचरमावदेयुरिति दर्शयति "नियट्टमाणा वेगे आयारगोयरमाइक्खंति, नाणभट्ठा दसणसिणो" 'नियट्टमाण 'इत्यादि-एके कर्मोदयात्संयमान्निवर्तमाना यथावस्थितमाचारगोचरमाचक्षते, वयं तु कर्तुमसहिष्णा, आचारस्त्वेवम्भृतः, इत्येवं वदतां तेषां द्वितीया बालता न भवति । किम्भूता बालाः पुनरेवं समर्थयेयुरित्याह-'णाणभट्ठाऽसदसद्विवेको ज्ञानं तस्माद् भ्रष्टाः 'द्स्न्न्लूसिन्नो'-smygdrshnprdhvNsinH| अपरे पुनर्बाह्यक्रि योपपेता अध्यात्मानं नाशयन्तीत्याह "नममाणा वेगे जीवियं विप्परिणामंति पुट्ठा वेगे नियटुंति जीवियस्सेव कारणा, निक्खंतंपि तेसिं दुनिक्खंतं भवै, बालवय. णिज्जा हु ते नरा, पुणो पुणो जाई पकम्पिति अहे संभवंता विहायमाणा अहमंसीति विउक्कसे उदासीणे फरुसं वयंति, पलियं पकथे अदुवा पकथे अतहेहि, तं वा मेहावी जाणिज्जा धम्म " नममाणा' इत्यादि-नमन्तोऽप्याचार्यादेः कर्मोदयाद् एकेन सर्वे संयमजीवितं विपरिणामयन्ति-अपनयन्ति । किं । चापरमित्याह- एके- अपरिकम्मितमतयो गौरवत्रिकप्रतिबद्धाः स्पृष्टाः परीषहै निवर्तन्ते संयमाद् लिङ्गाद्वा । किमर्थ ? 'जीवियस्सति'- जीवितस्यैवाऽसंयमाख्यस्य कारणानिमित्तात् , सुखेन वयं जीविष्याम इति कृत्वा सावद्यानुष्ठानतया संयमानिवन्ते । तथाभूतानां च यत्स्याचदाह-तेषां गृहवासानिष्क्रान्तमपि ज्ञानादिगुणान्यतरोपघाताद् दुनिष्क्रान्तं भ्व्ति। SAGACASSASSASAKC / 177 // Page #182 -------------------------------------------------------------------------- ________________ OM मन्दानां गु,दिना शिक्षा देयेति । | तद्धर्माणां च यत्स्यात् तदाह- 'बालवयणिज्ज 'ति- हुर्यस्मादथें सम्यगनुष्ठानाद् दुनि:क्रान्ताः, तस्माद् बालानामपि । आचारा प्राकृतपुरुषाणामपि वचनीया गर्हणीयास्ते नराः, किश्च-पुणोरत्ति-पौनःपुन्येनाऽरघट्टघटीन्यायेन जातिरेकेन्द्रियादिका तां रत्रदीपिका प्रकल्पयन्ति । किम्भूतास्ते ? अहः- अधः संयमस्थानेषु संभवन्तो-वर्तमाना अविद्यया वाऽधो वर्तमानाः सन्तो विद्वांसो a06 वयमित्येवं मन्यमाना आत्मानं लघुतया व्युत्कपयेयुरात्मनः श्लाघां कुर्वते । 'उदासीणे ऽति उदासीनान्- मध्यस्थान् परुषं वदन्ति । पलियमिति-पलियं- अनुष्ठानं तेन पूर्वाचरितेनानुष्ठानेन तृणाहारादिना प्रकथयेत्- एवम्भूतस्त्वं, अथवा कुन्न्त्त्॥178॥ मुण्टादिभिर्गुणैर्मुखविकारादिभिर्वा प्रकथयेत् , किम्भूतः 1, 'अतहेहिं'- अतथ्यैरविद्यमानैरित्युपसंहरन्नाह- 'मेहावी 'त्यादि तं वाच्यमवाच्यं वा धर्म च श्रुतचारित्राख्यं मेधावी- मर्यादाव्यवस्थितो जानीयात् । सोऽसम्यवादप्रवृत्तो बालो यथा गुर्वादिनाऽनुशास्यते तथा दर्शयति अहमही तुमंसि नाम बाले आरंभट्ठी अणुवयमाणे हण पाणे घायमाणे हणओ यावि समणुजाणमाणे, घोरे धम्मे उदीरिए उवेहै णं अणाणाए, एस विसन्ने वियदे वियाहिएत्ति बेमि" अहमट्ठी 'त्यादि-अधर्मेण अर्थी अधर्मार्थी, यतो नाम त्वमेवम्भूतोऽतोऽनुशास्यते । कुतोऽधर्मार्थी ?, 'बालः'4 अज्ञः, कुतो बालो ? यतोऽधर्मार्थी आरम्भार्थी वा सावद्यारम्भप्रवृतः, कुतः 1, आरम्भार्थी सन् प्राण्युपमर्दवादाननुवदन्नैतद् है षे, जहि प्राणिनोऽपरैरेवं घातयन् घ्नतश्चापि समनुजानासि । किश्चैवं ब्रवीषि त्वं, तद्यथा- 'घोरे धम्मे ऽत्ति-घोरो-भया नको धर्मः सर्वाश्रवनिरोधाद् दुरनुचरः उत्प्राबल्येनेरितः कथितः तीर्थकरादिभिरित्येवमध्यवसायी bhavAMstama'nuSThAnata AAR OCARPEECRICA P // 178 // Page #183 -------------------------------------------------------------------------- ________________ // 179 // उपेक्ष्यते- उपेक्षां विधत्ते । णं वाक्यालंकारे । 'अणाणाए'- अनाजया-तीर्थकरानुपदेशेन स्वेच्छया प्रवृत्ति दर्शयति-एप u04 अनन्तरोक्तोऽधम्मर्थीइ प्राणिहन्ता घातयिता घ्नतोऽनुमन्ता धम्मोंपेक्षक इति । विषण्णः कामभोगेषु विविधं तदतीति वितो- पूर्व सम्यहिंसकः संयमे वा प्रतिकूलो वितर्द इत्येवरूपस्त्वमेष व्याख्यात इत्यतोऽहं ब्रवीमि-त्वं मेधावी धर्म जानीयाः, एतच वक्ष्य गुत्थाय माणमहं ब्रवीमीत्यत आह पश्चाद् "किमणेण भो। जणेण करिस्सामित्ति मन्नमाणे एवं एगे वैत्ता मायरं पियरं हिचा नायओ य परिग्गहं वीरायमाणा I भग्नपरिसमुट्ठाए अविहिंसा सुव्वया दंता पस्स दीणे उप्पइए पडिवयमाणे वसट्टा कायरा जणा लूसगा भवंति, अहमेगेसि सिलोए पावए णामान् भवै, से समणो भवित्ता विभंते 2 पासहेगे, समन्नागएहिं सह असमन्नागए नममाणेहिं अनममाणे बिरएहिं अविरए दविएहिं दृष्ट्वा सुअदविए अभिसमिच्चा पंडिए मेहावी निट्ठियढे वीरे आगमेणं सया परिक्वमिजासित्ति बेमि ॥ " 6-4 साधुना 'किमणेण 'इत्यादि-केचन संयमं प्रतिपद्य पुनरेव प्राण्युपमईका भवन्ति । कथं ? उत्थाय, भोरित्यामन्त्रणे, किमनेन संयममार्ग जनेन मात्रादिना स्वार्थपरेण परमार्थतोऽनर्थरूपेण करिष्यामीति, न ममायमलं कार्याय अनेन किमतोऽहं करिष्ये । यदिवा पराक्रमि प्रविव्रजिषुः kenacida'bhihitaH-किमनया सिकताकवलसन्निभया प्रव्रज्यया करिष्यति भवान् ?, अदृष्टवशायातं त्वं भोजना तव्यम् । दिकं सुंक्ष्व इत्यभिहितो विरागमापन्नो ब्रवीति-किमहमनेन भोजनादिना करिष्ये ? भुक्तमेनकशः संसारे पर्यटता, तथापि तृप्ति भूत् , किमिदानीमनेन जन्मना भविष्यत्येवं मन्यमाना एके विदितसंसारस्वभावा उदित्वाऽप्येवं, ततो ऽमातरं 'जननीं 'पितरं '-जनयितारं 'हित्वा'-त्यक्त्वा * जातयः' पूर्वापरसम्बधिनः स्वजनास्तान् 'परिग्रहो'-धनधान्यादिस्त, 2 ॥ 179 ॥ Page #184 -------------------------------------------------------------------------- ________________ G u04 शीतल विहारि किम्भूताः 'वीरायमानाः' सम्यक् संयमानुष्ठानेनीत्थाय * अविहिंसा' इति-दयालवो भवन्ति सुव्रताच, 'dAntAH'yAcArAGga- दमितेन्द्रिया इत्येवं समुत्थाय पूर्व, पश्चात् 'पश्य'-अवलोकय दीनान् शृगालत्वविहारिणः पूर्वमुत्पतितान् संयमारोहणात् पत्रदीपिका 31 पश्चात्पापोदयात्प्रतिपतन्तः । किमिति दीना भवन्ति ?, यतो 'वसट्टा'-वार्ता विषयकषायैः, तथा कातराः के ते जनाः ? ba06 लूषका व्रतानां विध्व्ण्स्काः। 'अहमेगेसिं 'ति-एकेषां मनप्रतिज्ञानां सिलोएति- लोक:-श्लाघारूपः पापको भवेद् निन्दा रूपो भवेदित्यर्थः, svaparapakSAda'kIrtirjAyate / 'से समणे विन्भन्ते'-सोऽयं श्रमणो भूत्वा भ्रान्त:-मनः विविधं प्रान्तः ॥ 180 ॥ विभ्रान्तः श्रमणविभ्रान्तो, वीप्सयात्यन्तं जुगुप्सामाह । किञ्च-पश्यत यूयं कर्मसामर्थ्यम् । 'एगे समन्नागएहि '-एकैः समन्वागतैः उद्युक्तविहारिभिः सह वसन्तोऽप्यसमन्वागता:-शीतलविहारिणः, तथा नममानैः संयमानुष्ठाने विनयवद्भिः सह अनममाना:-निघृणतया सावद्यानुष्ठायिनः, विरतैस्सहाविरतिभूताः, द्रव्यभूतैरद्रव्यभूताः, एवंभूतान् अमिसमेत्यज्ञात्वा किं कर्त्तव्यम् 1 / पंडिए'- पण्डितो बुद्धिमान् ' मेधावी'- मर्यादाधिष्ठितः, 'निडियढे "ति-निष्ठितार्थो विषयपरा मुखः 'वीरः' कर्मविदारणसमर्थः, एवंभृत्वा 'आगमेन'-सर्वज्ञप्रणीतोपदेशानुसारेण 'सदा'-सर्वकालं पराकामयेरिति । इति अधिकारसमाप्तौ ब्रवीमि पूर्ववत् । इति धूताध्ययनस्य चतुर्थोदेशकः समाप्तः ॥ अथोक्तः चतुर्थोद्देशकः, साम्प्रतं पश्चमोद्देशकः प्रारभ्यते, तस्यादिमं सूत्रम्-.. " से गिहेसु वा गिहतरेसु वा गामेसु वा गामंतरेसु वा नगरेसु वा नगरंतरेसु वा जणवयेसु वा जणवयंतरेसु वा गामनयरंतरे वा गामजणवयंतरे वा संतेगैया जणा लसगा भवंति अदुवा फासा फुसंति फासे पुढे वीरो अहियासए, ओए समियदसणे, दर्य CARRC ACCOCCASH स्व्रूप्सूच्न्म्। ॥ 18 ॥ AS Page #185 -------------------------------------------------------------------------- ________________ 81 u05 परीषह सहनं धर्मकथाकथनं c। लोगस्स जाणिचा पाईणं पडीणं दाहिणं उदीणं बाइक्खे, विमए कि वेयवी, से उठ्ठिएसु वा अणुट्ठिएसु वा सुम्सूसमाणेसुः पवेयए संतिं विरई उवसम निव्वाणं सोयं अजवियं मद्दवियं लापवियं अणैवत्तिय सम्वेसिं पाणाण सम्वेसिं भूयाणं सब्वेसि जीवाणं सम्वेसि सत्ताणं अणुवीह भिक्खू धम्ममाइक्खिज्जा" से गिहेसु' इत्यादि-स पण्डितो मेघावी निष्ठिताओं वीरः एकाकिविहारितया प्रामानुग्रामं रीयमाणः परीषहोपसर्गापादितदुःखान् अधिसहेत । क स्थितस्योपसर्गा अभिपतेयुरिति दर्शयति-आहाराद्यर्थ प्रविष्टस्य गृहेषु वा, उच्चनी. चमध्यमावस्थासंसूचकं बहुवचनं, तथा गृहान्तरेषु वा, असन्ति बुद्ध्यादीन् गुणानिति ग्रामाः तेषु वा, तदन्तरालेषु वा, नगरेषु वा नगरान्तरालेषु वा, जनपदेषु-सा पञ्चविंशतिकेषु साधुविहारयोग्येषु, तदन्तरालेषु वा, तेषु विहारभूमिषु गतस्य गच्छतो वा, तदेवं तस्य भिक्षो मादीन् प्रविश्यमानस्य कायोत्सर्गादिकं कुर्वतः, 'संतेगैय 'दि-सन्ति-विद्यन्ते एकेकालुष्यहतोपहतबुद्धयो दुरात्मानो ये जनाः दुर्जनाः, किंविधाः? 'लूसगा'- लूषयन्तीति लूषका हिंसका भवन्ति । 'अदुव 'त्ति- अथवा तेषु प्रामादिषु स्थानेषु तिष्ठतो गच्छतो वा 'फासा' इति- स्पर्शा दुःखदायिनो स्पृशन्ति-अभिभवन्ति, तैश्च स्पृष्टः परीषहैः तान्स्पर्शान्-दुःखविशेषान् धीरोऽक्षोम्योऽधिसहेत, नरकादिदुःखमावनया तितिक्षेत । कीदृशोऽधिसहेत? इत्याह-'ओए समियदंसणे "ति-ओज-एको रागादिरहितत्वात् , सम्यग्दृष्टिः सम्यगितं प्राप्तं दर्शनं येनासौ समितदर्शनः । एवम्भृतः किमभिसन्ध्य धर्ममाचक्षीत ? दयां कृपां लोकस्य जन्तुलोकस्योपरि, द्रव्यतो ज्ञात्वा क्षेत्रतः प्राच्यादिदिग्विभागानभिसमीक्ष्य सर्वत्र दयां कुर्वन् धर्ममाचक्षीत । कालतो यावजीवं भावतोऽरक्तद्विष्टश्च । तथा SHINGAARAKAR KALA 18 // 16 Page #186 -------------------------------------------------------------------------- ________________ 164 SGARH धर्मकथालब्धिमता धर्मकथा विभए '-विभजेद द्र्व्यादिमिरित्य्र्थ्ः। तथा कीर्चयेत् व्रतानुष्ठानफलम् । कोऽसौ ?' वेदवित- आगमज्ञः, केषु निमित्तीआचाराङ्ग-2 भूतेषु कीर्तयेत् ? इत्याह-' उट्ठियेसु 'त्ति- उत्थितेषु भावोत्थायिषु यतिषु वाशब्दः प्क्स्सान्त्र्द्योत्क्ः। पार्श्वनाथशिष्येषु पत्रदीपिका चतुर्यामोत्थितेष्वेव वर्द्धमानतीर्थाचार्यादिः पञ्चयामं धर्म प्र्वेद्येदिति। स्वशिष्येषु वा सदोत्थितेषु अज्ञातज्ञापनाय प्रवेदये. | दिति । किम्भृतं धर्म प्रवेदयेदित्याह-'संति विरै 'मित्यादि-शमनं शान्तिः अहिंसा तामाचक्षीत, तथा विरतिम् । अनेन च मृषावादादिशेषव्रतसंग्रहः । तथा उपशमं क्रोधजयाद् , अनेन चोत्तरगुणसंग्रहः । तथा निवृत्तिनिर्वाणं मूल्गुन्नोत्त्र्गुन्न्यो॥182॥ | रैहिकामुष्मिकफलभूतमाचक्षीत । तथा 'soya'ti-शौच सर्वोपाधिशुद्धित्वं निर्वाच्यव्रतधारणं, तथा आर्जवं मायावक्रत्व-* परित्यागात् , माईवं मानस्तब्धतापरित्यागात् , लाघवं-बाह्याऽभ्यन्तरपरिग्रहत्यागात् । कथमाचक्षीत ? यथावस्थित वस्त्वागमाभिहितं तथाऽनतिक्रम्य । केषां कथयति, 'सवेसि पाणाण 'मित्यादि-सर्वेषां प्राणिनां सर्वेषां भूतानां सर्वेषां जीवानां सर्वेषां सत्वानां, अत्र पञ्चेन्द्रियत्वेन मुक्तिगमनश्रद्धानसंवेगलक्षणानां सर्वत्रायोज्यं, संसारे क्लिश्यमानतया करुणास्पदानां, एकार्थिकानि पदानि, तेषां क्षान्त्यादिकं दशविध धर्म भिक्षणशीलो भिक्षुधर्मकथालन्धिमानाचक्षीत । यथा च धम्मं कथयेत्तदाह___" अणुवीइ भिक्खु धम्ममाइक्खमाणे नो अत्ताणं आसाइजा, नो परं आसाइजा, नो अन्नाई पाणाई भूयाइं जीवाई सत्ताई आसाइज्जा, से अणासायए अणासायमाणे वजमाणाणां पाणाणं भूयाणं जीवाणं सत्ताणं जहा से दीवे असंदीणे एवं से भवह सरणं महामुणी, एवं से उहिए ठियप्पा अणिहे अचले चले अबहिल्लेसे परिवए संखाय पेसलं धम्म दिटिमं परिनिव्वुडे तम्हा संगति * ** ॥ 182 / / Page #187 -------------------------------------------------------------------------- ________________ // पासह गंथेहिं गढिया नरा विसन्ना कामकता तम्हा लहाओ नो परिवित्तसिजा जस्सिमे आरंमा सव्वओ सव्वप्पयाए सुपरित्राणा M u05 भवंति जेसिमे लसिणो नो परिवित्तसंति, से वंता कोहं च माणं च माधं च लोभं च एस तुझे वियाहिए त्ति बेमि" धर्मकथायां 'अणुवीइ' इत्यादि-स साधुरनुविचिन्त्य पूर्वापरेण धर्म पुरुषं वाऽऽलोच्य यो यस्य कथनयोग्यस्तं धर्ममाच- स्वपराक्षाणः नैवात्मानमाशातयेत् । नैव परात्मानमप्याशातयेत् । aashaatnaa-आवाधा। 'नो अन्नाई 'ति-नैर अन्यान् वा शातना . . सामान्येन प्राणिनो भूतान् जीवान् सचान् नो आशातयेत् । तदेवं स मुनिः स्वतोऽनाशातनकः परैरनाशातयेत् । तथा व्र्ज्ञीया। परान् आशातयतोऽननुमन्यमानोऽपरेषां वाध्यमानानां प्राणिनां यथा पीडा नोत्पद्यते, तथा धर्म कथयेदित्यर्थः । तद्यथालौकिककुप्रावचनिकपार्श्वस्थादि दानानि प्रशंसति अवटतडागादीनि वा, ततः पृथिवीकायादयो गापादिताः स्युः। अथ पयति, ततोऽपरेषां अन्तरायापादनेन तत्कृतो बन्धविपाकानुभवः स्यात् । उक्तं च-जे उ दाणं पसंसंति वहमिच्छंति पाणिणं । जे उणं पडिसेहंति विचिच्छेयं करंति ते ॥ 1 ॥ तस्मादवटतटाकादिविधिप्रतिषेधव्युदासेन यथावस्थितं दानं शुद्धं प्ररूपयेत् , असावद्यानुष्ठानं वा । इत्येवं कुर्वन् उभयदोषपरिहारी जन्तूनामाश्वासभूमिर्भवति । एतद् दृष्टान्तद्वारेण दर्शयति-'जहा से दीवे ऽति-यथाऽसौ द्वीपोऽसंदीनः शरणं भवति, एवमसावपि म्हामुनिः। तद्रक्षणीयोपायोपदेशदानत: 'वध्यमानानां '-वधकानां व्यवसायनिवर्चनेन विशिष्टगुणस्थानापादनाच्छरण्यो भवति, यथोक्तप्रकारेण धर्मकथां कथयन् कांचन प्रात्राजयति । कांश्चन श्रावकान् विधत्ते । काश्चन सम्यग्दर्शनयुजः करोति । केषांचित्प्रकृतिभद्रकतामापादयति । किं गुणश्चासौ शरण्यो भवति', इत्याह-' एवं से उहिए ऽति एवममुना प्रकारेण उत्थितः सम्यक् संयमानुष्ठानादौ स्थितो ॥ 183 / CAREE Page #188 -------------------------------------------------------------------------- ________________ बाचाराङ्गसूखदीपिका ॥ 184 ज्ञानादिके मोक्षमार्ग आत्मा यस्य स उत्थितात्मा' अणिहे '-अस्नेहः-रागद्वेषरहितः, 'अचलः' उपसर्गादिम्पः, अब- u05 हिर्लेश्यो-न संयमबाह्यः, स एवंभूतः संयमानुष्ठाने परिव्रजेत् । किम्भूतः परिव्रजेदित्याह-'saMkhAya'tti-संख्याय ज्ञात्वा, किं ? |पेशलं धर्म 'दिद्विमं' दृष्टिमान् एवं परिनिवृत्तः । 'तम्हा संगति-इति हेतौ यस्माद् मिथ्यादृष्टिः संगवान् न निर्वाति, तस्मा- यस संसार- . त्संग मात्रादिकं पश्यत-यूयं विवेकेनावधारयत । सूत्रेणैव सङ्गमाह- गंथेहिं gar3हियं 'ति- एवं सङ्गिनो नराः सबाह्याभ्यन्तरै शबन्धन । ग्रन्थग्रंथिता अवबद्धा विषण्णा ग्रन्थसङ्गे निमन्नाः कामैरिच्छामदनरूपैराक्रान्ता अव्स्स्त्त्ब्धाः। यद्येवं ततः किं कुर्यादित्याह त्रोत्त्य्ति। 'lUhAu'ci- तमाक्षात्-संयमात् निःसङ्गात्मकानो परिवित्रसेत्-न बिभीयात् । कस्य पुनः संयमान परिवित्रसनं सम्माव्यत ? इत्याह-'जस्सिमे आरंभा'-यस्य महामुनेरिमे आरम्भरूपा एवं सङ्गाः संसारसम्बधिन एते आरम्भाः सर्वतः सर्वजनाचरित्वात्परिबाता:-सर्वात्मकतया सुपरिज्ञाता भवन्ति । किंविधा आरंभाः 'जस्सिमेऽति-येष्विमे जना लूषिणो हिंसका अज्ञानमोहोदयान्न परिवित्रसन्ति न बीभ्यन्ति । यश्चारम्भाणां परिज्ञाता स किमपरं कुर्यादित्याह-'से वंता'-स महामुनिर्वान्त्वा त्यस्वा क्रोधं मानं मायां लोभं च, स एवं क्रोधादीन् वान्त्वा मोहनीय त्रोटयति, स चैषोऽपगतमोहनीयः संसारसन्ततेस्तुट्टा-अपसृतो व्याख्यातस्तीर्थकदादिभिः । इत्यधिकारपरिसमाप्तौ ब्रवीमि पूर्ववत् । यदि वैतद्वक्ष्यमाणमित्याह "कायस्स वियाघाए एस संगामसीसे वियाहिए, से हु पारंगमे मुणी, अविहम्ममाणे फळगावयट्ठी कालोवणीए कंखिज्ज कालं जाव सरीरमेत ति बेमि ॥ धूताध्ययनम् ॥ 6 ॥ कायस्से ऽत्यादि-कायस्य शरीरस्य व्यापातो विख्यातः-शरीरविनाश एष संग्रामशीर्षतया व्याख्यातो, यथा-Inteen SHANKARACHAR dra Page #189 -------------------------------------------------------------------------- ________________ // 185 // अष्टमे संग्रामे परानीकं दृष्ट्वा सत्यक्षात्रकुलोत्पनोऽतिसुमटो मरणात न शङ्कते । एवं मुनिरपि परीषहसेनातोऽपि न विभैति मरणका u01 लादपि । स एवंविधपारगामी मुनिः संसारपर्यन्तयायीत्यर्थः । किञ्च-' अविहम्मे ऽत्यादि अपि निश्चितं हन्यमानोऽपि परीपहे. 'फलग' ति-phalagavada'vatiSTheta न कातरीभवति 'कालोपनीत'-कालेन-मृत्युनाऽऽत्मवशतां प्रापितः सन् कालं-मृत्यु-16 | 'ध्ययने मनवकांक्षमानः सन् संलेखनयात्मानं संलिख्य पादपोपगमनादिना कालमायुष्कक्षयलक्षणं पण्डितमरणेन जानीयादित्य्र्थ्ः||| कुशीलाना इतिरधिकारसमाप्तौ ब्रवीमीति पूर्ववत । / इति श्रीचन्द्रगच्छाम्भोजदिनमणीनामित्यादीति । धूताध्ययनं समाप्तम् ॥ कम्बलादि उक्तं षष्ठमध्ययन, अधुना सप्तमाध्ययनस्य म्हाप्रिज्ञ्याख्य्स्याव्स्र्ः। तच्च व्यवच्छिन्नं, इति कृत्वाऽतिलंध्याष्टमस्य सम्बन्धो वाच्य्ः। तस्यादिम sUtram"se बेमि समणुनस्स वा असमणुनस्स वा असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गई वा कंबलं वा पाय दिद्यादिति। पुंछणं वा नो पादेजा नो निमंतिजा नो कुना वेयावडियं परं आढायमाणेत्ति बेमि" से बेमी 'त्यादि-सोऽहं ब्रवीमीति योऽहं भगवतः सकाशाद ज्ञातज्ञेय इति । किं तद् ब्रवीमि -वक्ष्यमाणं, तद्यथाऽसमनोज्ञस्य वा' वाशब्दाः पक्षान्तरद्योतकाः, समनोज्ञो दृष्टितो लिङ्गतच, न तु भोजनादिभिः, तस्य, तद्विपरीतस्त्वसमनोज्ञा-शाक्यादिस्तस्य वा । अशनं-शाल्योदनादि, पीयत इति पानं-द्राक्षापानकादि, खाद्यत इति खादिम-नालिकरादि, स्वाद्यत इति स्वादिम-कर्पूरलवङ्गादि, तथा वस्त्रं वा पतद्ग्रहं वा कम्बलं वा पादपुञ्छनं वा नो प्रदद्यात् प्रासुकमप्रासुकं वा, तदन्येषां कुशीलानां उपभोगाय नो वितरेत, नापि दानार्थ निमत्रयेत्, न च तेषां वैयावृत्यं कुर्यात् , paramamatyartha aashriy-15|| 185 // RECORRECONCE CHAKSHARSA Page #190 -------------------------------------------------------------------------- ________________ बाचाराङ्गशदीपिका कुशीलेवनादरवान् दर्शनशुद्धि माग मवतीति । 186 ॥ माणोऽत्यर्थमादरवान् न तेभ्यः किमपि दद्यात् , नापि तानामत्रवेत् न च तेषां वैयावत्यमुच्चावचं कुर्यात् । इति ब्रवीमीत्यधिकारपरिसमाप्तौ । एतच वक्ष्यमाणमहं ब्रवीमीत्याह धुवं चेयं जाणिज्जा असणं वा जाव पायपुंछणं वा लभिवा नो लमिया मुंजिया नो भुजिया पंवं विउत्ता विनकम विमत्त &आ धम्मं जोसेमाणे समेमाणे चलेमाणे पाइजा वा निमंतिज वा कुजा देवावडियं परं अणाढायमाणेत्ति बेमि" 'धुवं चेय' मित्यादि-ते हि शाक्यादयः कुशीला अनादिकमुद्दिश्य ब्रूयुर्यथा-ध्रुवं चैतद् जानीयात् , नित्यमसदावसथे भवति लम्यते वाऽतो भवद्भिरेतदशनादिकमन्यत्र लब्ध्वा वाऽलब्ध्वा वा भुक्त्वा वाऽभुत्वा वा असद्धृतयेऽवश्यमागन्तव्यं, अलन्धे लाभाय लब्धेऽपि विशेषाय मुक्त पुनः पुनर्मोजनाय abhukta'pi प्रथमालिकार्थमस्मद्धृतये यथा कथश्चिदागन्तव्यं, यद् यथा वा भवतां कल्पनीयं भवति, तत्तथा दास्याम इति, अनुपथ एवास्मदावस्थो भवतां वर्चते, अन्यथाप्यस्मत्कृते पन्थानं व्यावयाऽऽपि वक्रपथेनाप्यागन्तव्यं, अपक्रम्य वाज्यगृहाणि समागन्तव्यं, नात्रागमने खेदो विधेय्ः। किम्भतोऽसौ शाक्यादिरिति दर्शयति-'विभक्त'-पृथग्भूतं धर्म 'जुपन्'-आचरन् । एतच्च कदाचित्प्रतिश्रयमध्येन 'समेमाणे'. समागच्छन् तथा 'चलमाणे ऽति-गच्छन् ब्रूयाद्, यदिवाऽननादि प्रदद्यात् , अशनादिदानेन वा निमत्रयेद्, अन्यद्वा प्रश्रपवद् बैयावृत्यं कुर्यात् , तस्य कुश्शीलस्य नाम्युपेयात् । न तेन सह संस्तवमपि कुर्यात् । कथं ?, परं-अत्यर्थमनाद्रियमाण:अनादरवान् । एवं हि दर्शनशुद्धिर्भवतीति ब्रवीमीत्येतत्पूर्वोक्तम् । यदि वैतद्वक्ष्यमाणमित्याह " इहमेगेसि भागारगोयरे नो मुनिसंते भवति ते इह आरंभट्ठी अणुवयमाणा हण पाणे घायमाणा हणो यावि समणुजाण FBEARCHASINESS Page #191 -------------------------------------------------------------------------- ________________ // 187 // माणा अदुवा अदिनमाययंति अदुवा वायाउ विराज्वंति, तंजहा- अत्थि कोए नत्वि छोए घुवे छोए अधुवे छोए साइए छोए अजाइए लोए सपल्लवसिए लोए अपज्जवसिए लोए सुकडेत्ति वा दुकडेति वा कल्लाणेत्ति वा पावेत्ति वा साहुत्ति वा असाहुति बा सिद्धित्ति वा असिद्धित्ति वा निरएति अनिरपत्ति वा जमिणं विप्पटिवन्ना मामगं धम्मं पन्नवेमाणा इत्थवि जाणह अकस्मात् एवं तेर्सिनो सुक्खाए घम्मे नो सुपन्नत्ते धम्मे भवै " ' ईमेगेसि ' मित्यादि -इह अस्मिन्मनुष्यलोके ऽएकेषां ' पुरस्कृताशुभकर्म्मविपाकानामाचरणमाचारो - मोक्षार्थमनुष्ठानविशेषस्तस्य गोचरो - विषयः नो सुष्ठु निशान्तः परिचितो भवति । ' ते इह 'चि तेऽनधीताचारगोचराः शीतलविहारिणः शाक्यादिभिरात्मसात्कृताः परिणामिता वा इह मनुष्यलोके आरम्मार्थिनो भवन्ति । ते च शाक्यादयः अन्ये वा कुशीलाः सावद्यारम्भार्थिनः, तथा विहारारामतटा ककूपकरणोद्देशिकादि धर्म्म वदन्तोऽनुवदन्तः ' हण पाणे ऽचि - जहि प्राणिनः, इत्येवमपरैर्घातयन्तो प्रतश्चापि समनुज्ञानंतो अदचं - परकीयं द्रव्यं अगणितविपाकः सन् आददति- गृह्णन्ति । ' अदुव 'चिअथवा वाचा विविधं नानाप्रकारा युञ्जन्ति । तद्यथेति दर्शयति-' अत्थि लोए ऽति-अस्ति लोकः स्थावरजङ्गमात्मकः । तत्र नवखण्डा पृथ्वी, सप्तद्वीपा वा मही सप्त सागरात्मकेति । अपरे चार्वाका आहु:- नास्ति लोको मायेन्द्रजालवत्, नास्ति परलोकानुयायी जीवः, शुभाशुभे न स्तः, सुराङ्गेभ्यो मदशक्तिवत् भूतेभ्य एव चैतन्यमुपजायते इत्यादि । तथा सांख्यादय आहु-ध्रुवो नित्यो लोकः, आविर्भावतिरोभावमात्रत्वादुत्पादविनाशयोरिति । शाक्यादयोऽनुवोऽनित्यो लोकः, प्रतिक्षणं विशरारुत्वात् । अन्ये त्वाहुः- सादिको लोकः प्रलयकाले सर्वेषु मावेषु विनष्टेषु ब्रह्मणा जगन्माताः स्रष्टाः । सुरसंघानाम u0 1 कुशीला हिंसादि प्ररूपका इति । ॥ 187 ॥ Page #192 -------------------------------------------------------------------------- ________________ माचाराङ्ग पत्रदीपिका a08 उद्देशः1 एकान्तवादिनां धर्मप्ररूपणाऽसत्येति । ॥ 188 ॥ कश्चित्प्रव्रज्यात । तथा साति वा । एवमतपना विप्रालयको नास्ति दितिः, दितिरसुराणां, मनुर्मनुष्याणां, विहङ्गानां विनता विश्वप्रकाराणां माता, कद्रुः सरीसृपानां, सुलसा नागजातीनां सुरमिश्चतुष्पदाना, इला सर्वबीजानामित्यादि । अपरेऽनादिको लोकोऽनवदग्रोऽयं संसारः, तथा सपर्यवसितो लोक, जगप्रलये सर्वस्य विनाशसम्भवात् । तथापर्यवसितो लोकः, सतः आत्यन्तिकविनाशासंभवात् , इत्येवं परमार्थमजानाना अस्तीत्यादि लोकं विवदमानाः प्रभृता वाचो नियुञ्जन्ति । तथाऽऽत्मानं प्रति विवदन्ते, 'सुकडे त्ति वा-सुकृतं दुःकृतं इत्येवं क्रियावादिनः संप्रतिपद्यन्ते, तथा सुष्टु कृतं यत्सङ्गपरित्यागतो महाव्रतमग्राहि । अपरे दुःकृतं भवता, यदसौ मुग्धमृगलोचना पुत्रमनुत्पाद्योज्झितेति । तथा य एव कश्चित्प्रव्रज्योद्यतः कल्याण इत्येवममिहितः, स एवापरेण पाखण्डिकविप्रलब्धः क्लीबोऽयं गृहाश्रमपालनासमर्थोऽनपत्यः पाप इत्येवमभिधीयते । तथा साधुरिति वा असाधुरिति वा स्वमतिविकल्पितरुचिभिरभिधीयते । तथा सिद्धिरिति वा असिद्धिरिति वानरक इति वा अनरक इति वा । एवमन्यदल्याश्रित्य स्वाग्रहग्रहिणो विवदन्त इति दर्शयति-'विप्पडिवना' इत्यादि-पूर्वोक्तं लोकादिकं तदिदमाश्रित्य विविधं प्रतिपन्ना विप्र्तिप्न्नाः। केचिदीश्वर प्रेरितमिति वदन्ति, मामकं-आत्मीयात्मकं धर्म प्रज्ञापयन्ति । 'इत्थवि' इत्यादि-अत्राप्यस्ति लोको नास्ति वा इति अकसात् अकस्मादिति हेतोरमावात् । 'एवं तेसिं 'ति-एवमुक्तनीत्या तेषामेकान्तवादिनां न स्वाख्यातो धर्मो भवति, नापि शास्त्रप्रणयनेन सुप्रज्ञापितो भवति । किम्भूतस्तहिं सुप्रज्ञापितो धर्मों भवतीत्याह " से जहेयं भगवया पवेइयं बासुपन्मेण जाणया पासया अदुवा गुत्ती वयोगोयरस्सत्ति बेमि, सम्वत्य संमयं पावं, तमेव उवाइसम्म एस महं विवेगे वियाहिए, गामे वा अदुवा रण्णे नेव गामे नेव रत्ने धम्ममायाणह पवेइयं माहणेण मैमया, जामा 486 188 ॥ Page #193 -------------------------------------------------------------------------- ________________ REC MAN दि-तान् वादिनो वादास्यम् । अथवा वाग्गुप्तिग्गिओचरस्याना वादायोस्थितानां BAI ॥ 189URI तिग्नि उदाहिया जेसु इमे आरिया संबुन्झमाणा समुट्ठिया, जे निव्वुया पावेहि कम्मेहि अणियाणा ते विवाहिया" स जहेय ' मित्यादि-तद्यथा-इदं स्याद्वादरूपं वस्तुनो लक्षणं समस्तव्यवहारानुयायी श्रीवीरवर्द्धमानखामिना प्रवेदितं । किम्भूतेन !, आशुप्रज्ञेन, किं कृत्वा ? 'जाणियत्ति'-ज्ञात्वा केवलज्ञानेन । अथवा 'जाणया' इति 'जानता' बर्द्धमानज्ञानोपयुक्तेन, 'पश्यता' दर्शनोपयुक्तेन एतत्प्रवेदितम् । 'गुत्ति वौ 'ति-अस्तिनास्त्यादिवादिनां वादायोत्थितानां बादलन्धिमतां प्रतिज्ञाहेतु दृष्टान्तोपन्यासद्वारेण सम्यगुत्तरं देयम् । अथवा वाग्गुप्तिर्वाग्गोचरस्य विधेया इत्येतदहं ब्रवीमि प्रपितो वक्ष्यमाणं चेत्याह-' सवत्थे ऽत्यादि-तान् वादिनो वादायोत्थितान् एवं ब्रूयाद्-यथा भवतां सर्वेषामपि पृथिव्यप्तेजोवायु धर्मः वनस्पत्यारम्भः कृतकारितानुमतिभिरनुज्ञातोऽतः सर्वत्र 'संमतं ' अभिप्रेत अप्रतिषिद्धं पापं '-पापानुष्ठानम् । मम तु सुप्रज्ञात नैतत्सम्मतमित्येतदर्शयितुमाह-'तमेवत्ति'-तदेव ' उवाइक्कम्म 'ति-उपसमीपेन अतिक्रम्य-अतिलंध्य यतोऽहं व्यवस्थि इति । तोऽत्र एष मम विवेको व्याख्यातः । तत्कथमहं सर्वाप्रतिषिद्धास्रवद्वारैः संभाषणमपि करिष्ये ', आस्तो तावद् वाद इत्ये-18 वमसमनुज्ञविवेकं करोतीति । अत्राह-कथं तीथिकाः सम्मतपापा अज्ञानिनो मिथ्यादृष्टयोऽचारित्रिणोऽतपस्विनो वेति ? ते प्यकृष्टभूमिवनवासिनो मूलकन्दाहारा पक्षादिनिवासिनश्चेति, अत्राहाचार्यः, नारण्यवासादिना धर्मः, अपि तु जीवाजीव-12 परिज्ञानात् तत्पूर्वकानुष्ठानाच्च, तच्च तेषां नास्तीत्यतोऽमनोज्ञास्ते । माहनेन मतिमता ग्रामे चारण्ये वा प्ररूपितो धर्म एव्म्॥द्रा किम्भृतो धर्मः प्रवेदित इत्याह-'जामा तिन्नि' इत्यादि-यामा व्रतविशेषा उदाहताः-प्राणातिपातो मृषावादः परिग्रहश्चेति, / अदचादानमैथुनयोः परिग्रह एवाऽन्तर्मावात् प्रयग्रहणं, 'जेसु इमे ऽति-येषु यामेषु-धानादिषु इमे देशार्याः सम्बुभ्यमानाः %95% ER On 189 // Page #194 -------------------------------------------------------------------------- ________________ श्री । जीवो पमईनं सन्तः समुत्थिताः 'जे nivvua'ti-ये निवृत्ताः क्रोधाद्यपगमेन शीतीभूताः पापेषु कर्मसु अनिदानाः। क च पुनः । u01 बाचाराग- पापकर्मस्वनिदाना इत्याह समग्रलोके स्त्रदीपिका "उहं अहं तिरिय दिसासु सव्वओ सव्वावंति च गं पाडियकं जीवहिं कम्मसमारम्भे गं तं परिन्नाय मेहावी नेष सयं|31 ba084 एएहिं काएहिं दंड समारंभिज्जा, नेवन्ने एएहिं कारहिं दंड समारंभाविज्जा, नेवन्ने एएहिं कारहिं दंडं समारंभतेऽवि समणुजा णेजा, jeva'nne एएहिं कायेहिं दंड समारंभंति, तेसिपि वयं लज्जामो, तं परिन्नाय मेहावी तं वा दंड अन्नं वा नो दंडमी दंडं समा. ॥ 19 ॥ त्याज्यम् । | रमिजासित्ति बेमि ॥ " विमोक्षाध्ययनोद्देशकः । 8-1 'ur3a अहे' इत्यादि-ऊर्ध्वमधस्तिर्यग्दिक्षु सर्वतः-सर्वप्रकारैः सर्वा या काश्चन दिशोऽनुदिशश्च प्रत्येकं जीवेष्वेकेन्द्रियसूक्ष्मतरेषु यः कर्मसमारम्भो जीवानुद्दिश्य य उपमर्दरूपः क्रियासमारंभस्तं, ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिक्षया प्रत्याचक्षीत । मेधावी-मर्यादाव्यवस्थितः, 'नैव सय 'मित्यादि-नैव स्वयमात्मना एतेषु कार्येषु पृथ्वीकायादिषु दण्डं उपमई समारभेत , नवाऽपरेण समारम्भापयेत् , नैवाऽन्यान् समारम्भमाणान् समनुजानीयात् । ये चान्ये दण्डं समारम्भन्ते तैरपि वयं लजाम इत्येवं कृताध्यवसायः सन् तञ्जीवेषु कर्मसमारम्भा महतेऽनर्थाय परिज्ञाय मेधावी मर्यादावान् तथा पूर्वोक्तं दण्डमन्यद्वा मृषावादादिकं दण्डाद् विभेतीति दण्डभीः सन् नो दण्डं प्राण्युपमर्दादिकं समारम्भेथाः, करणत्रिकेण परिहरेदिति । इतिरधिकारसमाप्तौ ब्रवीमि पूर्ववत् । / विमोक्षाध्ययने प्रथमोद्देशकः स्माप्त्ः॥ अथोक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयःप्रारभ्यते, तस्य आदिम सूत्रम् ॥ 19 ॥ CASIA Page #195 -------------------------------------------------------------------------- ________________ // / 191 / / " से भिक्खु परिकमिज वा, चिट्टिज वा, निसीइज वा, तुयट्टिज्ज वा, सुसाणंसि वा सुन्नागारंसि वा गिरिगुहंसि वा रूक्खमूलंसि वा कुंभारायणंसि वा हुरत्था वा कहिंचि विहरमाणं तं भिक्खु उवसंकमित्त गाहावई बूया - आउसंतो समणा । अहं खलु तब अट्ठार असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गई वा कंबलं वा पायपुंछणं वा पाणाई भूयाई जीवाई सत्ताई समारम्भ समुद्दिस्स कीयं पामिचं अच्छिलं अणिसङ्कं अभिहडं आहट्टु चेमि आवसहं वा समुस्सिणोमि से भुंजह बसह, आउसंतो समणा ! | भिक्खू तं गाहावई समणसं सवयसं पडियाइक्खे - आउसंतो ! गाहावई, नो खलु ते वयणं आढामि, नो खलु ते वराणं परिजानामि, जो तुमं मम अट्ठार असणं वा 4 वत्थं पाणाई वा 4 समारम्भ समुद्दिस्स कीयं पामिषं अच्छिज्जं अनिष्टुं अभीढं आहट्टु चेएसि आवसहं वा समुस्सिणासि, से विरओ आउसो गाहावई ! एयस्स अकरणयाए " ' से मिक्खु ' इत्यादि - स भिक्षुर्भिक्षार्थमन्यकार्याय वा पराक्रमेत विहरेत् तिष्ठेद्वा ध्यानव्यग्रो, निषीदेद्वा अध्ययनाध्यापनश्रवणश्रावणादृतः, तथा श्रान्तः क्वचिदध्वानादौ त्वग्वचनं वा विदध्यात् । व 1 श्मशाने, तत्र त्वग्वर्त्तनं न संभवति, अतो यथासंभवं पराक्रमणाद्यायोज्यम् । तथाहि - गच्छवासिनस्तत्र तावत्स्थानादिकं न कल्पते, प्रमादस्खलितादौ व्यन्तराद्युपद्रवात् । तथा जिनकल्पादौ सच्चभावनां भावयतोऽपि न पितृवनमध्ये निवासोऽनुज्ञातः । प्रतिमाप्रतिपन्नस्स तु यत्रेव सूर्योऽस्तमुपयाति तत्रैव स्थानं, जिनकल्पिकस्य वा, तदपेक्षया श्मशानसूत्रम् । एवमन्यदपि यथासम्भवमायोज्यम् । शून्यागारे वा गिरिगुहायां वा वृक्षमूले वा कुम्भकारायतनेषु वा 'हुरत्था व 'चि - अन्यत्र वा ग्रामादेर्बहिस्तं भिक्षु कचिद् विहरन्तं गृहपतिरुपसंक्रम्य विनेयदेशं गत्वा 'ब्रूयाद् ' - वदेदिति । यच्च वदेत्तदाह-' आउसंतो ऽचि साधुं श्मशानादिषु u0 2 गृहपते भिक्षु प्रति भक्ते र्वचनम् ॥ ॥ 199 ॥ Page #196 -------------------------------------------------------------------------- ________________ मुनिना 4aa निषेधनीय तद्वचनम् । परिक्रमणादिकां क्रियां कुर्वाणं तमुद्देश्यैवं ब्रूयाद्-वदेत् । किं 1, हे आयुष्मन् ! भो अमण ! अहं संसारार्णवतितीर्घः खलु 'आचारा- निश्चितं तवार्थाय अशनं वा पानं वा खादिम वा स्वादिमं वा तथा वस्त्रं वा पतगृहं वा कम्बलं वा पादपुञ्छनं वा समुदिश्यपत्रदीपिका 6 आश्रित्य, किं कुर्यादिति दर्शयति-प्राणानि भूतानि जीवांश्च सत्वांश्च, एतान्समारम्य-समुद्दिश्य, शेषं सुगम पिण्डविशुद्धितो ज्ञेयं, क्रीतं प्रामित्यं आच्छिद्यं अनिसृष्टं अम्याहृतं, एवमशनादिकमुद्दिश्य ब्रूयात् , तथा आवसहेति-आवसथं वा युष्मदाश्रयं समुच्छृणोमि-AderArAmya'pUrva क्रोमि। इत्येवं प्राञ्जलि:-अवनतोचमाङ्गः सन् अशनादिना निमत्रयेत् । इत्याद्यामन्त्रणं ज्ञात्वा ॥ 192 ॥ बहारम्भसम्भूतं सूत्रार्थविशारदेनाऽदीनमनस्केन प्रतिषेधितव्यमित्याह-'आउसंतो' इत्यादि-आयुष्मन् ! श्रमणः । तं गृहपति समनसं सवयसं अन्यथाभूतं वा प्रत्याचक्षीत । कथमिति चेद दर्शयति-यथा आयुष्मन् भो गृहपते ! न खलु तवैवम्भूतं वचनमहं आद्रिये,नाऽपि तवैतद्वचनं परिजानामि-आसेवनपरिज्ञानेन परिविदधेऽहमित्यर्थः । यस्त्वं मम कृतेऽशनादि प्राण्युपमर्दैन विदधासि, मो आयुष्मन् ! गृहपते । विरतोऽहमेवम्भूतादनुष्ठानात् अक्र्न्न्त्या। तदेवं प्रसह्याऽशनादिसंस्कारप्रतिषेधः प्रति|पादितः, यदि पुनः कश्चिद् विदितसाध्वभिप्रायः प्रच्छन्नमेव विदध्यात् , तदपि कुतश्चिदुपलभ्य प्रतिषेधयेदित्याह " से भिक्खु परिक्चमिज वा जाव हुरत्या वा कहिंचि विहरमाणं तं भिक्खु उवसंकमित्तु गाहावई आयगयाए पेहाए असणं वा 4 वत्यं वा 4 जाव आहटु चेएइ आवसहं वा समुस्सिणाइ भिक्खू परिघासेठ, तं च भिक्खू जाणिज्जा सहसम्मैयाए परवागरण बन्नेसि वा सुच्चा-अयं खलु गाहावई मम अट्ठाए असणं वा 4 वत्थं 4 वा जाव बावसहं वा समुस्सिणाइ, तं च मिक्खू पडिलेहाए आगमिचा बाणविज्जा अणासेवणाएति बेमि' SCIENYEKHARA RAIGNERABHAKAKARERABHA 192 // Page #197 -------------------------------------------------------------------------- ________________ 193 // REARSHA है साधुनिमित्त कृतं निषेध नीय, प्रासुकदानफलप्ररूपणं c। MESSASS RSHASSAGAR से भिक्खु ' मित्यादि-तं भिक्षु क्वचित् श्मशानादौ विहरन्तमुपसंक्रम्य प्राञ्जलिर्वन्दित्वा गृहपतिः प्रकृतिभद्रकादिकः कश्चिदात्मगतया प्रेक्षयाऽनाविष्कृताभिप्रायः kenacida'lakSyamANo यथाऽहमस्य दास्यामीत्यशनादिकं प्रान्न्युप्म्र्द्नार्मेत्। किमथेमारम्यत इत्याह-तमशनादिकं भिक्षु परिघासयितुं भोजयितुं, आवसथं च साधुभिरधिवासयितुमिति । तदशनादिकं साध्वर्थ निष्पादितं भिक्षुः 'जानीयात् '-परिच्छिन्द्यात् । कथमित्याह-'सहसम्मइए'-इत्यादि-' स्वसन्मत्या' परव्याकरणेन वा तीर्थकरोपदिष्टोपायेन वा, अन्येभ्यो वा तत्परिजनादिभ्यः श्रुत्वा जानीयात् । यथाऽयं खलु गृहपतिर्मदर्थमशनादिकं प्राण्युपमन विधाय मह्यं ददाति, आवसथं च समुच्छृणोति । तद् भिक्षुः सम्यक् प्रत्युत्पेक्ष्य-पर्यालोच्यावगम्य च ज्ञात्वा 'ज्ञापयेत्'-तं गृहपतिमनासेवनया, यथाऽनेन विधानेनोपकल्पितमाहारादिकं नाऽहं भुञ्ज, एवं तस्य ज्ञापनं कुर्याद् । यद्यसौ श्रावकस्ततो लेशतः पिण्डनियुक्तिं कथयेद् , अन्यस्य च प्रकृतिभद्रकस्योद्गमादिदोषानाविर्भावयेत् । प्रासुकदानफलं च प्ररूपयेत् , यथाशक्तितो धर्मकथां च कुर्यात् । इतिरधिकारसमाप्तौ ब्रवीमीति पूर्वोक्तं, वक्ष्यमाणं चेत्याह "भिक्खं च खलु पुट्ठा वा अपुट्ठा वा जे इमे आहच्च गंथा वा फुसंति, से हंता हणह खणह छिदह दहह पयह आलुपह विलुपै सहसाकारेह विष्परामुसह, ते फासे धीरो पुट्ठो अहियासए, अदुवा आयारगोयरमाइक्खे, तकियाणमणेलिसं अदुवा वैगुत्तीए गोयरस्स अणुपुग्वेण संमं पडिलेहए आयगुत्ते बुद्धेहिं एवं पवेइयं" 'भिक्खं चे ऽत्यादि-भिक्षु दृष्ट्वा कश्चिद् यथा भो भिक्षो! भवदर्थमशनादिकमावसथं वा करिष्ये । अननुज्ञापितोऽपि तेनाऽसौ तत्करोति । अवश्यं चाटुभिर्बलात्कारेण वा ग्राहयिष्यते । अपरस्त्वीपत्साध्वाचारविधिज्ञोऽतोऽपृष्ट्वैव छबना Page #198 -------------------------------------------------------------------------- ________________ श्री 4444 वाचारागः सत्रदीपिका a08 u.2॥ दानाग्रहणे कुपितैः कृता उपसः shniiyaaH। ॥ 194 // ग्राहयिष्यामीत्यभिसन्धायाऽशनादिकं विदध्यात् । स च tada'paribhoge श्रद्धामंगाचादुशताऽग्रहणाच रोषावेशात न्यकारभावनातः प्रद्वेषमुपगतो हननादिकमपि कुर्यादिति दर्शयति-'जे इमे आहच्चेत्यादि '-ये इमे वक्ष्यमाणलक्षणा ग्रन्था अन्यहननादिकाः 'आहच्च'- ' आहृत्य ढौकित्वा तदपरिभोगे ऽस्पृशन्ति '-उपतापयन्ति । कथमित्याह-स ईश्वरादिः प्रद्विष्टः सन् हन्ता स्वतोऽपरांश्च हननादौ चोदयति, तद्यथा-हतैनं साधु दण्डादिभिः, क्षुणुत-व्यपादयत, छिन्त हस्तपादादिकं, दहत-अग्न्यादिना, पचत उरुमांसादिकं, आलुम्पत वस्त्रादिकं, विलुम्पत सर्वस्वापहारेण, सहसात्कारयत-आशु पञ्चत्वं नयत, तथा विविध परामृशत-नानापीडाकरणैर्वाधयत । 'ते फासे ऽति-तान्स्पर्शान् दुःखविशेषान् धीरोऽक्षोभ्यः तैः स्पशैंः स्पृष्टः सन् अधिसहेत । 'अदुवा आयारे ऽत्यादि-अथवा साधूनामाचारगोचरं आचारानुष्ठानविषयं मूलोत्तरगुणभेदभिन्न A-k चक्षीत पिण्डनियुक्त्यादिकम् । किं सर्वस्य सर्व कथयेत् ? इति दर्शयति-takiyANa'tti--तर्कयित्वा पर्यालोच्य पुरुष, कोऽयं पुरुषः कंच नतोऽभिग्रहितोऽनभिग्रहितो मध्यस्थः प्रकृतिभद्रको वेत्येवमुपयुज्य अणेलिसं-अनीदृशं अनन्यसदृशं स्वपक्षपरपक्षव्युदासेन वेदयेत् । ' अदुवा वय 'त्ति अथवा वाग्गुल्या व्यवस्थितोऽसति सामर्थ्य आत्महितं समाचरेत् । 'गोअर इत्यादि'-गोचरस्य आनुपूर्व्या-उद्गमप्रश्नादिरूपया सम्यक्शुद्धिं प्रत्युपेक्षेत । किम्भूतः 1, आत्मगुप्तः-सततोपयुक्तः सन् । नैतन्मयोच्यते, बुबैराचार्यरेतत्प्रवेदितमेतद्वा वक्ष्यमाणमित्याह-- " से समणुन्ने असमणुनस्स ल का जाद नो पाइज्जा नो निमंतिजा नो कुज्जा वेयावडियं परं आढायमाणे त्ति बेमि" 'समणुने' इत्यादि-न केवलं गृहस्थेभ्यः कुशीलेम्यो वाऽकल्प्यमिति कृत्वाऽऽद्वारादिकं न प्रतिगृण्हीयात् । स सम CASHREE Page #199 -------------------------------------------------------------------------- ________________ // 195 // P ASSINESSOCh णादिन नोज्ञोऽसमनोज्ञाय तत्पूर्वोक्तमशनादिकं न प्रदद्यात् । नापि परं-अत्यर्थमाद्रियमाणोऽशनादिनिमत्रणतोऽन्यथा बा तेषां वैयावृत्य । u0, 2. कुर्यादिति ब्रवीमि । इतिरधिकारसमाप्तौ । किम्भूतस्तर्हि किम्भूताय दद्यादित्याह । समनोज्ञः " धम्ममायाणह पवेइयं माहणेण मैमया समणुन्ने समणुनस्स असणं वा जाव कुज्जा वेयावडियं परं आढायमाणे त्ति बेमि ॥ " 8-2 साधुरमनो ऽधम्ममि 'त्यादि-धर्म-दानधर्म जानीत यूयं, प्रवेदितं-कथितं केन ?, माहनेन-भगवता श्रीवर्द्धमानस्वामिना स्य dAna'matimatA'-केवलिना । किम्भूतं धर्ममित्याह-'समणुन्ने' इत्यादि समनोज्ञ उद्युक्तविहारी साधुः, अपरस्मै समनोज्ञाय निमन्त्रचारित्रवते संविज्ञायैकसमाचारीप्रविष्टायाऽशनादिकं चतुर्विधं वस्त्रादिकं चापि चतुर्दा प्रदद्यात् , तदर्थ च निमन्त्रयेत् , पेशलमन्यद्वा वैयावृत्यमङ्गमर्दनादिकं कुर्यात् । नैतद्विपर्यस्तेभ्यो गृहस्थकुतीर्थिकपार्श्वस्थाऽसंविज्ञाऽसमनोज्ञेभ्यो वेत्येतत्पूर्वोक्तं कुर्यात् । कुर्यादिति। किन्तु समनोज्ञेभ्य एव परमत्यर्थमाद्रियमाणस्तदर्थसीदने परमुत्तप्यमानः सम्यग्वैयावृत्त्यं कुर्यात् । अयं तु विशेषोगृहस्थेभ्यो यावल्लभ्यते तावद् गृह्यते, केवलमकल्पनीयं प्रतिषिध्यते । असमनोज्ञेभ्यस्तु दानग्रहणं प्रति सर्वनिषेध इति । इतिब्रवीमिशन्दौ पूर्ववत् द्वितीयोद्देशकः । उक्तो द्वितीयोद्देशकः, अथ तृतीय आरम्यते । तस्यादिमं सूत्रम् "मज्झिमेणं वयसावि एगे संबुज्झमाणा समुट्ठिया, सुच्चा मेहावी वयणं पंडियाणं निसामिया समयाए धम्मे आरिएहिं पवेइए, ते अणहिकखमाणा अणैवाएमाणा अपरिग्गहेमाणा नो परिग्गहावंति सव्वावंति च णं लोगसि, निहाय दंद्रं पाणेहिं पावं कम्मं अकुव्वमाणे एस महं अगथे वियाहिए, ओए जुहमस्स खेयन्ने उववाय चवणं च नचा" 'मझिमेण 'मित्यादि-इह त्रीणि वांसि, युवा मध्यमवया वृद्धश्चेति । तत्र मन्यमक्या परिपक्कबुद्धित्वाद् ध्र्माह्ः। 50 -45 Page #200 -------------------------------------------------------------------------- ________________ श्री 1* बाचाराङ्गस्त्रदीपिका a08 ॥ 196 ॥ घाईपुरुषप्रद: र्शनम् । SHOCALCALCASHA अतो मध्यमेन वयसाऽप्येके संबुद्ध्यमाना धर्मचरणाय सम्यगुत्थिता इत्याह-'सोचे ऽत्यादि-इह विविधाः सम्वुध्यमाना भवन्ति, तद्यथा-स्वयंबुद्धाः प्रत्येकबुद्धा बुद्धबोधिताश्च । तत्र बुद्ध्वोधितेनेहाधिकार्ः। मेधावी मर्यादावान् पण्डितानां तीर्थकृदादीनां वचनं श्रुत्वा-आकावधार्य समतामवलम्बेत । किमिति ? यतः-'समयाए 'ति-समतया माध्यस्थेनाऽऽय:-तीर्थकृद्भिर्धर्मः श्रुतचारित्राख्यः प्रवेदितः । ते बुध्यमानाः किं कुर्युरित्याह-'ते अणहिकखेत्यादि'-ते निष्क्रान्ताः कामभोगान् अनभिकांक्ष्यमाना विरक्तात्मान इत्यर्थः । पुनः किं ते 1, 'अणतिवाएति-प्राणिनोऽनतिपातयन्तः परिग्रहमपरिगृहन्तः । एवम्भूताश्च स्वदेहेऽपि अममत्वाः ' सवाति 'ति- स्वस्मिन्नपि लोके नो परिग्रहवन्तश्च भवन्तीति । kiJca'nihAya 'त्ति-निहाय दण्डाः निहाय-त्यक्त्वा दण्डा-आरम्भविशेषाः त्यक्तसमारम्मा इत्यर्थः । 'पाणेहिं 'ति-प्राणिम्यो निहाय त्यक्त्वा पापं पापोपादानं कर्माऽष्टादशमेदभिन्नं, tada'kurvANo'nAcaran 'एसमहं 'ति-एषो महान् अग्रन्थः-न विद्यते द्विधाऽपि मन्थो यस्याऽसावग्रन्थः, 'वियाहिए ऽति-व्याख्यातः तीर्थ्क्रादिभिः। कश्चैवम्भूतः स्यादित्याह-'ओएऽओजोऽसहाय एकः रागद्वेषाभावात् , द्युतिमान्-संयमो मोक्षो वा तस्य खेद्ज्ञ्यो-निपुन्न्ः। देवलोकेऽपि उपपातं व्यवनं च ज्ञात्वा सर्वस्थानानित्यताहितमतिः पापकर्मवर्जी स्यादिति । केचित्तु परीषदर्लानता नीयन्त इति दर्शयितुमाह-- "आहारोवचया देहा परीसहपभंगुरा पासह एगे सविदिएहि परिगिलायमाणेहिं" 'आहारो' इत्यादि-आहारोपचया देहाः परीषदभराः, अत एव पश्यत यूयम् । एके कातराः सर्वेन्द्रियग्लायमानः क्लीयतामियुः । केवलिनोऽप्याहारमन्तरेण शरीरं ग्लानभावं यायाद्, आस्तां तावदपरः प्रकृतिभङ्गुरशरीर इति । परीपह JI 196 ॥ Page #201 -------------------------------------------------------------------------- ________________ // 197 // पीडितोऽपि किं कुर्यादित्याह "ओए दयं दया, जे संनिहाणसत्यस्स खेयने से मिक्खू कालमे बलने मायने खणने विषयने समयने परिग्गहं अममाय8|माणे कालेणुहाइ अपडिने दुहओ छिचा नियाई" ओए. दय' मित्यादि-ओज एको रागादिरहितः संन् श्वत्पिपासादिपरीपहे दयामेव दयते-कृपां पालयति । का पुनर्दयां पालयतीत्याह-'जे संनिहाणे ऽत्यादि-यो हि लघुकर्मा, सम्यक निधीयते नारकादिगतिषु येन तत्सबिधान। कर्म, तस्य स्वरूपनिरुपकं शास्त्रं, तस्य खेदलो-निपुणः, सो भिक्षुः कालजः-उचितावसरज्ञः । एतानि सूत्राणि लोकविजयपश्चमोदेशकव्याख्यानुसारेण ज्ञातव्यानि । यथा बलजः मात्रजःक्षणः विनयज्ञः स्म्य्ज्ञ्य्ः। परिग्रहममत्वेन अचरन् कालेनोत्थायी अप्रतिज्ञः उभयत छेचा, स चैवम्भूतः संयमानुष्ठाने निश्चयेन याति निर्यातीति । तस्य संयमानुष्ठाने परिव्रजतो यत्स्याचदाह-- ___ मिक्खं सीयफासपरिवेवमाणगायं उवसंकमित्ता गाहावई व्या-आउसंतो समणा! नो खलु ते गामधम्मा उन्याहति । बाउसंतो गाहावई ! नो खलु मम गामधम्मा उब्वाइंति, सीयफासं च नो खलु अहं संचाएमि अहियासित्तए, नो खलु मे कप्पर्3a अगणिकायं उचालित्तए वा पज्जालित्तए वा, कार्य आयाविचए वा पयावित्तए वा, अग्नेसि वा वयणाओ, सिया स एवं वयंतस्स परो अगणिकार्य जालित्ता पजालिचा कायं मायाविज वा, पयाविन वा, तं मिक्ख पडिलेहाए आगमिचा बाणविजा बणासेवणाए ति बेमि" ॥ 8-3 ॥ क्षुत्पिपासादिपरीपहेऽपि दयादिगुणवान् साधुरिति । * 197 ॥ Page #202 -------------------------------------------------------------------------- ________________ K u03 शीतजन्ये देहकम्पे ला सति गृहस्थशङ्का श्री दा 'तं भिक्खु ' मित्यादि-तं मिक्षुमतिक्रान्तयौवनं शीतस्पर्शपरिवेपमानगात्रं उपसंक्रम्य-समीपमागत्य गृहपतिरश्वर्यादि- याचाराङ्ग । सामग्र्युपेतः सन् , किमयं मुनिः मत्सुन्दरीमालोक्य सात्विकमावोपेतः कम्पते ?, उत शीतेनेत्येवं संशयानो ब्रूयात्-मो आयुसत्रदीपिका 4 ॥ |मन् ! श्रमण ! नो भवन्तं ग्रामधा विषया उत्प्राबल्येन बाधन्ते !, एवं गृहपतिनोक्ते विदिताभिप्रायः साधुराह-' आउ. संतो'-आयुष्मन् गृहपते ! नो खलु मम ग्रामधर्मा उद्धाधन्ते । यत्पुनर्वेपमानगात्रमीक्षांचकृषे तत् शीतस्पर्शविश्2अम्भितं, न तु मनसिजविकारः । शीतस्पर्श अहं न शक्नोमि सोढुमधिसहितुं वा । एवमुक्तः सन् गृहपतिः करुणाकटाक्षितो वक्ति, सुप्रज्वलितमग्निं किमपि न सेवसे ? / मुनिराह-'णो खलु' इत्यादि-भो गृहपते ! न खलु मे कल्पते ममानिकायमुज्वा. लयितुं प्रज्वालयितुं, स्वतो ज्वलितादौ कायं-शरीरमीषत् तापयितुमातापयितुं वा । ' अन्नेसि 'ति- अन्येषां वा वचनाव ममैतत् कर्तुं न कल्पते, यदिवाऽग्निसमारम्भायाऽन्यो वा वक्तुं न कल्पते ममेति । तं चैवं वदन्तं साधुमवगम्य गृहपतिः कदाचिदेतत्कुर्यादित्याह-'सिया से एव' मित्यादि-स्यात् कदाचिदपरो गृहस्थ एवमुक्तनी त्या वदतः साधोरग्निकायमुज्वाल्य प्रज्वाल्य वा कायमातापयेत् प्रदापयेद् वा । तच्चोज्वालनप्रतापनादिकं भिक्षुः प्रत्युत्प्रेक्ष्य-विचार्य खसन्मत्या परव्याकरणेनान्येषां वान्तिके सा अवगम्य ज्ञात्वा तं गृहपतिमाज्ञापयेत्-प्रतिबोधयेत् । कया? अनासेव्न्या। यथैतन्ममाऽयुक्तमासेवितुं, ममा' सेवितुं न कल्पते इति साधुवाक्यम् । भवता तु पुनः साधुभक्त्यनुकम्पाभ्यां पुण्यप्राग्मारार्जनमकारीति एतद् बृहद्वृत्तेर्वाक्यं न तु सूत्रपाठः, तत्त्वं केवलिनो विदन्ति, इति विमोक्षाध्ययने तृतीयोद्देशः स्माप्त्ः॥ अथ चतुर्थोद्देशकः प्रारम्यत, तस्यादिनं सूत्रम् क्र्न्नीया। SRKAACARRAHASE RICA- SHASCARCIRCASH 198 // Page #203 -------------------------------------------------------------------------- ________________ C ना जिन कल्पिकादेर्वस्त्रादिसामग्रीस्वरूपम् । " जे भिक्खू तिहिं वत्थेहिं परिवुसिए पायचउत्थेहिं तत्स शं नो एवं भवै-चउत्यं वत्थं जाइस्सामि, से अहेसणिज्जाई वत्थाई जाइज्जा अहापरिग्गहियाई वत्थाई धारिजा, नो धोइज्जा नो धोयरत्ताई वत्थाई धारिज्जा, अपलिओवमाणे गामंतरेसु ओमचेलिए, एवं खु वत्थधारिस्स सामग्गिय " 'जे मिक्ख तिहि मित्यादि- यो भिक्षुः प्रतिमाप्रतिपनो जिनकल्पिको वा त्रिभिर्वस्त्रैः पात्रचतुथैः पात्रग्रहणेन पात्रनिर्योगः सप्तधा, कल्पत्रयग्रहणाच्च पञ्चधा शरीरोपधिग्रहणं, ' तस्सण ' मित्यादि तस्यैवम्भूतस्य भिक्षो.वं भवति, 'चउस्थ' मित्यादि-अतः शीतोपनोदाय चतुर्थ याचिष्ये, अध्यवसायनिषेधे च तयाचनं द्रोत्सारितमेव । यदि पुनः कल्पत्रयं न विद्यते, शीतकालश्चापतितः, ततोऽसौ जिनकल्पिकादिः 'अहेसणिजाई 'ति-यथेषणीयानि वस्त्राणि याचेत । याश्चाबाप्तानि वस्त्राणि यथापरिगृहितानि धारयेत् । ततः किं कुर्यात् 1, 'नो धोएज्जा 'ति-नो धावेत् प्रासुकोदकेनापि नैव प्रक्षालयेत् । गच्छवासिनो हि अप्राप्तवर्षादौ ग्लानावस्थायां वा प्रासुकोदकेन यतनया धावनमनुज्ञातं, न तु जिनकल्पिकस्य, तथा नैव घोतरत्ताई 'ति-न च धौतरक्तानि वस्त्राणि धारयेत् , पूर्व धौतानि पश्चाद्रक्तानि । ' अपलिउ 'त्ति-ग्रामान्तरेषु गञ्छन् यस्खाण्यगोपयन् ब्रजेत् । तथाभूतान्येव अन्तप्रान्तानि विभर्ति यानि गोपयितव्यानि न भवन्ति । 'ओमचेलए ऽति-अवमं न्यून चेलप्रमाणतो मूल्यतश्च तदस्याम्तीति अवमचेलिकः । एतत्पूर्वोक्तं, खुः अवधारणे, एतदेव वस्त्रधारिणः सामग्यं भवति-एषैव विकल्पामिका द्वादशप्रकारोधिकोपध्यात्मिका वा सामग्री भवति नापरा । शीतापगमे तान्यपि वस्त्राणि त्याज्यानीति दर्शयति " अह पुण एवं जाणिज्जा-उवाइकते खलु हेमंते गिम्हे पहिवन्ने अहापरिजुण्णाई वत्थाइं परिवविजा, अदुवा संतरुत्तरे वखाणि यथापरिरहिदी ग्लानावस्थायां वा प्राधिअउतानि पश्चाद्रक्तानि ऊक ॥ 199 ॥ Page #204 -------------------------------------------------------------------------- ________________ अदुवा खोमचेले अदुवा एगसाडे बदुवा ब्चेले"| बाचाराम- 'अहपुणे ऽत्यादि-अथ पुनरेवं जानीयात् , यथाऽपक्रान्तः खलु हेमन्तो ग्रीष्मः प्र्तिप्य्ः। अपगता शीतपीडा उपकरण दीपिका 31 यथा परिजीर्णान्येतानि वस्त्राणि, एवमवगम्यते ततः परिष्ठापयेत् । परिष्ठाप्य च निःसङ्गो विहरेत् । यदि पुनरतिक्रान्ते CSI लापवं a08 च शिशिरे क्षेत्रकालपुरुषगुणाद् मवेच्छीतं, ततः किं कर्त्तव्यमित्याह-'अदुवा संतरुत्तरे ऽति-अथवा क्षेत्रादिगुणात् बातो शीते वाते सति आत्मपरितुलनार्थ सान्तरो मवेत् , सान्तरं उत्तरप्रावरणीयं यस्य म तथा, कचित्पावृणोति कचित्पावर्ति मान ॥ 20 ॥ बिमर्षि । अथवा अचमचेलका, एककल्पपरित्यागाद् द्विकल्पधारी मवेत् । शनैः 2 शीते अपगच्छति सति एक्शाटकः स्यात् । शीताभावे तदपि परित्यज्य अचेलो अवतीत्यर्थः, मुखवत्रिकारजोहरणमात्रोपधिः स्यात् । किमर्थमेकैक वखं त्यजेदित्याह "लापवियं बागममाणे, तवे से अभिसमन्नागए भवै" ..' लापविय 'मित्यादि-परीरोपकरणकर्मणि लाघवमागमयन्- आपादयन् वस्त्रपरित्यागं कुर्यात् । तस्यैवम्भूतस्य kiM0 स्यादित्याह-'तवे से' इत्यादि-से-तस्य वनपरित्यागं कुईतः साधोस्तपोऽभिसमन्वागतं मवति, कायक्लेशस्य उपोमेद-12 त्वात् । एतच मगवता प्रवेदितमिति दर्शयितुमाह "मेयं भगवया पवेश्य, तमेव अमिसमिक्षा सबचाए सम्मत्तमेव समभिजाणिवा" . . 'बमेयं 'ति-पदेतद् भगवता प्रवेदितं तदेवामिसमेत्य-वावा 'सर्वतः'-सबै प्रकारैः सर्वात्मतया सम्यक्त्वमेव 2007 RECRAU स RECENRSCIENCATEGX Page #205 -------------------------------------------------------------------------- ________________ 201 // समत्वं वा-सचेलाचेलावस्थयोस्तुल्यतां समभिजानीयात-आसेवनपरिक्षया आसेवेतेति । यः पुनरल्पसत्वतया भगवदुपदिष्टं नैव सम्यग् जानीयात् , स एतदध्यवसायी स्यादित्याह-- उपसर्गे sa___"जस्स गं मिक्खुस्स एवं भवै पुट्ठो खलु अहमंसि नालमहमंसी सीयफास अहियासित्तए, से वसुमं सबसमनागयपन्नाणेणं ति विहाअप्पाणेणं केइ अकरणयाए आउट्टे तवस्सिणो हु सेयं जमेगे विहमाइए तत्थावि तस्स कालपरियाए, सेऽवि तत्थ वि अंतकारए योमरणाइथेयं विमोहायतणं हियं सुहं खमं निस्सेसं आणुगामियं ति बेमि" ॥ 8-4 ॥ दिका ___'जस्स ण 'मित्यादि- यस्य भिक्षोर्मन्दसंहननतया एवम्भतोऽध्यवसायो भवति । तद्यथा-'पुट्ठोऽत्ति-स्पृष्टः खलु अह मावाः मस्मि रोगान्तिकैः शीतस्पर्शादिभिर्वा रुयाद्युपसगइ । ततो ममास्मिन् अवसरे शरीरविमोक्षं कर्तुं श्रेयो, नालं-न सम शुमा र्थोऽहमस्मि 'शीतस्पर्श'-शीतापादितं भावशीतस्पर्श वा रुयाद्युपसर्ग 'अध्यासितुं'-अधिसोढुमित्यतो भक्तपरिक्षेङ्गित इति । मरणपादपोपगमनमुत्सर्गतः कर्तुं युक्तम् । न च तस्यावसरो यतः कालक्षेपाऽसहिष्णुरतोऽपवादिकं मरणमत्र साम्प्रतमिति । [5 पुनरुपसम्गितस्तदेवाभ्युपेयादित्याह-'से वसुम 'मित्यादि-स साधुर्वसुमान् वसु-द्रव्यं, स चात्र संयमः, स विद्यते यस्याऽसौ । वसुमान् , शीतस्पर्शवातादिजनितं दुःखविशेषमसहिष्णुस्तचिकित्साऽकरणतया सर्वसमन्वागतप्रज्ञानेनात्मना वृत्तो व्यवस्थितो भवति, स चोपसम्गितो वातादिवेदनां चासहिष्णुः किं ? कुर्यादित्याह-' तवस्सिणो' इत्यादि-हु-निश्चितं तदेव तपस्विनः श्रेयो भवति, यदुतोद्वन्धनं विहायोगमनं विषं वा भक्षयेत् पतनं वा कुर्यात् । 'जमेगे विहमाइए '-विहायोमरणादिकान् इत्यादिमरणविधिना तुर्य रक्षणीयमिति तात्पर्य, तदेवाऽभ्युपगम्यते तत्था वि' तत्रापि तत्र तस्मिन्न- 15 ॥ 201 ॥ CHECKASH NAGARAN Page #206 -------------------------------------------------------------------------- ________________ श्री Ret बाचाराग ba08 ॥ 202 ॥ उ RCIEOSAX वसरे वेहानसादिमरणमपि कालपरियार'-कालपर्याय एव, यद्वत् कालपर्यायमरणं गुणाय, एवं वेहानसादिकमपी- u05. त्यर्थः । ' सेऽवि तत्थ '-सोऽपि वेहानसादेर्विधाता तत्र वेहानसादिके मरणे अंतकारए-अन्तक्रियाकारको भ्व्तीत्य्र्थ्ः। शीतादिपीतस्य हि तस्मिन्नवसरे तद् वेहानसादिकमौत्सर्गिकमेव मरणं, यतोऽनेनाप्यापवादिकेन मरणेनाऽनन्ताः सिद्धाः सेत्स्यन्ति । | डितेनाच । उपसंजिहीर्षुराह-' इच्चेय विमोहायतणं ति'-इत्येतत्पूर्वोक्तं वेहानसादिकमरणं विगतमोहानामाश्रय:-कर्तव्यतया हित, नम्याहुताशापायपरिहारतया सुखं, जन्मान्तरेऽपि सुखहेतुत्वात् । तथा क्षम-युक्तं प्राप्तकालत्वात् । निःश्रेयसं कर्मक्षयहेतुत्वात् । नादि निषेआगमिकं तदनुपुण्यानुगमनात् । इति विमोक्षाध्ययने चतुर्थोद्देशकः ॥ धनीयौक्तश्चतुर्थोदेशकः, अतः परं पञ्चमोद्देशकः प्रारभ्यते, तसादिमं सूत्रम् मिति। "जे भिक्खू दोहिं वत्थेहिं परिवुसिए पायतइएहिं तस्स शं नो एवं भवै-तैयं वत्यं जाइस्सामि, से अहेसणिज्जाइं वत्थाई जाइजा जाव एवं खु तस्स भिक्खुस्स सामग्गिय, अह पुण एवं जाणिज्जा-उवाइकंते स्खलु हेमन्ते, गिम्हे पडिवण्णे, अहापरिजुन्नाई वस्थाई परिविजा, अहापरिजुनाई परिहवित्ता अदुवा संतरुत्तरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले लापवियं आगम. माणे तवे से अभिसमन्त्रागए भवै, जमेयं भगवया पवेइयं तमेव अभिसमेच्चा सव्वओ सव्वत्ताए सम्मत्तमेव समभिजाणिया, जस्स ण भिक्खुस्स एवं भवै-पुट्ठो अपलो अहमसि नालमहमंसि गिहतरसंकमणं भिक्खायरियं गमणाए, से एवंवयंतस्स अमिहदं असणं SA 4 Aha9 दलैञ्जा, से प्रस्ताव पाठोइज्जा-आउसंतो! नो खलु मे कप्पइ अभिहडं असणं 4 भुत्तए वा पायए वा अग्ने वा एयप्पगारे" P ॥ 202 ॥ Page #207 -------------------------------------------------------------------------- ________________ CA *-*-* // 203 // 'जे मिक्खू दोहि ' मित्यादि- यो भिक्षुर्जिनकल्पिकादिम्यां वस्त्राभ्यां पर्युषितो वस्त्रशब्दस्य सामान्यवाचित्वात PekaH क्षौमिकोऽपर औणिक इत्येताभ्यां कल्पाभ्यां प्र्युस्सित्ः। विकल्पपर्युषितः स्थविरकल्पिको जिनकल्पिको वा स्यात् । आधाककल्पद्यपर्युषितस्तु नियमाद् जिनकल्पिकादिः संयमे व्य्व्स्थित्ः। किम्भूताभ्यां कल्पाभ्यां 1, पात्रतृतीयाभ्यां पर्युषितः र्मिकादि इत्यादि ज्ञेयमनन्तरोद्देशकवत् । 'नालमहमंसित्ति-स्पृष्टोऽहं वातादिभी रोगैः अबलो-असमर्थोऽस्मिन् गृहाद् गृहान्तरे संक्रमितुं, दि दोषदुष्टं तथा भिक्षार्थ चरणं चर्या भिक्षाचर्या तद्गमनाय ' नालं'-न समर्थः पूर्वालापकवद् व्याख्येयः । ' से एवं वदंतस्स 'ति-| IPAna कल्पत सो भिक्षुरेवम्भूतात्मीयावस्थां वदतः साधोरवदतोऽपि परो गृहस्थादिरनुकम्पाभक्तिरसाद्रहृदयोऽभिहृतं-जीवोपमर्दनिर्वृत्तं, किं 4 इति कथतत् ?, अशनं पानं खादिमं स्वादिमं वाऽऽहृत्य तस्मै साधवे ऽदलहज 'त्ति-दद्यादिति । 'से पूबामेव 'त्ति स जिनकल्पि नीयम् । कादीनामन्यतमः पूर्वमादावेवाऽऽलोचयेत्-विचारयेत् । कतरेणोद्गमादिना दोषेण दुष्टमेतत् । तत्राम्याहृतमिति ज्ञात्वा प्रतिषेधयेत् । यथा भो आयुष्मन् गृहपते ! न खलु एतन्ममाहृतमशनादिकं भोक्तुं पातुं वा कल्पते । अन्यद्वा एतत्प्रकारमाधाकम्मिकादिदोषदुष्टं न कल्पते । इत्येवं तं गृहपतिं दानायोद्यतमाज्ञापयेत् । किन-- " जस्स गं भिक्खुस्स अयं पगप्पे-अहं च खलु पडिन्नत्तो अपडिन्नचेहि गिलाणो अगिलाणेहिं अभिकंख साहम्मिएहिं कीरमाणं वेयावडियं साइज्जिस्सामि, अहं वावि खलु अपडिन्नत्तो पडिन्नतस्स अगिलाणो गिलाणस्स अभिकंख साहम्मियस्स कुजा यावडियं करणाए आइट्ठ परिन्नं अणुक्खिस्साआमि आहडं च साइजिस्सामि 1, आइटु परिनं आणक्खिस्सामि आहडं च नो साइन्जिस्सामि 2, आइटु परिनं नो आणक्खिस्सामि आइडं च साइजिस्सामि 3, आइट्ठ परिन्नं नो आणक्खिस्सामि आहडं च नो ॥ 203 ॥ SAGESAKCASSASARACCASE Page #208 -------------------------------------------------------------------------- ________________ श्री आचाराङ्गसूत्रदीपिका a0 8 ॥ 204 ॥ *%% साइजिस्सामि 4, एवं से अहाकिट्टियमेव धम्मं समभिजाणमाणे संते विरए सुसमाहियलेसे तत्थावि तस्स कालपरियांए से तस्थ विअंतिकारए, इच्चेयं विमोहाययणं हियं सुहं खमं निस्सेसं आणुगामियंति बेमि " ॥ 8-5 ॥ ' जस्स ण ' मित्यादि-यस्य भिक्षोः परिहारविशुद्धिकादिकस्य अयं वक्ष्यमाणः प्रकल्प आचारो भवति । ' अहं खलु ' इत्यादि - चः समुच्चये, खलु वाक्यालङ्कारे । अहं क्रियमाणं वैयावृत्यमपरैः स्वादयिष्यामि अभिलषिष्यामि । किम्भूतोऽहं ? प्रज्ञप्तो वैयावृत्य करणाय अपरैरुक्तोऽभिहितो, यथा तव वैयावृत्यं यथोचितं कुर्म्मः । किम्भूतैरपरैः 1, अपरिज्ञतैः - अनुक्तैः । किम्भूतोस्, ग्लानो - विकृष्टतपसा कर्त्तव्यताऽशक्तो, वातादिक्षोभेण वा ग्लानः । किम्भूतैरपरैः 1 - अग्लानै रुचितकर्त्तव्यसहि ष्णुभिः । केवलं स्थविरा अपि तद्द्वैयावृत्यं कुर्वन्तीति दर्शयति-' अभिकंखे ऽत्यादि - निर्जरामभिकांक्ष्य-उद्दिश्य साधम्मिकैः सदृशकल्पिकैरेकसामाचारीस्थैरपरसाधुभिर्वा क्रियमाणं वैयावृत्यमहं स्वादयिष्यामि । यस्याऽयं भिक्षोः प्रकल्प आचारः । स तमाचारं अनुपालयन् भक्तपरिज्ञयाऽपि जीवितं जह्यात्, न पुनराचारखण्डनं कुर्यात् । तदेवमन्येन साधम्मिकेण वैयावृत्त्यं क्रियमाणमनुज्ञातम् । साम्प्रतं स एवाऽपरस्य कुर्यादिति दर्शयति- ' अहं वावि' इत्यादि - अहं च पुनरपरिज्ञप्तोऽनभिहितः प्रज्ञप्तस्यवैयावृत्य करणायाऽभिहितस्याऽग्लानो ग्लानस्य निर्जरामभिकांक्ष्य साधम्मिकस्य वैयावृत्यं कुर्याम् । किमर्थ ?, करणायतदुपकारायेत्यर्थः । तदेवं प्रतिज्ञां परिगृह्यापि भक्तपरिज्ञया प्राणान् जद्यात्, न पुनः प्रतिज्ञामितिसूत्रभावार्थः । इदानीं प्रतिज्ञाविशेषद्वारेण चतुभंगिकामाह-' आहट्टु ' इत्यादि - एकः कश्विदेवम्भूतां प्रतिज्ञां गृण्हाति-ग्लानस्य साधम्भिकस्याहारादिकमन्वेपिष्ये, अपरं च वैयावृत्त्यं यथोचितं करिष्यामि तव उपभोक्ष्ये, एवंभूतां प्रतिज्ञामाहृत्य-गृहीत्वा वैयावृत्र्यं u0 5 परिहारवि zuddhikAdisAdhova~yA वृश्य विषयसामाचारीप्रदर्शनमिति । ॥ / 204 ॥ Page #209 -------------------------------------------------------------------------- ________________ 05 चतुर्भङ्गी स्व्रूप्म्। HECHHAKKA5 कुर्यादिति । 1 |'baahu'ti-त्थाऽप्र्ः प्रतिज्ञामाहत्य-पृहीत्वा यथा परनिमित्वमन्वेषिष्ये आहारादिकं, आहतं चापरेण न स्वादयिष्यामीति । 2 / तथाऽपर बाहुत्य प्रतिज्ञामेवम्भूता, तद्यथा-नापरनिमित्तमन्वीक्षिष्याम्याहारादिकं, आहुतमन्येन स्वादयिष्यामि । 3 / तथाऽपर आइत्य प्रतिज्ञामेवम्भूता, तद्यथा-नान्वीक्षियेऽपरनिमितमाहारादिकं, नाप्याहतमन्येन खादयिष्यामीति । 4 / एवम्भूतां च नानाप्रकार प्रतिक्षा गृहीत्वा कुतश्चिद् ग्लायमानोऽपि जीवितपरित्यागं कुर्यात्र पुनः प्रतिशालोपम् । 'एवं से अहाकिट्टितमेव धम्म' मित्यादि-एवमुक्तविधिना स भिक्षुरवगततत्वः शरीरादौ निष्पिपासो यथाकीर्तितमेव धर्ममुक्तस्वरूपं समभिजानन् आसेवनापरिक्षया आसेवमानः, तथा 'संते'-शान्तः कषायोपशमान, विरतः सावद्यानुष्ठानात , शोभना समाहृता लेश्या येन स सुसमाइतलेश्यः, एवम्भूतः सन् पूर्वगृहीतप्रतिज्ञापालनासमर्थो रोगादिना प्रतिज्ञालोपमकुर्वन् मक्तप्रत्याख्यानं कुर्यात् । 'तत्यावि' इत्यादि-तत्रापि भक्तपरिज्ञायामपि तस्य कालपर्यायेणाऽना. गतमपि कालपर्याय एव निष्पादितशिष्यस्य संलिखितदेहस्य या कालपर्यायो-मृत्योरखसरो अत्रापि ग्लानावसरेऽसावेव कालपर्याय इति, निर्जराया उभयत्र समानत्वात् , स भिक्षुस्तत्र ग्लानतयाऽनशनविधाने 'न्यन्तिकारकः'-कर्मक्षयविधायीति । इचेपमित्यादि पूर्ववत् । / इति विमोक्षाध्ययने पञ्चमोदेशकदीपिका ॥ उक्तः पश्चमोद्देशकः, साम्प्रतं षष्ठः आरम्यते, तस्यादिमं पत्रम् "जे मिक्खू एगेण वत्येण परिसिए पायविईएण, तस्स शं नो एवं भवै-वीयं वत्वं जाइस्सामि से बहेसणिलं वत्वं बाइज्जा । अहापरिग्गहियं पत्थं पारिजा जाब गिम्हे पटिवने अहा परिजुनं वत्वं परिदविजा 2 चा बदुवा एगसाडे अदुवा बचेले लाप ARRIAGE Page #210 -------------------------------------------------------------------------- ________________ श्री बाचाराङ्गदीपिका 408 ॥ 206 ॥ वियं आगममाणे जाव सम्मत्तमेव समभिजाणिवा " ' जे भिक्खु एगेण ' इत्यादि - अर्थस्तु पूर्वोक्तत्वान्न लिखितो मया । "जस्स णं भिक्खुस्स एवं भवै- एगे अहमंसि न मे अस्थि कोइ, न याहमवि कस्सवि, एवं से एगागिणमेव अप्पाणं समभिजाणिज्जा, लाघवियं आगममाणे तवे से अभिसमन्नागए भवै जाव समभिजाणिया " 'जस्सण ' मित्यादि - णं वाक्यालंकारे, यस्य भिक्षोरेवं भवति, तद्यथा - एकोऽहमस्मि - संसारे पर्यटतो न मे पारमार्थिक उपकारकर्तृत्वेन द्वितीयोऽस्ति । न चाहं दुःखोपनयनतः कस्यचिद् द्वितीयः, स्वकृतकर्म्म फलेश्वरत्वात्प्राणिनाम् । * एवमसौ साधुरेका किनमेवात्मानं सम्यगभिजानीयात् । नास्त्यात्मनो नरकादिदुःखत्राणतया शरण्यो द्वितीयोऽस्तीत्येवं सन्दधानो यद्यद्रोगादिकमुपतापकारणमापद्यते, तत्तदपसरणनिरपेक्षो मयैवैतत् कृतं मयैव सोढव्यम् । इत्यध्यवसायी सम्यगघिसते । कुत इत्याह- ' लाघवियं आगममाणे ' इत्यादि गतार्थ, इह द्वितीयोदेशके उद्गमोत्पादनैवणा प्रतिपादिताआउसंतो समणा अहं तव अट्ठाए असणं 4 इत्यादिना । पञ्चम देश के ग्रहणैषणा प्रतिपादिता - सिया एवं वदंतस्स परो अभिहडं असणं 4 इत्यादिना । ततो प्रासैषणा अवशिष्यते । अतस्तत्प्रतिपादनायाह " से भिक्खू वा भिक्खुणी वा असणं वा 4 आहारेमाणे, नो वामाओ हणुयाओ दाहिणं हणुयं संचारिज्जा आसाएमाणे, दाहिणाओ वामं इणुयं नो संचारिया आसाएमाणे, से अणासायमाणे लाघवियं आगममाणे तवे से अभिसमन्नागए भवै, जमेयं मगवया पवेइयं तमेत्र अभिसमिचा सव्वओ सव्वत्ताए सम्मत्वमेव समविज्ञान " 06 ग्रासैषणा स्वरूपम् । ॥ 206 ॥ Page #211 -------------------------------------------------------------------------- ________________ 207 // MAHARASHTRA से भिक्खु ' इत्यादि-स पूर्वव्यावर्णितो भिक्षुः साध्वी' वाऽशनादिकमाहारं उद्गमोत्पादनैषणाशुद्धं ग्रहणैषणाशुद्धं च गृहीतं sada'GgAritAbhidhUmitavarjamAhArayet / तयोश्चाङ्गारधूमितयोः रागद्वेषौ निमित्तं, तयोरपि सरसनिरसोपलब्धिनिमित्तमिति कृत्वा तत्परिहारं दर्शयति-स भिक्षुस्तमाहारमाहारयन् नो वामतो हनुतो दक्षिणां हर्नु रसोपलब्धये संचारयेत् आस्वादयनशनादिकम् । नाऽपि दक्षिणातो वामां संचारयेदास्वादयन् , स ह्याहारं चतुर्विधमप्याहारयन् रागद्वेषौ परिहरन्नास्वादयेदिति । 'से अणासाय 'ति-तथा कुतश्चिनिमित्ताद् इन्वन्तरं संचारयन्नपि अनास्वादयन् संचारयेत् । शेषं ग्तार्थ्ः। तस्य चान्तप्रान्ताशितया शरीरपरित्यागबुद्धिः स्यादित्याह____" जस्स गं भिक्खुस्स एवं भवै-से गिलामि च खलु अहं इमंमि समए इमं सरीरगं अणुपुब्वेण परिवहित्तए, से अणुपुग्वेणं आहार संवट्टिजा, अणुपुत्वेणं आहार संवट्टित्ता कसाए पयणुए किच्चा समाहियचे फलगावयट्ठी उट्ठाय भिक्खू अभिनिवुडच्चे" ___'जस्सण ' मित्यादि- यस्यैकत्वमावितस्य मिक्षोराहारोपकरणलापवं गतस्य एवमिति-वक्ष्यमाणोऽत्राभिप्रायो भवति । KI'se गिलामि च खलु' इत्यादि-से इति-सोऽहं खलु निश्चित समये संयमावसरे ग्लायामि, रूक्षाहारतया तत्समुत्थेन वा रोगेण पीडितोऽतोऽनशनं मे सुखकारि मवति । अत इदं शरीरमानुपूर्ध्या यथेष्टकालावश्यकक्रियारूपया परिवोढुं नालंअहं क्रियासु न्यापारयितुं न स्म्र्थ्ः। अस्मिन्नवसरे, 'अणुपुत्रेण आहारं संवट्टिजा इत्यादि '-स भिक्षुरानुपूर्ध्या चतुर्थषष्ठादिकया आहारं संवर्जयेत् संक्षिपेत् , न पुनदशसंवत्सरसंलेखनानुपूर्वी इह गृह्यते, तावन्मात्रकालस्थितेरभावात् । द्रव्यसंलेखनया संलिख्य यदपरं कुर्याचदाह- षष्ठाष्टमादिकतयाऽऽनुपूआऽऽहारं संवर्यं कषायान् प्रवनन् कृत्वा RASHASHIKARAKSHASHRSS बलक्षये सति शरीरत्यागमिच्छो क्रमेणाहारकपादयः सूक्स्स्मीक्र्च्व्या:| Page #212 -------------------------------------------------------------------------- ________________ बी 1 भाचारादीपिका 4.48 ॥ 208 ॥ 'ममाहियचे'- सम्यगाहिता व्यवस्थापिता अर्चाशरीरं येन स स्माहिता:-निय्मित्काय्व्यापार्ः। तथा फल-11306 गावयट्ठी' वक्ष्यमाणोऽपि दुर्वचनवास्यादिभिः कषायाभावतया फलगवदवतिष्ठति फलगावस्थायी बासीचन्दनकल्पः । इङ्गितमरणएवम्भूतः प्रतिदिनं साकारभक्तं प्रत्याख्याय 'uhAya'ti-उत्थाय मरणोधमं विधाय अभिनिर्वाचार्थः शरीरसन्तापरहितः 1ष्ट्पमा इङ्गितमरणं कुर्यात् । कथमित्याह___"अणुपविसिचा गाम वा नयरं वा खेडं वा कब्बडं वा मह वा पट्टणं वा दोणमुह वा आगर वा आसमं वा सत्रिवेसं वा नेगर्म वा रायहाणि वा तणाई जाइज्जा, तणाई बाईचा से तमायाए एगंतमवक्कमिजा, एगंतमवक्कमिता अपंडे अप्पाणे अप्पवीए अपहरिए अप्पोसे अप्पोदए अप्पुत्तिंगपणगदगमट्टियमबडासंताणए पडिलेहिय 2 पमजिय 2 तणाई संथरिजा, तणाई संथरिता इत्यवि समए इत्तरियं कुज्जा, तं सच्चं सबवाई बोए तिने छिनकहकहे आईयटे बणाईए चिहाण भेरं कार्य सेविय विरूवरूवे परीसहोवसग्गे अस्सि विसंमणयाए भेरवमणुचिन्ने तत्वावि तस्स कालपरियाए जाव अणुगामियंति बेमि ॥ 8-6 'अणुपविसिचा' इत्यादि-अनुपरिश्रित्य एतेषु सानादिकेवाबित्व सुबमत्वाब व्याख्यायते एतानि ग्रामादीनि स्थानानि, अनुप्रविश्य तृणानि याचेत, पानि बाचित्वा दादीनां नान्यादाय एकान्ते-गिरिगुहादौ अपकामेत् । एका-12 न्तमपक्रम्य च प्रामुकं स्वण्डिलं प्रत्युपेक्ष्य, किम्भूतं तदर्शयति-'अप्पंडे'-अल्पानि अण्डानि कीटिकादीनां यत्र तस्मिन् , अल्पशब्दोऽत्रामावे वर्चते, अण्डरहिते इत्यर्थः । अल्पाः प्राणा द्वीन्द्रियादयो यस्मिन् , अल्पानि बीजानि शाल्पादीनां यत्र, अल्पानि हस्तिआनि किरादीनि यत्र, अल्पावश्याये-अधस्तनोपरितनावश्यायविवर्जिते, अल्पोदके भौमा ROHSAAS ॥ 100 Page #213 -------------------------------------------------------------------------- ________________ // 209 // न्तरिक्षोदकरहिते, तथा उचिङ्गपनको दकमृत्तिका मर्कटसन्तानरहिते, तदेवम्भूते स्थण्डिले तृणानि संस्तरेत् । स्थण्डिलं प्रत्युपेक्ष्य, एवं रजोहरणादिना प्रमृज्य संस्तीर्य तृणानि उच्चारप्रश्रवणभूमिं च प्रत्युपेक्ष्य, पूर्वाभिमुखः संस्तारकगतः करतलललाटस्पर्शिष्टतजोहरणः कृतसिद्धनमस्कारः आवर्तितपञ्चनमस्कारः । ' एत्थवि समेये ' इत्यादि अपिशब्दादन्यत्रापि समये, इत्वरमपि पादपोपगमनापेक्षया नियतदेशप्रचाराभ्युपगमाद् इङ्गितमरणमुच्यते, पुनरित्वरं साकारं । जिनकल्पिकादेः साकारप्रत्याख्यानस्यान्यस्मिन्नपि कालेऽप्यसम्भवात् । तदेवमिङ्गितमरणं घृतिसंहननादिबलोपेतः स्वकृतत्वग्वर्त्तनादिक्रियो यावजीवं चतुर्विधाहारनियमं कुर्यात् । ' तं सच्चं 'ति तदिङ्गितमरणं सर्वोपदेशाच्च सत्यम् । किम्भूतः साधुः 1, सत्यवादीसत्यं वदितुं शीलमस्येति सत्यवादी, ओजो-रागद्वेषरहितः तीर्णः संसाराम्बुधिम् । ' कहकहे ऽति - कथमहमिङ्गितमरणप्रतिज्ञां निर्वाहयिष्ये 1 इत्येवंरूपा या कथा सा छिन्ना यस्य स छिन्नकथंकथः, दुःकरानुष्ठायी कथंकथी भवति, स तु महापुरुष न व्याकुलतामियात् । स एव आतीतार्थः- आसमन्तात् अतीता - ज्ञाता जीवादयोऽर्था येन स तथा किम्भूतः 1 अनातीतः - संसारार्णवपारगामीत्यर्थः । स एवम्भूत इङ्गितमरणं प्रतिपद्यते विधिना । किं कृत्वा ?, ' चिच्च 'चि त्यक्त्वा मिदुरं कार्य, संविधूय परीषहोपसर्गान् । अस्सि विस्संगणियाए ऽति- अस्मिन् सर्वज्ञोपदिष्टे आगमे विश्रभणतया विश्वा सादेतदुक्तार्था विसंवादाध्यवसायेन, भैरवं भयानकं अनुष्ठानं क्लीबैः - कातरैर्दुरनुचरं इङ्गितमरणाख्यं अनुचीर्णवान् अनुष्ठितवान् । ' तत्थावि ' - तत्रापि रोगपीडाऽऽहितेङ्गितमरणाभ्युपगमेऽपि न केवलं कालपर्यायेणेत्यपिशब्दार्थः ' तस्य 'कालहस्य मिश्रोषसादेव कालपर्यायः, कर्मक्षयस्योभयत्र समानत्वादिति । आह च- सोऽपि व्यंतिकारक इत्यादि पूर्ववत् ॥ u0 6 इङ्गितमरणकर्तुः स्वरूपम् । ॥ 209 ॥ Page #214 -------------------------------------------------------------------------- ________________ भी याचाराङ्गसूत्रदीपिका ga0 8 / / 210 ॥ विमोक्षाध्ययने षष्ठोदेशकः समाप्तः ॥ साम्प्रतं सप्तममारभ्यते तस्यादिमं सूत्रम् " जे भिक्खू अचेले परिवुसिए तस्स णं भिक्खुस्स एवं भवै-चाएमि अहं वणफासं अहियासित्तर सीयफासं अहियासित्तए फासं अहियासित्तए दंसमसगफासं अहियासित्तए एगयरे अन्नतरे विरूवरूवे फासे अहियासितए, हिरिपढिच्छायणं ca'haM नो संचारमि अहियासित, एवं से कप्पेइ कडिबंधणं धारितए ' जे भिक्खू' इत्यादि-यो भिक्षुः pratimApratipanno'bhigrahavizeSAda'celo- दिग्वासाः ' पर्युषितः 'संयमे व्यवस्थितः । ' तस्स णं 'ति तस्य भिक्षोः एवमिति वक्ष्यमाणोऽभिप्रायो भवति । तद्यथा-' चाएमी त्यादि-शक्रोम्यहं तृणस्पर्शमघिसोढुं तथा शीतोष्णदंशमशकस्पर्शमधिसोदुमिति । तथा एकतरान् अन्यतरांश्चानुकूल प्रत्यनीकान् विरूपरूपान् स्पर्शान् दुःखविशेषान् अध्यासितुं समर्थः । किन्त्वहं ही-लज्जा तथा गुह्यप्रदेशस्य प्रच्छादनं ह्रीप्रच्छादनं तच्च त्यक्तुं नाहं शक्रोमि । एतच्च प्रकृतिलआलुकतया साधनविकृतरूपतया वा स्यात् । एवमेभिः कारणैः से-तस्य 'कल्पते' युज्यते ' कटिबन्धनं 'चोलपट्टकं कर्त्तुं स च विस्तरेण चतुरंगुलाधिको हस्तो, देध्येण कटिप्रमाण इति । एतत्कारणाभावेऽवेल एव पराक्रमेताचेलतया शीतादिस्पर्श सम्यगधिसहेतेति । एतत्प्रतिपादयितुमाह- " अदुवा] तत्थ पराकमंतं भुजो अचेलं तणफासा फुसन्ति सीयफासा फुसन्ति तेउफाजा फुसन्ति दंसमसगफासा फुसन्ति एगयरे विरूवरूवे फासे अहियासए अचेले लाघवियं आगममाणे जाव समभिजाणिवा " u0 मिक्षोः कारण सद्भावे चोलपट्टकस्यानुज्ञा । ॥ 210 ॥ Page #215 -------------------------------------------------------------------------- ________________ - 436 - // 211 // - प्रतिमाप्रतिपन्नमिक्षो चतुर्थभनी मास्व्रूप्म्। RECOGNICS 'अदुवा तत्थे ऽत्यादि-स एवं कारणसद्भावे सति वस्त्रं विभृयात् । अथवा नैवासी जिहेति, ततोऽचेल एव पराक्रमेत । तं च तत्र संयमेऽचेलं पराक्रममाणं भूयः पुनस्तुणस्पर्शाः स्पृशन्ति-उपतापयन्ति, तथा शीतोष्णदंशमशकस्पर्शाः स्पृशन्ति, एकतरान् अन्यतरांश्च विरूपरूपान् स्पर्शानुदीर्णान्नधिसहेत । असावचेलोऽचेललाघवमागमयन् इत्यादि गतार्थ यावत् सम्मत्तमेव स्म्मिजान्निया। किञ्च प्रतिमाप्रतिपन्न एव विशिष्टमभिग्रहं गृवीयात् । तद्यथा-अहमन्येषां प्रतिमाप्रतिपन्नानामेव किश्चिद् दास्यामि तेभ्यो वा ग्रहीष्यामीत्येवं चतुर्भङ्गीमाह जस्स गं भिक्खुस्स एवं भवै-अहं च खलु अमेसि मिक्खूण असणं वा 4 आहट्ट दलैस्सामि आइडं च साइज्जिस्सामि 1, जस्सणं भिक्खुस्स एवं भवै-अहं च खलु अन्नेसि भिक्खूणं असणं वा 4 आहट्ट दलहस्सामि आहडं च नो साइजिस्सामि 2, जस्सणं भिक्खुस्स एवं भवै-अहं च खलु असणं वा 4 आइटु नो दलैस्सामि आहडं च साइज्जिस्सामि । 3 / जस्सणं भिक्खुस्स एवं भवई-अहं च खलु अन्नेसि भिक्खूणं असणं वा 4 आहह नो दलैस्सामि आइडं च नो साइज्जिस्सामि । 4 / अहं च खलु तेण अहाइरित्तेण अहेसणिजेण अहापरिग्यहिएणं असणेण वा 4 अभिकंख साहम्मियस्स कुजा वेयावडियं करणाए, अहं वावि तेण अहाइरित्तेण अहेसणिज्जेण अहापरिगहिएणं असणेण वा पाणेण वा 4 अभिकंख साहम्मिएहिं कीरमाणं वेयावडियं साइज्जिस्सामि लापवियं आगममाणे जाव सम्मत्तमेव समभिजाणिया" 'जस्सणं 'ति यस्य भिक्षोरेवं भवति-अहं च खलु अन्येम्यो भिक्षुम्योऽशनादिकमाहृत्य दास्यामि अपराहतं च स्वा. दयिष्यामि इत्येको मङ्गः ॥ 1 ॥ यस्य भिक्षोरेवं भवति-अन्येभ्योऽशनादिकमात्य दास्यामि अपराहतं च नो स्वादयि 2 Page #216 -------------------------------------------------------------------------- ________________ श्री ज्यामि । 2 / अहं च खलु अन्येभ्योऽशनादिकमाहृत्य नो दास्यामि अपराहृतं च स्वादयिष्यामि । 3 ॥ अहं च खलु अन्येबाचारा म्यो मिक्षुम्योऽशनादिकमाहृतं नो दास्यामि अपराहृतं नो स्वाद्यिस्स्यामि। 4 / इति चतुर्थभङ्गः इत्येवं चतुर्णामभिप्रहाणामसदीपिका 5न्यतरमभिग्रहं गृण्डीयात् । कश्चिदाद्यानां पदत्रयाणामेकपदेनैवाभिग्रहं गृहीयादिति दर्शयितुमाह- यस्य भिक्षोरेवम्भतोब.8 'भिग्रहो मवति, तद्यथा- अहं च खलु तेन यथातिरिक्तेन आत्मपरिभोगाधिकेन, यथेषणीयेन, यत्तेषां प्रतिमाप्रतिपन्नाना मेषणीयमुक्तं तद्यथा-पंचसु भिक्षासु अग्रहः, यथापरिगृहीतेन-आत्मार्थ स्वीकृतेन अशनादीनां निर्जराममिकांक्ष्य साध्र्मिक्॥212॥ वैयावृत्त्यं कुर्यामिति कश्चिदेवम्भृतमभिग्रहं गृह्णाति । तथाऽपरं च दर्शयितुमाह- अहं वा पुनस्तेन यथातिरिक्तेन यथैषणीयेन यथापरिगृहीतेनाशनेन 4 निर्जरामभिकांक्ष्य साधम्मिकैः क्रियमाणं वैयावृत्यं स्वादयिष्यामि-अभिलषिष्यामि । यो वाऽन्यः साघम्मिकोऽन्यस्य करोति तं चानुमोदयिष्यामि सुष्ठु भवता कृतमेवम्भूतया वाचा तथा कायेन च प्रसन्नदृष्टिमुखेन वथा मनसा चेति । किमित्येवं करोति !, 'लापविकमिति गतार्थ 'जाव' यावत् समभिजानीयात् । आयुःशेषतामवगम्य भिक्षुरुबतमरणं कुर्यादिति दर्शयितुमाह बस्स मिक्खुस्स एवं भवै-से गिलामि खलु अहं इमम्मि समए इमं सरीरगं अणुपूज्वेणं परिवहितए, से अणुपुब्वेणं बाहारं संवट्टिब्बा 2 कसाए पयणुए किच्चा समाहियचे फळगावयट्ठी उट्ठाय भिक्खु अभिनिव्वुडशे अणुपविसिता गामं वा नवरं वा जाव रावहाणि वा तणाई जाइजा जाव संथरिजा, इत्यवि समए कायं च जोगं च ईरियं च परक्खाइबा, तं सर्व सचावाई बोए तिने छिन्नकहकहे आइयडे पणाईए चिच्चाणं मेरं कार्य संविहुणिय विरुवरुवे परीसहोवसग्गे अस्सि विस्संभणाए HAMARCLE CASHASHASAHAKAL आयु:शेषतामवगम्य भिक्षुरुद्यतमरणं कुर्यादिति । 212 ॥ न Page #217 -------------------------------------------------------------------------- ________________ 16न्ति न्क् आ SECRETARSAKC% भेरवमणुचिन्ने तत्थवि तस्स कालपरियाए सेवि तत्व विवन्तिकारए इयं विमोहाययणं हियं सुहं खमं निस्सेसं आणुगामियंति u07: बेमि" ॥ 8-7 pAdapopa'jassaNaM 'ति-यस्य मिक्षोरेवम्भूतो वक्ष्यमाणोऽभिप्रायो भवति । ग्लायामि खलु अहमित्यादि, संस्तरेत संस्तीर्य च गमनानशतृणानि यदपरं कुर्यात्तदाह-' इममि समए'-अत्रापि समयेऽवसरे न केवलमन्यत्राऽनुवाप्य संस्तारकमारुह्य सिद्धसमक्षं न्स्व्रूप्म्। स्वत एव पञ्चमहावतारोपणं करोति । ततश्चतुर्विधमाहारं प्रत्याचष्टे । ततः पादपोपगमनाय कायं शरीरं प्रत्याचक्षीत । तद्योगं चाकुश्चनप्रसारणोन्मेषनिमेषादिकम् । 'इरियं च ' ति-ईरणमीर्या तां च सूक्ष्मां कायवाग्गतां मनोगतां वाऽप्रशस्तां प्रत्याचक्षीत । तच्च-सत्यवादीत्यायनन्तरोदेशकवनेय, ब्रवीमीति पूर्ववत् । इति विमोक्षाध्ययने सप्तमोद्देशकः समाप्तः । / अथाष्टमोद्देशकः प्रारम्यते, तत्रादिम सूत्रम्. "अणुपुब्वेण विमोहाई, जाई धीरा समासज्ज । वसुमन्तो मैमन्तो, सव्वं नया अणेलिसं ॥ 17 ॥ दुविहंपि वीचा णं बुद्धा धम्मस्स पारगा । अणुपुव्वीइ संखाए, आरम्मायो तिउट्टा । / 18 ॥ कसाए पयणू किया, अप्पाहारे तितिक्खए । अह मिक्खु गिलाइज्जा, आहारस्सेव अन्तियं ॥ 19 ॥ जीवियं नाभिकोजा, मरणं नोवि पत्थए । दुहाओऽवि न सजिजा, जीविए मरणे वहा ॥ 20 ॥ " ___ 'अणुपुत्वेणे 'त्यादि-आनुपूर्वी-संलेखना तयाऽऽनुपूर्ध्या यान्यमिहितानि, कानि पुनस्तानि !, विमोहानि-विगतो । मोहो येभ्यस्तानि भक्तपरिक्षादीनि पण्डितमरणानि, यथाक्रमयुतानि, पानि धीरा अक्षोभ्याः 'समासज 'ति-स्मासाद्य्-18॥213॥ A360 PEO Page #218 -------------------------------------------------------------------------- ________________ भी ARC बाचारा स्त्रदीपिका पूर्वक S ॥ 214 ॥ | प्राप्य वसुमन्तः-संयमवन्तः, मतिमन्तः सर्व ज्ञात्वा-सर्व कृत्यमकृत्यं च ज्ञात्वाऽवधार्य, 'अणेलिसं 'ति-अनन्यसदृश u08. मनीदृशं अद्वितीयं, सई त्रात्वा समाधिमनुपालयेत् ॥ 17 ॥ 'दुविहंपि 'ति-द्विविधं-बाह्याभ्यन्तरं विदित्वा-ज्ञात्वा परिह- संलेखनान्ति-त्यजन्ति, के ?, बुद्धा ज्ञ्यात्त्चाः। किम्भूतास्ते ?, धर्मस्य श्रुतचारित्ररूपस्य पारं गच्छतीति परगाः-सम्यग् देत्तार्ः। ते आनुपूळ्या प्रव्रज्यादिक्रमेण संयममनुपाल्य, मम जीवतः कश्चिद्गुणो नास्तीत्यतः शरीरत्यागावसरः प्राप्त्ः। कस्मै ! पण्डितमरणाय समर्थोऽहमित्येवं 'संख्याय'-ज्ञात्वा कर्माष्टमेदं, तस्मात् त्रुट्यति त्रुटिष्यति वा ॥ 18 ॥ अथ भावसंलेखना- मरणानि माह- कसाय 'त्ति-कषायान् प्रतनुकृत्य अल्पाहारः स्तोकाशी संलेखनायां षष्टाष्टमादितपः कुईन्, यत्र पारयेत् तत्राल्प स्वीकार्यामित्यर्थः, तितिक्षते-असदृशजनादपमानतां क्षमते रोगान्तकं वा सहते । 'अह 'ति-अथेत्यानन्तर्य भिक्षुर्लायेत्-आहा णीति । रामावे ग्लानतां व्रजेत् क्षणे क्षणे मूर्छन् आहारस्यैवान्तिकं-पर्यवसानं गच्छेत् , संलेखनाक्रमं विहायाऽनशनं विदध्यादित्यर्थः ॥ 19 ॥ 'जीवियं 'ति-संलेखनायां स्थितः साधुः सर्वथा जीवितुं नाभिकांक्षेव, नापि मरणं प्रार्थयेत् , उभयतो जीविते मरणे वा न सङ्गं विदध्यात् जीविते मरणे तथा ॥ 20 ॥ किम्भूतस्तर्हि स्थादित्याह "मजात्यो निजरापेही, समाहिमणुपालए । अन्तो बहिं विउसिज्ज अज्झत्थं सुद्धमेसए ॥ 21 ॥ किंचुवकम जाणे, A3खेमस्समप्पणो । तस्सेव अन्तरद्धाए, खिप्पं सिक्खिज्ज पण्डिए ॥ 22 ॥ गामे वा अदुवा रण्णे, थंडिलं पडिलेहिया । अप्पपाणं तु विनाय, तणाई संथरे मुणी ॥ 23 ॥ अणाहारो तुयट्टिज्जा, पुट्ठो tattha'hiyAsae । नाइवेलं उवचरे माणुस्सेहि विपुट्ठवं ॥ 24 ॥ " _ 'मज्झत्थो ऽति-जीवितमरणयोनिराकांक्षतया मध्यस्थो निर्जरापेक्षी सन मरणं समाधिस्थोऽनुपालयेत् इति भावः, IF21 ॥ AAAAAAA% ACRECASH Page #219 -------------------------------------------------------------------------- ________________ // 215 // अप्रति संलेखना काले अन्तः कषायान् बहिरपि शरीरोपकरणादिकं, 'viusiMja'tti-व्युत्सृज्य अध्यात्ममन्तःकरणं तत् शुद्धं विश्रोतसिकारहितमन्वेषयेत् । / 21 / / ' किंचुवु 'त्ति-आयुपः क्षेम-सम्यकपालनं तस्य, कस्य सम्बन्धि तदायुः? आत्मन:-आत्मायुषः यं कश्चन उपक्रम-क्षेमप्रतिपालनोपाय जानीते, तं क्षिप्रमेव शिक्षेत-व्यापारयेत् पण्डितो-बुद्धिमान, तस्यैव संलेखनाकालस्य, 'अंतरद्धाए'-अन्तरकाले अर्द्धसंलिखितदेहे देही यदि कश्चिद् धात्वादिक्षोभान्तकः आजीवितापहारी स्यात् , ततः समाधि. मरणं कालं समुपस्थितं ज्ञात्वा किं कुर्यादित्याः-॥ 22 ॥ 'गामे ऽत्ति-ग्रामे ग्राममध्ये उपाश्रयादौ, अरण्ये-उद्यानगिरिगुहादौ, स्थण्डिलं प्रत्युपेक्ष्य-विलोक्य अल्पप्राणं तु-प्राणामावं विज्ञाय तृणानि तत्र संस्मरेत् । मुनिर्ज्ञानवान्नित्यर्थः । 23 ॥ 'अणाहारो ऽति-अनाहारस्तत्र त्रिविधं चतुर्विधाहारं प्रत्याख्याय संस्तारके त्वग्वनं कुर्यात् , स्पृष्टः परीपहोपसग्गैः सम्यक तान् अधिसहेत, तत्र मानुषरनुकूलप्रतिकूलैः परीषहोपसर्गः स्पृष्टो-व्याप्तो नाति वेलमुपाचरेत्-नैव मर्यादोल्लङ्घन कुर्यादित्यर्थः ॥ 24 ॥ " संसप्पय्य य जे पाणा, जे व सहमहोचरा । मुञ्जन्ति मंससोणियं छणे न पमज ॥ 21 ॥ पाणा देहं विहिंसन्ति, ठाणाओ नवि सन्भमे । आसवेहि विवित्तेहिं तिप्पमाणोऽहियासए ॥ 26 ॥ गन्थेहि विवित्तेहि आउकालस्स पारए । पम्गहियतरगं चेय, दवियस्स वियाणओ ॥ 27 ॥ अयं से अवरे धम्मे नायपुत्तेण साहिए । आयवजं पडीयारं विज हेजा तिहा तिहा ॥ 28 ॥ " ___ संसप्पग 'चि-संसर्पन्तीति संसर्पका:-पिपीलिकाः क्रोष्ट्रादयो ये प्राणाः प्राणिनो, ये चोर्धचरा गृद्धादयो, ये चाधश्चराः सर्पादयः, ते एवम्भूता नानाप्रकाराः भुञ्जन्तो मांसशोणितं, सिंहादयो मांस, मशकादयः शोणितं-रुधिरं, तांश्च 9255 | जीवित । रोगे सति शीघ्रमन शनं . कर्तव्यमिति । 61 P ॥ 215 ॥ CLOSE Page #220 -------------------------------------------------------------------------- ________________ श्री. जघन्येन वाचारागपत्रदीपिका a08 नव पूर्वधरस्य योग्यता ॥ 216 ॥ HEACHERSOCIRCASH प्राणिन आहारार्थिनः समागतान् हस्तादिभिर्न क्षुणुयात्-न हन्यात् । न च भक्ष्यमाणं शरीरावयवं रजोहरणादिना प्रमाजयेदित्यर्थः ॥ 25 ॥ 'पाणादेहं 'ति प्राणाः प्राणिनो मम देहं विहिंसन्ति न पुनर्ज्ञानादीनि, अतस्त्यक्तदेहाशिनस्तानन्तरायभयात् न निषेधयेत् । तस्मात्स्थानान्नाप्युद्ममेत- नान्यत्र यायात् । किम्भूतः सन्, आश्रवैर्विचित्रैः पृथग्रुपैरविद्यमानः शुभाध्यवसायी भक्ष्यमाणोऽपि अमृतादिना तृप्यमान इव सम्यक् तत्कृतां वेदनामधिसहेतेति भावार्थ्ः॥ 26 ॥'ग्ण्थेहि' त्ति-ग्रन्थैः अङ्गानङ्गप्रविष्टैरात्मानं भावयन् आयुकालस्य मृत्युकालस्य पारगः-पारगामी स्यात् , यावदन्त्योचासनिश्वासस्तावचद्विदध्यात् । एतन्मरणविधानकारी सिद्धिं त्रिविष्टपं वा प्राप्नुयादिति गतं भक्तपरिज्ञामरणं । साम्प्रतमिङ्गितमरणमुच्यते, तद्यथा-प्रगृहीततरकं चेदं, प्रक्रर्पण गृहीततरं तदेव प्रगृहीततरकं । इदमिति वक्ष्यमाणमिङ्गितमरणं, कस्यैतद् भवति 1, 'दवियस्स 'ति-द्रव्यं संयमः स विद्यते यस्याऽसौ द्रविकस्तस्य 'विजानतो' गीतार्थस्य जघन्यतोऽपि नवपूर्वधरस्येति नान्यस्य । अत्रापि संलेखनादि पूर्वोक्तं सर्व वाच्यम् । अयमपरोऽपि विधिरित्याः-॥ 27॥'अय्ण् से ऽति-अयमपरोऽन्यो भक्तप्रत्याख्यानाद् भिन्न इङ्गितमरणधर्मविशेषो ज्ञातपुत्रेण वीरवर्द्धमानस्वामिना सुष्ठु आहितः स्वाहितः- उपलब्धः । चतुविधमाहारं प्रत्याख्याय संस्तारके पूर्वोक्तविधिना तिष्ठति । अयमत्र विशेषः । 'आयवजं 'ति-आत्मवर्ज प्रतिचार-अङ्गव्यापार विशेषेण जह्यात्-त्यजेत्-त्रिविधं त्रिविधेन स्वव्यापारव्यतिरेकेण परित्यजेत् । स्वयमेव चोदनपरिवर्चनं कायिकयोगादिकं विधत्ते । सर्वथा प्राणिरक्षणं विधेयमिति दर्शयितुमाह " हरिपसु न निवजिया पण्डिलं मुणिया सए । विशोसिज अणाहारो पुट्ठो tattha'hiyAsae // 29 // इन्दिपहिं गिलाय्न्तो। म्र्न्ने। ACASSAGE Page #221 -------------------------------------------------------------------------- ________________ // 217 // | क्रिया। समियं बाहरे मुणी । तहावि से अगरिहे अचले जे समाहिए ॥ 30 ॥ अभिको पहिकमे संकुचए प्सारे। कावसाहारणहाए u08 इत्थं पावि अचेयणो ॥ 31 ॥ परिकमे परिकिलन्ते अदुवा चिट्टे अहायए । ठाणे ण परिकिलन्ते निसीइला य अंतसो" ॥ 32 ॥ यथा हरितानि ह्यडरादीनि तेषु न शयीत, स्थडिलं मत्वा शयीत, साह्याम्यन्तरमुपधि व्युत्सृज्य स्यत्वा बनाहारः सन् 18| समाधिस्पृष्टः परीपहोपसम्गः तत्र-तस्मिन्संस्तारके व्यवस्थितः सन् सर्वमधिसहेत । / 29 / / 'इंदिएहि 'ति-स मुनिरनाहारतया इङ्गितमरणे इन्द्रियग्लायमानः समतामात्मनि आहरे, नार्तध्यानोपगतो भूयात् , यथासमाधानमास्ते । संकोचननिविण्यो हस्तादिकं हस्तपादाप्रसारयेत् , तेनाऽपि निविण्ण उपविशेद , यथेगितदेशे सञ्चरेत् । तथाप्यसौ स्वकृतचेष्टवादग्गी एव । किम्भूतः, अचलो xi दिसंचारयः समाहितः अङ्गीकृतमरणान्न चलतीत्यचलः, सम्यगाहितं व्यवस्थापितं धर्मध्याने शुक्लभ्याने वा मनो येन समाहितः ॥ 30 ॥ 'अभिकमे ऽति-प्रज्ञापकापेक्षया अभिमुखं क्रमणं अमिक्रमणं संस्तारकाद् गमनं, प्रतीपं क्रमणं प्रतिक्रमणं आगमनमित्यर्थः । यथासमाधानं भुजादिकं संकोचयेत्प्रसारयेद्वा । किमर्थ, कायस्य शरीरस्य प्रकृतिपेलवस्य साधारणार्थ । इत्थं वावि 'ति-अत्राप्यसौ वाशब्दात्पादपोपगमने अचेतनवत् सक्रियोऽपि निःक्रिय एव ॥ 31 ॥ ' पडिक्मे "ति-यदि निषण्णस्यापि गात्रमतः स्यात्ततः परिकामेत् चंक्रम्यान, यथा नियमिते देशेऽकुटिलया गत्या मतामतानि कुर्यात् । तेनाऽपि श्रान्तस्सन् अथवोपविष्टः सन् यथायते यथा प्रणिहितगात्र इवाचरतीति यथायते यथावत्तिष्ठतीति मावः । यदा पुनः स्थानेनापि परिक्कममियात् , तत उचानको वा पार्थशायी वा दण्डापतो वा यथासमाधानं तिष्ठति ॥ 32 ॥ किन "बासीणेऽगेटिसं मरणं, इन्दियाणि समीरए । कोलावासं समासज विवह पाउरेसए ॥ 33 ॥ जो ववं समुप्पो न 217 ॥ 19 Page #222 -------------------------------------------------------------------------- ________________ भी माचाराङ्गपत्रदीपिका ba08 ॥ 218 ॥ पाद्पोप्ग्म्न्म्र्न्न्विधिः। RSHANKA तत्थ अवलम्बए । तर उकसे अप्पाणं फासे tattha'hiyAsae // 34 // अयं पाययवरे सिया, जो एवमणुपालए । सव्वगायनिरोहेवि ठाणाओ नवि उन्मभे ॥ 35 ॥ अयं से उत्तमे धम्मे पुचट्ठाणम्स पग्गहे । अचिरं पडिलेहिता, विहरे चिट्ठ माहणे ॥ 36 ॥ " 'आसीण 'ति-- आसीन आश्रितः, किं तत् 1, मरणं, किम्भूतं ? अनीश-अनन्यसदृशमितरजनदुरध्यवसेयम् । तथाभूतश्च किं कुर्यात् ? इन्द्रियाणि इष्टानिष्टविषयेभ्यः सम्यगीरयेत् राग्द्वेस्साभावात्प्रेर्येदित्य्र्थ्ः। 'कोलावासंति-कोला: धुणकीटकास्तेषामावासः कोलावासस्तं अन्तर्पणकृतं उद्देहिकादिनिचितं वा समासाद्य प्राप्य तस्माद्यद्वितथं- आगन्तुकतदुत्थजन्तुरहितमवष्टम्भनाय प्रादुरेपयेत्-अन्वेषयेदित्यर्थः । / 33 ॥ 'जओ वजंति-यतो यस्मादनुष्ठानादवष्टम्भनादेर्वजवद् वजं-गुरुत्वात्कर्म अवर्य वा पापं वा तत्समुत्पद्येत, न तत्र घुणक्षतकाष्ठादाववलम्बेत-नावष्टम्भनादिकां क्रियां कुर्यात् । tatastasmAda'vadyasamutpattihetorAtmAnamutkarSeta-उत्क्रामयेत् । सन्स्पिर्शान् दुःखविशेषान् अध्यासयेत् । यतो यन्मया त्यक्तं शरीरकं एतदेवोपद्रवन्ति, न पुनः यद्यद् धर्माचरणं इत्याकलय्य सर्वपीडासहिष्णुर्भवेत् ॥ 34 ॥ गतमिङ्गितमरणम् । साम्प्रतं पादपोपगमनमाह-'अयं cAyaya'tti-अयं प्रत्यक्षो मरणविधिः स चायततरो, न केवलं भक्तपरिज्ञाया इङ्गितमरणविधिरायततरः, अयं च तस्मादायततर इति cshbdaarthH। अत्रापीङ्गितमरणे प्रव्रज्यासंलेखनादिकमुक्तं तत्सर्च द्रष्टव्यम् । यो भिक्षुरेवमुक्तविधिना एनं पादपोपगमनविधिमनुपालयेत् । सर्वगात्रनिरोधेऽपि-नानोपसग्गोपद्रवभयभीतोऽपि तस्मास्थानान्न व्युदेमेत्-n स्थानान्तरं यायात् ॥ 35 ॥ 'अयं सेति-अयं प्रत्यक्ष उत्तमः सर्वोत्तमधर्मविशेषः, 'pubaTThANa'ttipUrvasthAnAd भक्तपरिजादेः प्रकर्षेण ग्रहोऽत्र पादपोपगमने प्रगृहीततरमेतदित्यर्थः 'chinnavRkSavada'vatiSThatIti भावः । अचिरं' CHANCHALCHALEGAON // 218 // Page #223 -------------------------------------------------------------------------- ________________ // 219 // CACASSAILSCREGAORS ति-अनिरं स्थानं तच्च स्थण्डिलं तत्पूर्वोक्तविधिना प्रत्युपेक्ष्य विहरेत् मर्यादा पालयेत् तिष्ठेत् । कः ? माह्नो-मुनिः॥36॥ मी "अचित्तं तु समासज्ज ठावए तस्थ अप्पगं । वोसिरे सव्वसो कार्य न मे देहे परीसहा ॥ 37 ॥ जावज्जीवा परीसहा उवसग्गा तस्मिन् इति संखया । संवुडे देहभेयाए इय पन्नेऽहियासए ॥ 38 ॥ भेउरेसु न रज्जिज्जा कामेसु बहुतरेसुवि । इच्छालोभं न सेविजा सहनीया धुववन्नं सपेहिया ॥ 39 ॥ सासरहिं निमन्तिजा, दिव्वमायं न सहहे । तं पडिबुज्झ माहणे सव्वं नूमं विहूणिया ॥ 40 ॥ उपसर्गाः, 'अचित्तं 'ति-अचित्तं जीवरहितं फलकादि समासाद्य-लब्ध्वा फलकेऽपि समर्थः, कश्चित्काष्ठे वाऽवष्टम्य तत्रात्मानं ज्ञातव्यं दे. | स्थापयेत् । व्यवस्थाप्य च त्यक्तचतुर्विधाहारो मेरुवनिःप्रकम्पो गुरुभिरनुज्ञातो व्युत्सृजेत् सर्वशः-सर्वथा सर्वात्मना कार्य- वमायादि देहं । व्युत्सृष्टस्य देहस्य केचन परीषहोपसर्गाः स्युस्ततो भावयेत् । 'मम देहे ऽत्ति- मत्सम्बन्धी देह एव न भवति परित्य- स्वरूपं c। क्तत्वात , तदभावे कुतः परीषहः । / 37 / / 'जावजी 'ति- यावज्जीवं यावत्माणधारणं तावत्परीपहोपसर्गाः सोढव्या इत्ये. तत् संख्याय-ज्ञात्वा tAna'dhyAsayet । 'संवुडे'- संवृतः त्यक्तगात्रः, 'देहमेयाए'-शरीरत्यागायोस्थित इति कृत्वा, प्रज्ञावान-उचितविधानवेदी यद्यत्कायपीडाकारि उपतिष्ठते, तत्तत् सम्यगघिसहेत ॥ 38 ॥ 'भिउरेसु न रज्जेज 'तिमेदनशीला भिदुराः शन्दादयः कामगुणाः, तेषु प्रभूततरेष्वपि न रज्येत-न राग यायात् । कामेषु- इच्छामदनरूपेषु । बहुतरेषु अनल्पेष्वपि । यद्यपि राजा राजकन्यादिना उपलोभयेत् तथापि न तत्र gA_मियात् । इच्छा-तृष्णा तदूपो लोम इच्छालोमः, चक्रवद्रिव्याभिलाषादिको निदानविशेषस्तमसौ निर्जरापेक्षी न सेवेत । 'ध्रुववणं 'ति-ध्रुवां शाश्वतीं यश:कीरि पर्यालोच्य कामेच्छालोमविक्षेपं कुर्यात् । / 39 / / 'सासएहिं 'ति- यावजीवनिर्वाहकैरथैः कश्चिनिमन्त्रयेत् , तत्प्रति- 15 ॥ 219 ॥ SIOCONOCROSSOCIROCESS Page #224 -------------------------------------------------------------------------- ________________ श्री । बाचारानदीपिका ॥ 220 ॥ पुष्यस्व यथा शरीरार्थ धनं मृग्यते, तदेव शरीरमशाश्वतम् । तथा दिव्यां मायां न श्रद्दधीत-तामपि प्रतिबुध्यस्व । 'माहणे- u08 त्ति- साधुः सर्व नूमं मायावतां च विध्यापनीय देवादिमायां बुध्यस्वेति ॥ 40 ॥ किन-- यथावसरं ___" सव्व हिं अमुच्छिए, आउकालस्स पारे। तितिक्वं परमं नच्चा, विमोहनयरं हियं ॥ 41 ॥ ति बेमि ॥ 8-8- प्रयाणाविमोक्खाज्झययणं सम्म । मेकतरं 'सबहिति-सर्वे च ते अर्थाश्च सर्वार्थाः, पश्चप्रकाराः कामगुणास्तेषु अमूर्छितः । आयुःकालस्य-यावन्मानं कालमायुः स्वीकनसंतिष्ठते असौ आयुःकालस्तस्य पारगः स्यात् । तितिक्षापरीषहोपसम्पादितदुःखविशेषसहनं परमं प्रधानमस्तीति ज्ञात्वा, व्य्म्। विमोहान्यतरं हितमिति-विगतो मोहो येषु, तानि विमोहानि-भक्तपरिवेङ्गितमरणपादपोपगमनानि, तेषामन्यतरं यथाबसरं विधेयमित्यर्थः । इति अवीमीति पूर्ववत् । / इति श्रीचन्द्रगच्छाम्भोज. श्रीअजितदेवसरिविरचितायां श्रीमदाचाराम दीपिकायां सप्तमाध्ययनं समाप्तम् ॥ बत्र क्रमागतमष्टममध्ययनं व्यवच्छिन्नं महापरिवाख्यम् । अत्राष्टमाध्ययनस्थाने नवममध्ययनं प्रारम्यते तत्रादिम सूत्रम्___"बहासुयं वैस्सामि जहा से समणे भगवं उत्त्त्ताए। संखाए तसि हेमंते बहुणा pabbaie इत्या ॥ 42 ॥ यो विमेण, बत्येण, पिहिस्सामि तंसि हेमंते । से पारए आवकहाए एवं खु अणुधम्मियं तस्स ॥ 43 ॥ चचारि साहिए मासे, बहवे पाणजाइया बागम्म । अमिरुज्झ कार्य विहरिसु, बारसियाणं वत्व हिसिसु ॥ 44 ॥ संवच्छर साहियं मासं न रिकासि वत्वर्ग IPU220 ॥ raOM Page #225 -------------------------------------------------------------------------- ________________ * // RECE 49 21 // kal भयकं । अचेलए तओ चाई त बोसिरिन वत्थमणगारे ॥ 45 ॥ "' u01.. 'अहासुप' मित्यादि-श्रीसुधास्वामी जम्बूस्वामिने पृच्छातः कथयति-यथाश्रुतं वदिष्यामि । यथाऽसौ श्रमणो नवमेऽध्य. भगवान् महावीरः, 'उठाए ऽति-उत्थाय-उद्यतविहारं प्रतिपद्य सर्वालङ्कारं परित्यज्य पश्चमुष्टिलोचं विधाय, कर्मक्षयार्थ 18यने भगववोत्थाय संख्याय-ज्ञात्वा तस्मिन् हेमन्ते मार्गशीर्षदशम्यां प्राचीनगामिन्या छायायां प्रव्रज्याग्रहणानन्तरमेव रीयते स्म- सेविताविजहार । द्वादशवर्षाणि साधिकानि छबस्थो मौनव्रती तपश्चचार । सुरपतिना भगवदुपरि देवयं चिक्षेपे । तद् भगव- चारस्य । ताऽपि निःसङ्गाभिप्रायेणैव धर्मोपकरणमृते न धर्मोऽनुष्ठातुं मुमुक्षुभिरपरैः शक्यते इति कारणापेक्षया मध्यस्थवृत्तिना ।3।प्रकटनम । तथैवावधारितं, न पुनस्तस्य तदुपभोगेच्छाऽस्तीति । एतद् दर्शयितुमाह-'णो चेविमेण 'ति-न चैवाहमनेन वनेणेन्द्रप्रक्षिप्तेनात्मानं पिधास्यामि तस्मिन् हेमन्ते, तद्वा वस्त्रं त्वत्राणीकरिष्यामि लजाच्छादनं वा विधास्यामि । किम्भूतोऽसौ , स भगवान् 'पारए ऽति-स्ण्सारार्न्न्व्पार्ग्ः। कियत्कालं?, यावत्कथं-यावजीवमित्यर्थः । किमर्थं धारयति', 'एयं खु अणुधम्मियं 'ति-एतदानुधार्मिकं सर्वैरपि तीर्थकृद्भिराचीर्णम् । तथा भगवतः प्रव्रजतो ये दिव्याः सुगन्धिपटवासा आसंस्तद्गन्धाकृष्टाश्च भ्रमरादयः समागत्य शरीरमुपतापयन्तीत्याह- ॥ 43 ॥ 'चत्तारि साहिए मासे'-चतुरः साधिकान् मासान् बहवः प्राणिजातयो भ्रमरादिकाः समागत्यारुह्य च कायं शरीरं विजहुः काये प्रविचारं चक्रुः । मांसशोणि। तार्थितयाऽऽरुह्य तत्र काये 'हिंसिंसु'-इतश्चेतश्च विलुम्पन्ति स्मेत्यर्थः ॥ 44 ॥ कियन्मानं कालं तद्देवयं भगवति स्थितमित्याह-'संवच्छरसाहियं मासंति- तदिन्द्रोपाहितं वस्त्रं संवत्सरमेकं साधिकं मासं, 'जंण रिकासि 'ति-यत्र त्यक्तवान् ॥ 221 ॥ D LOCCCCCCES RAG Page #226 -------------------------------------------------------------------------- ________________ बाचारारखदीपिका u.1 सोडा upsrgpriisshaaH| 222 // OMOMOM भगवान् तत्स्थितकल्प इति कृत्वा, तत ऊर्च तद्वस्त्रपरित्यागी व्युत्सृज्य च tada'nagAro भगवान् अचेलोऽभूत् । तच सुवर्णवालुकानदीतीरे कण्टकावलग्न धिग्जातिना गृहीतमिति ॥ 45 ॥ किन "अदु पोरिसिं तिरिय मित्ति चक्खुमासज्ज अन्तसो झायै । अह चक्खुमीया संहिया ते हन्ता हन्ता बहवे कंदिसु ॥ 46 ॥ सयणेहिं वितिमिस्से हि इथिओ तत्थ से परिन्नाय । सागारियं न सेवेइ य, से सयं पवेसिया झाइ॥47॥ जे के इमे अगारत्था मीसीभावं पहाय से झाई । पुट्ठोवि नाभिमासिसु गच्छइ नाइवत्तै अंजू ॥ 48 ॥ णो सुकरमेयमेगेसि नामिभासे य अभिवायमाणे । हयपुञ्चे तत्थ दण्डेहिं लूसियपुग्वे अप्पपुण्णेहिं । / 49 ॥ " अदु पोरिसि'-अथ-आनन्तर्ये पुरुषप्रमाणा पौरुषी आत्मप्रमाणा वीथी तां गच्छन् ध्यायति-ईर्यासमितो गच्छति तदेवाऽत्र ध्यान, यदीर्यासमितस्य गमनमिति भावः । किम्भूतां तां ?, 'तिर्यग्मित्ति' शकटोद्धिवदादौ सङ्कटामग्रतो विस्ती मित्यर्थः, कथं ध्यायति', 'चक्षुरासाद्य '-चक्षुर्दत्वाऽन्तः-मध्ये दत्तावधानो भूत्वेति, 'अहचक्खु 'त्ति-अथानन्तरं चक्षुर्मीताः चक्षुपर्यायोऽत्र दर्शनमुच्यते, अतो दर्शनादेव भीताः दर्शनभीता डिम्भादयः संहिता मिलिताः, ते पांशुमुष्ट्यादिभिर्हत्वा च 'कन्दिसु 'त्ति-कोलाहलं कृतवन्तः । कस्त्वं ? कुतः समागतः ? कथं मुण्डो जातः? 'बहवे ऽति-भूयांसः इत्येवं हलबोलं चक्रुः । किश्च शय्यते एध्विति शयनानि-वसतयस्तेषु कुतश्विन्निमिचाद् व्यतिमिश्रेषु गृहस्थतीथिकैः, तत्र । व्यवस्थितः सन् यदि स्त्रीभिः प्रार्थ्यते, ततस्ताः शुभमाग्र्गार्गला इति ज्ञात्वा परिहरन् सागारिकं मैथुनं न सेवेत, शून्येषु च मावमैथुनं न सेवेत । इत्येवं स भगवान् स्वयमात्मना वैराग्यमार्गमात्मानं प्रवेश्य धर्म न्यानं शुक्लध्यानं वा ध्यायति SHARE 44444444 // 22 // Page #227 -------------------------------------------------------------------------- ________________ // 223 // NAGACHISASTRACK तथा ये केचर इमेऽगारं गृहं तत्र तिष्ठन्तीति अगारस्था:-गृहस्थास्तैर्मिश्रीभावमुपगतोऽपि द्रव्यतो भावतश्च तं मिश्रीभावं प्रहाय-त्यक्त्वा स भगवान् धर्मध्यानं ध्यायति । तथा कुतश्विन्निमिचाद् गृहस्थैः पृष्टोऽपृष्टो वा न वक्ति, स्वकार्याय निस्पृहता गच्छत्येव, न तैरुक्तो मोक्षपथमतिवर्चते ध्यानं वा । 'aMju'tti-ऋजुः, ऋजोः-संयमस्यानुष्ठानात् । ' णो सुकरमेयं '-नैतद् 18मिक्षाचर्या वक्ष्यमाणं उक्तं वा एकेषां-अन्येषां सुकरमेव, नाऽन्यः कातरजनैः कर्तुमलम् । किं तत् ? तेन कृतमित्याह-अभिवादयतो याम्। नामिमाषते, नाऽप्यनभिवादयद्भयः कुप्यति, नापि प्रतिकूलोपसग्गैरन्यथामावं यातीति दर्शयति-' इतपुवे ऽति-दण्डैईतपूर्व तत्रानार्यदेशादौ पर्यटन् , तथा लूषितपूर्वः केशलुश्चनादिमिः1, कैः', अल्पपुण्यैरनार्यैः पापाचार्ः। kica___" फहसाई दुतितिक्खाई अइअच मुणी परकममाणं । AghAyanaZgIyAI दण्डजुद्धाई मुट्ठिजुताई ॥ 50 ॥ गढिए मिहुकहासु समयंमि नायसुए विसोगे अदक्खु । एयाइ से उरालाई गच्छइ नायपुत्ते असरणयाए । 51 ॥ अवि साहिए दुवे वासे सीओदं अभुच्चा निक्सन्ते । एगत्तगए पिहियच्चे से अहिन्नायदसणे सन्ते ॥ 52 ॥ " . 'फरुसाइ' मित्यादि-परुषाणि-कर्कशानि तानि दुःखेन तितिक्ष्यन्ते दुस्तितिक्षाणि, तान्यतिगत्याऽविगणय्य मुनिर्विदितजगत्स्वमावः पराक्रममाणः सम्यक् तिनिक्षते । आषायनट्ट 'चि-आख्यातनृत्यगीतानि तानि उद्दिश्य न कौतुकं विधत्ते । नापि दण्डयुद्धमुष्टियुद्धानि आकर्ण्य विसयोत्फुल्ललोचन उषितरोमकूपो भवति, तथा 'अथितः' अवबद्धो मिथोऽन्योन्यं कथासु स्वैरकथासु समये वा कश्चिदवबद्धस्तं स्त्रीद्वयं वा परस्परं कथायां गृद्धमपेक्ष्य तस्मिन्नवसरे 'ज्ञातपुत्रो' भगवान् विशोको गितहर्षश्च तान् मिथः कथावबद्धान मध्यस्थोऽद्राधीत् । एतानि दुःप्रधृष्याणि दुःखान्य ॥ 223 ॥ PRECASHASRANAMOLAN Page #228 -------------------------------------------------------------------------- ________________ भी याचाराङ्गसत्रदीपिका b09| ॥ 224 ॥ स्मरन् गच्छति । उदाराणि अनुकूलप्रतिकूलोपसर्गाणि, 'णायपुत्चे ऽति-शातपुत्रः श्रीवर्द्धमानस्वामी स भगवान् नैतद्दुःखस्मरणाय गच्छति पराक्रमते, यदिवा शरण-गृहं नात्र शरणमस्तीत्यशरण:-संयमस्तस्मै अशरणाय पराक्रमते । तथाहि-किमत्र चित्रं यद् भगवान अमितवलपराक्रमः प्रतिज्ञाकनकाद्रिशिखरारूढः पराक्रमत इति । स bhagavAna'pravajito'pi प्रासुकाहारानुवर्ती आसीत् । श्रूयते च-किल पञ्चत्वमुपगते मातपितरि समाप्तप्रतिज्ञोऽभूत् । ततः प्रविव्रजिषुः ज्ञातिमिरमिहितो, यथा भगवन् मा कृथाः क्षते क्षारावसेचनमित्येवमभिहितेन भगवताऽवधिना व्यज्ञायि । यथा-मय्यस्मिन्नवसरे प्रव्रजति सति बहवो ज्ञातीया नष्टचिताः स्युरित्येवं विचार्य तानुवाच-कियन्तं कालं मयाऽत्र स्थातव्यं, संवत्सरद्वयेनास्माकं शोकापगमो भावीति, मट्टारकोऽपि ओमित्युवाच । किन्वाहारादिकं मया स्वेच्छया कार्य, नेच्छाविघाताय भवद्विरुपस्थातव्यं, तैरपि यथाकथञ्चिदयं तिष्ठत्विति मत्वा तैः सर्वैस्तथैव प्रतिपेदे । ततो कथम्भूतो भगवान् इत्याह-'अवि साहिए ऽति-अपि साधिके द्वे वर्षे शीतोदकमभुक्त्वा अपित्वेत्य्र्थ्ः। अपराऽपि पादधावनादिकाः क्रियाः प्रासुकेनैव प्रकृत्य ततो निष्क्रान्तः, यथा च प्राणातिपातं परिहतवान् एवं शेषव्रतान्यपि परिपालितवान् । तथा 'ekatva'miti-तत एकत्वमावनामावितान्तःकरणः पिहिता-स्थगितार्जा-क्रोधज्वाला येन स त्था। सोऽपि छबस्थकालेऽमिज्ञातदर्शनः सम्यक्त्वभावनया भावितः शान्त इन्द्रिय्नोइन्द्रियैः। स एवम्भूतो भगवान् गृहवासेऽपि साव्द्यार्म्भ्त्यागी। किं पुनःप्रव्रज्यायां इत्याह-.. ___"पुढर्षि च आउकायं च तेसकार्य च बाउकार्य c। पणगाइं बीयहरियाई सकार्य र सम्बसो नया ॥ 53 ॥ एयाइं सन्ति दीवाविलम्बे सति गृहस्थ. त्वेऽपि प्रासुकाहारादि REGARKARINASI RUKONKAN वर्चनं. bhgvtH। Page #229 -------------------------------------------------------------------------- ________________ // 225 // SROCHASHA ADHARDOIE पडिलेहे, चित्तमन्ताई से अभिन्नाय । परिवजिय विहरित्या इय संखाय से महावीरे ॥ 54 ॥ अदु थावरा य तसत्ताए तसाय ठिआउ.1 थावरत्ताए । अदुवा सव्वजोणिया सत्ता कम्मुणा कप्पिया पुढो बाला ॥ 55 ॥ भगवं च एवमन्नेसि सोवहिए हु लुप्पई. बाले। सस्थावरकम्मं च सव्वसो नचा तं पडियाइक्खे पावगं भगवं ॥ 56 ॥ दुविहं समेच मेहावी kiriyamakkhAyama'NelisaM नाणी । आयाणसोय- | जीवा । मैवायसोयं जोगं च सव्वसो णचा ॥ 57 ॥ & मिथः parA___ 'पुढविं च 'ति-श्लोकद्वयं, एतानि पृथिव्यादीनि चित्तमन्ति, तदारम्भ परिवर्त्य विहरति स्म, इति क्रियासम्बन्धः । वर्चन्त इति पृथिव्यादयः,पनकशन्देन फुल्लणिः, बीजानि-शल्यादीनि हरितान्यवरादीनि इत्येतानि भूतानि सन्ति-विद्यन्ते इत्येवं प्रत्युपेक्ष्य सूचनम् । सचेतनान्यभिज्ञाय-भगवान्महावीरस्तदारम्भं परिवर्त्य विहृतवान्नित्यर्थः । पृथ्वीकायादीनां जन्तूनां त्रसस्थावरत्वेन भेदमुपदर्य साम्प्रतमेषां परस्परतोऽनुगमनमस्तीति दर्शयति-'अदु thAvarAya'tti अथाऽनन्तरं स्थावरा पृथिव्यप्तेजोवायुवनस्पतयस्ते च सतया द्वीन्द्रियादिषु विपरिणमन्ते, कर्मवशाद गच्छन्ति । चः समुच्चये त्रसजीवाश्च कम्यादयः स्थावरतया पृथ्व्यादित्वेन कर्मनिघ्नाः समुत्पद्यन्ते । अदुव 'ति-अथवा सर्वयोनिकाः सर्वयोनयः उत्पत्तिस्थानानि येषां ते सर्चयोनिकाः सत्त्वाः प्राणिनः स्वकृतकर्मणा पृथक् पृथक कल्पिता:-कथिताः । किम्भूतास्ते', बाला रागद्वेषान्विताः कल्पिता व्य्व्स्थापिताः। 'भयवं 'ति- भगवान् वर्द्धमानस्वामी एवममन्यत-नातवान्, सह उपधिना वर्चते इति सोपधिकाद्रव्यभावोपधियुक्तः, हुरवधारणे, लुप्यते कर्मणा क्लेशमनुभवत्येव, का, बाल-अज्ञः, यस्मात्सोपधिकः कर्मणा लुप्यते तस्मात्कर्म च सर्वशो ज्ञात्वा तत्कर्म प्रत्याख्यातवान् तदुपादानं च कर्मानुष्ठानं भगवान् vrddhmaansvaamii| kic-18||225 // S SACROCHOCOLOCAL Page #230 -------------------------------------------------------------------------- ________________ R श्री u01 भगवस्सेवितप्रकटाचारदर्शनम् । 'विहति-द्विविधं द्विप्रकारं किं ? तत् कर्म, तच्चेर्याप्रत्ययं साम्परायिकं च, तद् द्विविधमपि, 'समिच्च 'ति-समेत्य-ज्ञात्वा । पाचारा- मेधावी क्रियां संयमानुष्ठानरूपां कर्मोच्छेत्री, 'अक्खायमणे लिसंत्ति-अनीदृशीं अनन्यसदृशीं पाख्यातवान् । 'आयाणखदीपिकामा । सोय 'त्ति-आदीयते इत्यादानं कर्म, आदानं च तच्च श्रोतः आदानश्रोतस्तद् ज्ञात्वा तथाऽतिपातश्रोतच, उपलक्षणार्थत्वा दस्य मृषावादादिकमपि ज्ञात्वा, तथा योगं च मनोवाक्कायलक्षणं दुष्प्रणिहितं सर्वशः-सर्वैः प्रकारैः कर्मबन्धायेति ज्ञात्वा क्रियां-संयमलक्षणामाख्यातवान् । कि॥ 226 ॥ "ऐवत्तियं अणाउदि सयमन्नेसि अक्र्न्न्याए। जस्सिस्थिओ परिन्नाया सव्वकम्मावर्3A उ से अदक्खु ॥ 58 / / अहाकडं &आन से सेवे सव्वसो कम्म अदक्खू । जं किंचि पावगं भगवं तं अकुव्वं वियडं मुञ्जित्था ॥ 59॥न्नो सेवै य परवत्थं परपाए वी से न भुञ्जित्था । परिवजियाण ओमाणं गच्छइ संखडि असरणयाए ॥ 60 ॥ मायन्ने असणपाणस्स नाणुगिद्धे रसेसु अपढिन्ने । | अच्छिपि नो पमजिजा नोवि य कंडूयए मुणी गायं ॥ 61 ॥ " 'ऐवत्तियति- अतिपातिका अनाकुटिरहिंसा, अतिक्रान्ता पातकादतिपातिका-निर्दोषा, तामाश्रित्य स्वतोऽन्येषामकरणतया अव्यापारतया प्रवृत्त इति । 'जस्सिस्थिओ'-यस्य स्त्रियः स्वरूपतस्तद्विपाकतश्च परिज्ञाता भवन्ति । किम्भूताः स्त्रियः', 'सर्वकविहा:'-सर्वपापोपादानभूताः, 'से अदक्खु-स एवाऽद्राक्षी- यथावस्थितसंसारस्वभावं ज्ञातवानिति । मूलगुणानाऽऽख्यायोत्तरगुणानाह-' अहा कडं 'ति-यथा-येन प्रकारेण पृष्ट्वाऽपृष्ट्वा वा कृतं यथाकृतं-आधाकादि नाऽसौ सेवते । किमिति ?, यत:-'सव्वसो ति-सबैंः प्रकारैस्तदासेवनेन कर्मणाऽष्टप्रकारेण बन्धमद्राक्षीत् । अन्यदपि यत्किञ्चि CARRANG GAARAKS // 226 // Page #231 -------------------------------------------------------------------------- ________________ // 227 // पापकं पापोपादानकारणं तद् bhagavAna'kurvvan विकटं प्राशुकमुपभुक्तवान् । किश्चनो सेवते च ' परवखं ' - प्रधानं वस्त्रं, परस्य वा वस्त्रं, परवखम् । परपात्रेणासौ नोपभुंक्ते । परिवर्ज्य अपमानं अवगणय्य गच्छति असावाहाराय ' संखडि 'चिसंखण्ड्यन्ते प्राणिनोऽस्यामिति संखडिमाहारपाकस्थानभूतां, अशरणाय शरणमनालम्बमानोऽदीनमनस्कः कल्प इति कृत्वा परीषहविजयार्थे गच्छतीति । 'मायण्णे ऽति -आहारस्य मात्रां जानातीति मात्रज्ञः अशनपानस्य । तथा नानुगृद्धो रसेषु । भगवतो हि गृहस्थभावेऽपि रसेषु गृद्धिर्नासीत् किं पुनः प्रब्रजितस्य ? / पुनः किम्भूतः 1, 'अपडिण्णे - अप्रतिज्ञः - यथा रसेषु अप्रतिज्ञो, यथा मयाऽद्य सिंहकेसरा मोदका एव ग्राह्मा इत्येवंरूपाप्रतिज्ञारहितः, अन्यत्र कुल्मापादौ सप्रतिज्ञ एव । तथा ' अच्छिंपि ' - अक्ष्यपि रजःकणाद्यपनयनाय नो प्रमार्जयेत् । नापि गात्रं मुनिरसौ कण्डूयते काष्ठादिना, कण्डव्यपनोदं न विधच इति । किश्व- "अप्पं तिरियं पेद्दार अपि पिट्टिओ पेहाए । अप्पं buipa'paDibhANI पंथपेहि चरे जयमाणे ॥ 62 ॥ सिसिरंसि अद्धपडिबन्ने तं वोसिरिज वत्थमणगारे । पसारितु बाहुं परकमे नो अवलम्बियाण संघमि ॥ 63 ॥ एस विही अणुक्कन्तो माहणेण मईमया । बहुसो अपरित्रेण भगवया एवं रियंति ॥ 64 ॥ " उपधानश्रुताध्ययने प्रथम उद्देशकः ॥ 91 ॥ ' अप्पं तिरिय 'मित्यादि - अल्पशब्दोऽभावे वर्त्तते, अल्पं तिर्यग् तिरश्रीनं गच्छन् प्रेक्ष्यते, अल्पं पृष्ठतः स्थित्वोत्प्रेक्ष्यते, मार्गादि केनचित्पृष्टोऽल्पभाषी सन् मौनेन गच्छत्येव । पथिप्रेक्षी 'चरेद्' गच्छेद् यतमानः, कथम्भूते मार्गे 1, अल्पाण्डकेप्राणादिरहिते यत्नवानिति । 'सिसिरंसि 'चि- अर्द्धप्रतिपन्ने शिशिरे सति तदेव देवदृष्यं च व्युत्सृज्याऽनगारो भगवान् u0 1 मार्गगमन शीतादि सहनविष यकाचार सूचा । / / 227 ॥ Page #232 -------------------------------------------------------------------------- ________________ श्री । C थाचाराङ्ग पत्रदीपिका ba09 ॥ 228 ॥ u02 शय्यासनविषयक आचार: चीर्न्न्ः। HACAE%A5% प्रसार्य बाहुं पराक्रमते, न तु पुनः शीतार्दितः सन् संकोचयति । नापि स्कन्धेऽवलम्ब्य तिष्ठतीति । 'एस विधी'-एष caryAvidhiranantaroktatvAda'nukrAnto अनुचीर्णो माहनेन श्रीवीरस्वामिना । किम्भूतेन 1, मतिमता-विदितवेद्येन .' बहुशो'-- अनेकप्रकारमप्रतिज्ञेनाऽनिदानेन भगवता ऐश्वर्यादिगुणोपेतेन । एवं भगवदनुचीर्णेन मार्गेणाऽन्ये मुमुक्षवोऽशेषकर्मक्षयाय 8 साधचो रीयंते-गच्छन्ति । इत्युपधानश्रुताध्ययनस्य प्रथमोदेशप्रदीपिका ॥ साम्प्रतं द्वितीय आरभ्यते, अस्यादिमं सूत्रम्-- ". चरियासणाई सिज्जाओ एगैयाओ जाओ बुइयाओ। आइक्ख दाई सयणासणाई जाइं सेवित्था से महावीरे ॥ 65 ॥ आवेसणसमापवासु पणियसालासु एगया वासो । अदुवा पलियठाणेसु पलालपुलेसु यगया वासो ॥ 66 ॥ आपन्तारे आरामागारे वह य नगरे व एगया वासो। सुसाणे सुन्नगारे वा रूक्खमूले व एगया वासो ॥ 67 ॥ एएदि मुणी सयहिं समणे आसि पतेरसवासे । राई दिवंषि जयमाणे अपमत्ते समाहिए झाइ ॥ 68 ॥ " 'चरियासणाई 'ति-चर्यायामवश्यंभावितया यानि शय्यासनान्यभिहितानि सामर्थ्यायातानि, तानि शयनासनानि-1 शय्याफलकादीनि आचक्ष्व, सुधर्मस्वामी जम्बूनाम्नाऽभिहितो, यानि सेवितवान् महावीरो-वर्द्धमानस्वामीति । 'आवेसण' इत्यादि-भगवत आहाराभिग्रहवत् प्रतिमाव्यतिरेकेण प्रायशो न शय्याभिग्रह आसीत् । नवरं यत्रैव चरमपौरुषी भवति, तत्रैवानुज्ञाप्य स्थितवान् आवेशनं-शून्यगृहं, ' सभा' ग्रामनगरादीनां 'प्रपा'-उदकस्थानं, आवेशनसमाप्रपासु, तथा 'पण्यशालासु' क्रयाणकहद्वेषु 'एकदा' कदाचिद्वासो भ्ग्व्त्ः। 'अदुव 'चि-अथवा 'paliya'ti-पालियं-लोहकरादि RKARICARRORECASS // 228 // Page #233 -------------------------------------------------------------------------- ________________ // 229 // कर्मकरस्थानं तेषु, 'पलालपुञ्जेषु ' maJcoparivyavasthiteSva'dho न पुनस्तेष्वेव, शुषिरत्वादिति । 'आर्गतागारे ऽति-प्रस ङ्गादागत्य यत्र तिष्ठन्ति तदागन्तागारं तत्पुनर्ग्रामनगराद् बहिः स्थानं तत्र । आरामे आगारं गृहं आरामागारं तत्र, नगरे वा एकदा बासः । तथा श्मशाने शून्यागारे, आवेशनशून्यगारयोः कुब्याकृतो मेदः । वृक्षमूले वैकदा वासः । 'एएहिं मृणीतिएतेषु शयनेषु पूर्वोक्तेषु शयनेषु वसतिषु स मुनिः जगत्रयवेत्ता ऋतुबद्धे वर्षासु वा श्रमणः तपस्युद्युक्तः आसीत् । कियन्तं कालं यावदिति दर्शयति- ' पतेरसवासे - प्रकर्षेण त्रयोदशं वर्षं यावत् समस्तरात्रिंदिनमपि यतमानः संयमानुष्ठानेऽप्रमतोनिद्रादिप्रमादरहितः समाहितमना: ' विस्रोतसिकारहितो धर्म्मध्यानं शुक्लध्यानं वा ध्यायतीति । " निपि नो पगामाए, सेवै भगवं उट्ठाए । जग्गावै य अप्पाणं ईसि साई य अपनेइ ॥ 69 ॥ संबुज्झमाणे पुणरवि आसिसु भगवं उट्ठाए । निक्खम्म एगया राओ वहि चकमिया मुहुत्तागं ॥ 70 ॥ सयणेहिं तत्थुवसग्गा भीमा आसी अणेगरूवा य । संसप्पगा य जे पाणा अदुवा पक्खिणो उवचरन्ति ॥ 71 ॥ अदु कुचरा उवचरन्ति गामरक्खा य सचिहत्था य । यदु गामिया सग्गा इत्थी एगैया पुरिसा य ॥ 72 ॥ ' निद्दपि नो ऽति-निद्रा नैव प्रकामं अत्यर्थ सेवते । तथा किल भगवतो द्वादशसंवत्सरेषु मध्येऽस्थिका ग्रामेऽन्तर्मुहूर्त्तं यावत् सकृनिद्राप्रमाद आसीत् । ततोऽपि चोत्थायात्मानं ' जागरयति ' कुशलानुष्ठानेन प्रवर्त्तयति । यत्रापीषत् शय्यास्स्सीचत्रापि अप्रतिज्ञ :- प्रतिज्ञारहितो, न स्वापाभ्युपगमपूर्वकं शयीत । ' संबुज्झमाणे ऽति - स मुनिर्निद्राप्रमादाद्युत्थितचिचः सन् सम्बुद्ध्यमानः - संसारपातायाऽयं प्रमाद इत्येवमवगच्छन् पुनरप्रमचो भगवान् संयमस्थानेनोत्थितवान् । यदि 20 द्श् u0 2 निद्रादि प्रमाद वर्जनोपसर्गादि सहन निरूपणम् । 1 ॥ 229 ॥ Page #234 -------------------------------------------------------------------------- ________________ आचारागपत्रदीपिका ba09 प्रकृष्टोपसर्गेऽपि ध्यान मग्नता । प्रदर्शनम् । ॥ 230 तत्रान्तर्व्यवस्थितस्य कुतश्चिन्निद्राप्रमादः स्यात् ततस्तस्मानिष्क्रम्यैकदा शीतकालराव्यादौ पहिश्चङ्कम्य मुहूर्तमा निद्राप्रमादापनयनाथ ध्याने स्थितवानिति । 'सयणेहिं 'ति-शय्यते स्थीयते उत्कटुकासनादिमिर्येष्विति शयनानि-आश्रयस्थानानि तेषु तस्य भगवत उपसर्गाः, 'भीमाः' भयानका आसन् अनेकरूपाश्च शीतोष्णादिरूपतया । तथा संसर्पन्तीति संसर्पकाः शून्यगृहादावहिनकुलादयः प्राणिन उपचरन्ति, उप सामीप्येन मांसादिकमश्नन्ति । अथवा श्मशानादौ पक्षिणो गृद्धादय उपचरन्ति । अथवा कुत्सितं चरतीति कुचराः चौरपारदारिकादयः, ते च क्वचिच्छून्यगृहादावुपचरन्ति-उपसर्गयन्ति । तथा ग्रामरक्षकादयश्च त्रिकचत्वरादिव्यवस्थित शक्तिकुन्तादिहस्ता उपचरन्तीति । अथ ग्रामिका ग्रामधर्माश्रिता उपसर्गा एकाकिनः स्युः, तथाहि-काचित्स्त्री रूपदर्शनादध्युपपन्ना उपसर्गयेव पुरुषो वेति । किश्च " इहलोइयाइं परलोइयाई भीमाई अन्नेग्रूवाई। अवि सुभिदुन्भिगन्धाइं सहाई अणेगरूवाइं ॥ 73 ॥ अहियासए सया समिए फासाई विरूव्रूवाई। अरई रई अभिभूय रीयै माहणे अबहुवाई ॥ 74 ॥ स जणेहिं तत्थ पुच्छिसु एगचरावि एगया राओ । अव्वाहिए कसाइत्था पेहमाणे समाहिं अपडिन्ने । / 75 ॥ अयमंतरंसि को इत्थ ? अमंसित्ति भिक्खु आहट्ट । अयमुत्तमे से धम्मे तुसिणीए कसाइए झाइ । / 76 ॥ " ___ 'इहलोइयाई "ति- इहलोके भवा ऐहलौकिकाः मनुष्यकृताः, के ते ?, स्पर्श duHkhvishessaaH| दिव्याः तैरश्चाश्च पारलौकिकाः, तान् उपसर्गापादितान् दुःखविशेषान अध्यासयति-अधिसहते । किम्भूताः 1, मीमा भयानकाः । अनेकरूपा:सुरभिगन्धाः स्रक्चन्दनादयः, दुर्गन्धाः कुथितकलेवरादयः, शब्दाश्चानेकरूपा वेणुवीणामृदङ्गादिजनितास्तान् अध्या- F SARKASA 230 // Page #235 -------------------------------------------------------------------------- ________________ 231 // I यावदेकाकी विचरन्नत । तथा उपपत्याया ताडयन्ति । म सयति । सदा-सर्वकालं, समितः पञ्चसमितिमियुक्तः । 'फासाई 'ति-स्पर्शान्-दुःखविशेषान्, अरतिः संयमे रतिर्मोगा- u02 मिष्वङ्गे ' अमिभूय '-तिरस्कृत्य 'परीयते'-गच्छते, क?, संयमानुष्ठाने 'माहनो'-महावीरः, किम्भूतः ? अबहु अन्यवादी । ' स यणेहि 'त्ति- स भगवान् छद्मस्थकालं यावदेकाकी विचरन् तत्र शून्यगृहादौ व्यवस्थितः सन् जनैलोकैः पृष्टः, गृहादौ तद्यथा-को भवान् ? किमत्र स्थितः ? इत्येवं पृष्टोऽपि तूष्णीभावमभजत । तथा उपपत्याद्या अपि एकचरा एकाकिन है |स्थितस्यएकदा कदाचिद्रात्रौ अति वा प्प्र्च्छुः। अव्याहृते च भगवता कषायितास्ते दण्डमुष्ट्यादिना ताडयन्ति । भगवास्तु प्रकृष्टोपतत्समाधि प्रेक्षमाणो धर्मध्यानचित्तः सन् सम्यक् तितिक्षते, किम्भूतो भगवान् ?, अप्रतिज्ञः-शत्रुभावप्रतिज्ञारहितः । कथं सर्गते पप्रच्छुरित्याह-अयमंतरंसित्ति-अयमन्तमध्ये कोऽत्र व्य्व्स्थित्ः। एवं सङ्केतागता दुःचारिणः पृच्छन्ति, कर्मकरादयो shntaa। | वा, तत्र नित्यवासिनो दुष्प्रणिहितमानसाः पृच्छन्ति । तत्र चैवं पृच्छतां भगवांस्तूष्णीभावमेव भजते । क्वचिद् बहुतरदोषा-1 पनयनाय जल्पत्यपि, कथमित्याह-'अहमंसित्ति'-भिक्खुत्ति- अहं भिक्षुरस्मि । इत्येवमुक्त यदि तेऽवधारयन्ति ततस्तिष्ठत्येव अशाभिप्रेतार्थव्याघातात् कपायिताः सन्त एवं ब्रूयुः, यथा तूर्णमस्मात्स्थानानिर्गच्छ, ततो भगवान् अचियत्तावग्रह इति निर्गच्छत्येव, यदिवा न निर्गच्छत्येव भगवान् । किन्तु soya'muttamaH प्रधानो धर्म आचार इति कृत्वा स कपायिहै. तेजप 'स्मिन् गृहस्थे तूष्णीभावव्यवस्थितो यद्भविष्यत्तया ध्यायत्येव-न ध्यानात्प्रच्यवते । किञ्च "अप्पेगे पवेयन्ति सिसिरे मारुए पवायन्ते । तंसिप्पेगे अणगारा हिमवाए निवायमेसन्ति ॥ 77 ॥ संघाडीओ पवेसिस्सामो एहा । समादहमाणा । पिहिया व सक्स्वामो ऐदुक्खे हिमगसंफासा ॥ 78 ॥ तंसि भगवं अपडिन्ने अहे विगडे अहि- ॥ 231 ॥ D Page #236 -------------------------------------------------------------------------- ________________ सत्रदीपिका ba09 ॥ 232 ॥ यासए । दविए निखिम एगया रामो ठाइए भगवं समियाए ॥ 79 ॥ एस विही अणुकन्तो माहणेण मईमया । बहुसो अपडि. u02 ण्णेण भगवया एवं रीयन्ति ॥ 8 ॥ ति बेमि" 9-2 शीतकाले ____सिप्पेगे' इत्यादि-यस्मिन् शिशिरादावप्येके त्वक्त्राणामावतया 'पवेयंति'-प्रवेपन्ते-कम्पन्ते, दन्तवीणादि-18 दुःसहसमन्विताः कम्पन्त इत्य्र्थ्ः। तस्मिंश्च शिशिरे प्रवाति मारुति सति एके-अनगारा अन्यतीर्थिका न सर्वे, हिमवातेन शीतपीडापीडिताः, तदपनोदाय पावकं प्रज्वालयन्ति अङ्गारशकटिकामन्वेषयन्ति, प्रावारकं वा याचन्ते-आर्थयन्ति । यदिवा पार्श्व- सहननाथतीर्थप्रवजिता गच्छवासिन एव शीतार्दिता निदातमेषयन्ति- घशालादिका वसती प्रार्थयन्ति । 'संघाडीओ ऽति- 18/निरूप्न्न्म्। संघाटीशब्देन शीतापनोदक्षम कल्पद्वयं त्रयं वा गृह्यते, ताः संघाटीः शीतार्दिता वयं प्रवेक्ष्यामः । एवं शीतादिता अनगारा अपि विदधति । तीर्थिकप्रव्रजितास्त्वेघाः समिधः काष्ठानि समादहन्तः शीतस्पर्श सोढुं shkssyaamH। तथा संघाव्या वा पिहिता:-कम्बलाद्यावृतशरीरा इति । किमर्थमेतत्कुर्वन्तीत्याह-यतोऽतिदुःखमेतत-अतिदुःसहमेतद्, यदुत हिमसंस्पर्शा दुःखेन सह्यन्ते । तदेवम्भृते शिशिरे स्वयथ्येतरेष्वनगारेषु यथोक्तानुष्ठानवत्सु सत्सु यद् भगवान् व्यधात्, तदाह-'तंसि भगवं 'ति-तस्मिन्नेवम्भूते हीमवाते शीतस्पर्से सर्वकषे भगवान् तं शीतस्पर्श सर्वमध्यासयेत् । किम्भूतो? अप्रतिज्ञः न विद्यते निर्वातवसतिप्रार्थनादिकाप्रतिज्ञा यस्य स तथा । क अभ्यासयन् ', ' अहे ऽत्ति अधो विकटे अधः कुड्यादिरहिते, छन्नेऽप्युपरि तदमावे वेति । किम्भूतः-दविए-द्रविक: संयमवान् 'निक्खम्म'-निष्क्रम्य बहिरेकदा रात्रौ मुहूर्चमात्रं स्थित्वा पुनः प्रविश्य स भगवान् शमितया सम्यग् वा समतया वा व्यवस्थितः सन् तं शीतस्पर्श रासमदृष्टान्तेन सोढुं ॥ 232 ॥ RANSIRSAGAR Page #237 -------------------------------------------------------------------------- ________________ ASH शक्रोति-अधिसहत इति । ' एसविही '-एष विधिरित्यादि पूर्ववत् । उपधानश्रुताध्ययने dvitiiyoddeshkH|| . PI अधुना तृतीय आरम्यते, अस्मादिमं सत्रम्- . लाढदेशे .. "सणफासे सीयफासे य तेउफासे य दंसमसगे य । अहियासए सया समिए फासाई विरूव्रूवाई॥ 81 ॥ अह दुघरलाढ- प्रमो. पारी बजभूमि च सुम्मभूमि च । पंत सिज्जं सेविसं आसणगाणि चेव पंताणि ॥ 82 ॥ लादेहिं तस्सुवसग्गा बहवे जाणवया विहारा। सिसु । मह लहदेसिए भत्ते कुकुरा तत्य हिंसिसु निवइंसु ॥ 83 ॥ अप्पे जणे निवारेइ लसणए सुणए दसमाणे । छुच्छुकारिति बाईसु समणं कुकुरा संतुत्ति ॥ 84 ॥ " 'तणफासे ऽति-तृणानां कुशादीनां स्पर्शस्तृणस्पर्शः, तथा शीतिस्पर्श उष्णस्पर्श आतापनादिकाले आसन् , तथा दंशमशकादयश्च, एतांश्च तृणस्पर्शादीन् 'विरूपरूपान् '-नानाभूतान् भगवानध्यासयति, समितिभिः समितः । ' अह दुचर 'चि-अथाऽनन्तरं दुःखेन चर्यत इति दुश्चरः स चासौ लाढच जनपदविशेषो दुश्वरलाढस्तं, वज्रभूमि च विहृतवान् । स च द्विरूपो-वज्रभूमिः शुभ्रभूमिश्च । तत्र च प्रान्तां शय्यां'-वसतिं शून्यगृहादिकामनेकोपद्रवोपद्रुतां सेवितवान् । प्रान्तानि वा आसनानि पशूत्करलोष्ठाद्युपचितानि काष्ठानि च दुर्घटानि आसेवितवान् । 'लाडेहि 'ति-तत्र लादेषु देशेषु तस्य भगवतो बहब उपसर्गाःप्रायशः प्रतिकूला:-आक्रोशश्वभक्षणादय आसन् । तानेव दर्शयति-जनपदे भवा जानपदा, अनार्याचारिणो लोकाः ते भगवन्तं लूस्सित्व्न्तो-द्न्त्भ्क्स्स्न्नोल्मुक्द्न्न्द्द्प्र्हारादिभिर्जिहिण्सुः। अह लुक्खदेसीए भत्तेऽभक्तमपि रूक्षदेश्य-रूक्षकल्पं अन्तप्रान्तं च, ते चानार्यतया प्रकृतिक्रोधनाः, कर्मासाद्यभावाच्च तृणप्रावरणाः सन्तो D233 ॥ SARKARISTRARASHTRA RASRCS Page #238 -------------------------------------------------------------------------- ________________ तत्र बज्रभूमौ घोराः परीषहाः सोदेति । दर्शनम् । भी पता भगवति विरूपमाचरन्ति । कुर्कुराः श्वानस्ते च जिहिंसुरुपरि निपेतुः। 'अप्पजणे ऽति-तत्राल्पजनो निवारयति शुनो बाचाराङ्ग- लूषकान् दशतो निवारयति । अपि तु चण्डप्रहारादिभिर्भगवन्तं हत्वा तत्प्रेरणाय सीत्कुर्वन्ति । कथं तु नामैनं श्रमणं कुर्कुराः स्त्रदीपिका श्वानो दशन्तु । / तत्र चैवंविधे जनपदे भगवान् षण्मासावधि कालं स्थितवानिति । किश्च- / a09 "एलिक्सए जणा भुजो बहवे वजभूमिए फरुसासी । ललुइ गहाय नालियं समणा तत्थ य विहरिंसु ॥ 85 ॥ एवंपि तत्थ विहरन्ता पुट्टपुव्वा अहेसि सुणिएहिं । संलुञ्चमाणा सुणएहिं दुच्चराणि तत्थ लाढेहिं ॥ 86 ॥ निहाय दण्डं पाणेहिं तं कायं वोसि॥234॥ रिजमणगारे । अह गामकण्टए भगवन्ते अहियासए अमिसमिचा । / 87 ॥ नागो संगामसीसे वा तारए तत्थ से महावीरे । एवं पि तत्थ लाढेहिं अलद्धपुव्वोवि एगया गामो ॥ 88 ॥ 'एलिक्खए ऽति-ईदृशः-पूर्वोक्तस्वरूपस्तत्रत्यजनः, तथालक्षणं जनपदं भगवान् पौनःपुन्येन विहृतवान् । तस्यां च वज्रभूमौ बहवो जनाः परुषाशिनो-रूक्षभोजिनः, रूक्षाशितया च प्रकृतिक्रोधनास्ततो यतिरूपमुपलभ्य कदर्थयन्ति । तत्रान्ये श्रमणाः-शाक्यादयो यष्टिं देहप्रमाणां चतुरङ्गुलाधिकप्रमाणां वा नालिकां गृहीत्वा श्वादिनिषेधनाय विजहः । 'एवंपि' त्ति-एवमपि यष्ट्यादिकया सामग्या श्रमणा विहरन्तः स्पृष्टपूर्वा-आरब्धपूर्वाः श्वभिरासन् ! तथा संलुच्यमाना इतश्चेतश्च भक्ष्यमाणाः श्वभिरासन् दुर्निवारत्वात्तेषां, 'तत्र'-तेषु लाढेष्वार्यलोकानां दुःखेन चर्यन्त इति दुश्चराणि ग्रामादीनीति । तदेवम्भूतेष्वपि लाढेषु भगवान् कथं विहृतवान् ? इति दर्शयति-'निहाय दंडं 'ति-प्राणिषु दण्डः मनोवाक्कायादिकः प्राणिदण्डस्तं निधाय-त्यक्का, तथा तच्छरीरमप्यनगारो व्युत्सृज्याथ 'ग्रामकण्टकान्'-नीचजनरूक्षालापानपि भगवांस्तां RENOGRECICK-CACA64 AMACHAROSAROKAR P // 234 // Page #239 -------------------------------------------------------------------------- ________________ 1 // 235 // स्तान् सम्यकरणतया निर्जरामभिसमेत्य-ज्ञात्वाऽध्यासयति । कथं ? यथा नागो-हस्ती संग्रामशिरसि परानीकं जित्वा । u03 तत्पारगो भवति, एवं भगवानपि श्रीवीरस्तत्र लाढेषु परीषहानीकं विजित्य पारगोऽभूत् । किञ्च-तत्र लाढेषु विरलत्वाद् तिरस्काराप्रामाणां कचिदेकदा वासायालब्धपूर्वो ग्रामोऽपि भगवता ॥ किश्च दयो घोराः ___" उवसंकमन्तमपडिन्नं गामतियम्मि अप्पत्तं । पडिनिक्वमित्त सिसु एयाओ परं पलेहित्ति ॥ 89 ॥ हयपुब्बो तत्थ दण्डेण प्रकारा अदुवा मुट्ठिणा अदु कुन्तफलेण । अदु लेलुणा कवालेण हन्ता हन्ता बहवे कन्दिसु ॥ 90 ॥ मंसाणि छिन्नपुब्वाणि उलुभिया एगया जाता इति कार्य । परीसहाई लुचिसु अदुवा पंसुणा उवकरिसु ॥ 91 ॥ उच्चालैय निहणिंसु अदुवा आसणाउ खलैंसु । वोसट्टकायपणया- प्रदर्शनम् । | 'सी दुक्खसहे भगवं अपडिन्ने ॥ 92 ॥ " __" उपसंकमन्त "त्ति- ' उपसंक्रामन्तं'-भिक्षायै वासाय वा गच्छन्तं, 'अप्रतिज्ञं'-नियतवासादिप्रतिज्ञारहित । प्रामान्तिकं प्राप्तमप्राप्तमपि तस्माद् ग्रामात्प्रतिनिर्गत्य ते जना भ्ग्न्त्म्लूस्सिस्सुः। एतच्चोचः-इतोऽपि स्थानात्परं दूरतरं स्थानं पर्येहि-गच्छेति । ' हयपुत्वो ऽति-तत्र ग्रामादेर्बहिर्व्यवस्थितः, पूर्व हतो हतपूर्वः, केन ?, मुष्टिना दण्डेनाथवा लेष्टुना कपालेन वा घटकपरादिनाऽथवा कुन्तादिफलेन वा 'हंता 'ति-हत्वा 2 बहवोऽनार्याः चक्रन्दुः-पश्यत यूयं किम्भूतोऽयमित्येवं कलकलं चक्रुः । 'मंसाणि 'त्ति-मांसानि च तत्र भगवतश्छिन्नपूर्वाणि एकदा कायमवष्टभ्य-आक्राम्य नानाप्रकाराः परीषहाश्च भगवन्तमलुश्चिषुः, अथवा पांसुनाऽवकीर्णवन्त इति । ' उच्चालय 'त्ति-भगवन्तमुर्ध्वमुत्क्षिप्य भूमौ निहतवन्त:-क्षिप्तवन्तः, अथवा आसनात्-वीरासनादिकात् स्खलितवन्तो-निपातितवन्तः । भगवांस्तु पुनर्युत्सृष्टकायः 13 ॥ 235 ॥ Page #240 -------------------------------------------------------------------------- ________________ भी बाचाराङ्ग नदीपिका ba09 ॥ 236 ॥ CHERSALAUka परीषहसहनं प्रति प्रणत आसीत् , परीषहोपसर्गकृतं दुःखं सहत इति दुःखसहो भगवान् । नाख दुःखचिकित्साप्रतिज्ञा u03 विद्यत इत्यप्रतिज्ञः । कथं भगवान् दुःखं सहत इत्येतदृष्टान्तद्वारेणाह भगवतो "सरो संगामसीसे वा संवुडे तत्थ से महावीरे । पडिसेवमाणे फरुसाई अचले भगवं रीयित्था ॥ 93 ॥ एस विही दन्तप्रथाअणुकन्तो माहणेण मैमया । बहुसो अपडिण्णेणं भगवता रीयंति ॥ 94 ॥ बेमि" 9-3 लनाद्यनाऽसूरो'-लाढजनपदे परीपहानीकतुद्यमानोऽपि, प्रतिसेवमानश्च परुषान् दुःखविशेषान् , मेरुरिवाऽचलो निःप्रकम्पो, चारवर्जनयथा संग्राममस्तके महायोद्धाः सर्व सहन्ते तथैव भगवानपि geruvada'calo निःप्रकम्पो रीयते स्म ज्ञानदर्शनचारित्रात्मके ट्रनिरूपणम् । मोक्षाध्वनि पराक्रमते स्म । एसविहीत्यादि पूर्ववत् । इत्युपधानश्रुताध्ययनस्य तृतीयोदेशकप्रदीपिका ॥ 9-3 अथ चतुर्थोदेशक आरम्यते, तस्यादिमं सूत्रम्-. "ओमोयरियं चाएइ अपुढेऽवि भगवं रोगेहिं । पुढे वा अपुढे वा नो से साइजई तेइच्छं ॥ 95 ॥ संसोहणं च वमण च गायन्मंगणं च सिणाणं च । संवाहणं च न से कप्पे दन्तपक्खालणं च परिमाए ॥ 96 ॥ विरए गामधम्मेहिं रीयै माहणे अबहुवाई । सिसिमि एगया भगवं छायाए झाइ आसीय ॥ 97 ॥ आयावै य गिम्हाणं अच्छइ उकुडुए अभित्तावे। अदु जाव इत्व लुहेणं ओयणमंथुकुम्मासेणं ॥ 98 ॥ " थोमोयरियं 'ति-अपि शीतोष्णदंशमशकाक्रोशताडनायाः शक्याः परीषहाः सोढुं, न पुनरवमोदरतां-न्यूनोदरता शक्रोति कर्तुम् । लोको हि रोगैरभिद्रुतः सन् तदुपशमनायाऽवमोदरतां विध्चे। भगवांस्तु तदभावेऽपि विधत्त इत्यपि 13 ॥ 236 ॥ ANSAR Page #241 -------------------------------------------------------------------------- ________________ // 237 // u05 ओदनमन्थुकल्माषेण shriiryaapneti। शब्दार्थः । 'पुट्ठो वा से '-स भगवान् स्पृष्टो वा श्वभक्षणादिमिरस्पृष्टो वा कासादिमिः, भगवतो न प्राकृतजनस्येव देहजाः कासादयो रोगा भवन्ति, आगन्तुकास्तु प्रहारजा भ्वेयुः। अतः स्पृष्टो वा नासौ चिकित्सामभिलपति । 'संसोहण 'चि-गात्रस्य सम्यक् शोधनं-विरेचनं निःसोत्रादिभिः, गात्राभ्यङ्गनं च सहस्रपाकतैलादिभिः, स्नानं चोद्वर्त्तनादिमिः, संवाधनं च हस्तपादादिभिः तस्य भगवतो न कल्पते । सर्वमेव शरीरमशुच्यात्मकमित्येवं परिज्ञाय-ज्ञात्वा दन्तकाष्ठादिभिर्दन्तप्रक्षालनं च न कल्पते । 'विरए 'ति-विरतो निवृत्तः केभ्यो', प्रामधर्मेभ्यः, चशब्दाद् विषयेभ्यः, रीयते-गच्छते संयमानुष्ठाने पराक्रमते । 'माहणे ऽत्ति-श्रीमन्महावीरः । किम्भूतः 1, अबहुवादी-मितभाषी मौनी वेत्यर्थः । तथैकदा शिशिरसमये स भगवान् शुक्लध्यानध्यायी आसीत् । क', 'छायोयां' आतापयति ग्रीष्मेग्विति । 'अच्छाऽतिष्ठति उत्कटासनः, 'अभितापे'-तापाभिमुख 'अदु 'ति-अथवा यापयति स्म धर्माधारं देहं, केन ?, 'लूहेणं 'तिरूक्षेण स्नेहरहितेन ओदनमन्थुकुल्माषेण-ओदनं-कोद्रवौदनादि, मन्थु-बदरचूर्णादिकं, कुल्माषा:-माषविशेषा एवोत्तरापथे धान्यविशेषभूताः, पर्युषितमाषा वा, सिद्धमाषा वा, ओदनमन्युकुल्माषमिति समाहारद्वन्दः, तेनात्मानं यापयतीति । एतदेव कालावधिविशेषणतो दर्शयितुमाह "एयाणि तिनि पडिसेवे अदमासे व जावयं भयवं । अपि इत्थ एगया भयवं अद्धमासं अदुवा मासंपि ॥ 99 ॥ अपि साहिए दुवे मासे छप्पि मासे अदुवा विह्रित्या। राओवरायं अपडिन्ने अन्नगिलायमेगया मुझे ॥ 10 ॥ छटेण एगया भुले अदुदा अट्टमेण दसमेणं । दुवालसमेण एगया मुझे पेहमाणे समाहिं अपडिन्ने ॥ 1.1॥न्न्मा गं से महावीरे नोऽवि य पावगं सयमकासी । अग्नेहि वा णकारित्या कीरंतंपि नाणुजाणित्था ॥ 1.2 ॥ " .. स CHARCHARACCOM CHAE% // 237 // Page #242 -------------------------------------------------------------------------- ________________ श्री याचाराङ्गसूत्रदीपिका a0 9 / / 238 / / 'eyANi'tti - एतानि त्रीणि प्रतिसेवते - व्यस्तानि समस्तानि च यथालाभं प्रतिसेवते । कियन्तं कालं 1, 'अट्ठमासे' चिअष्टौ मासान् ऋतुबद्धकान् आत्मानमयापयत्-तपस्सु वर्त्तितवान् । तथा पानकमप्यर्द्धमासं अथवा मासं भगवान्न पीतवान् । ' अपि साहिये ऽति - मासद्वयमपि साधिकं, अथवा षडपि मासान् साधिकान् भगवान् पानकमपीत्वा, रात्रोपुरात्रंअहर्निशं विहृतवान् । अप्रतिज्ञः - पानाभ्युपगमरहितः । ' अण्णगिलाई 'ति - पर्युपितं तदेकदा भुक्तवान् । 'छट्ठे ऽति - षष्टेनैकदा भुंक्ते, अथवाऽष्टमेन, दशमेन द्वादशेन एकदा-कदाचिद् भुक्तवान् । ' पेह 'त्ति-शरीरसमाधिं प्रेक्षमाणः, न पुनर्भगवतः कदाचिद् दौर्मनस्यमुत्पद्यते । तत्राऽप्रतिज्ञः प्रतिज्ञारहितः । तत्र ज्ञात्वा स महावीरः 'नोवि य 'त्ति - नैवाऽपि च पापकर्म्म स्वयमकार्षीत्, न चान्यैरचीकरत्, न च क्रियमाणमपरैरनुज्ञातवान् । किञ्च " गामं पविसे नगरं वा घासमेसे कडं परत्थाए । सुविसुद्ध मेसिया भगवं आयतजोगयाए सेवित्था ॥ 103 ॥ अदु वायसा दिगिछत्ता जे अन्ने रसेसिणो सत्ता । घासेसणाए चिट्ठन्ति सययं निवइए य पेहाए ॥ 104 ॥ अदुवा माहणं च समणा वा गामपिण्डोलगं च अतिहिं वा । सोवागमूसियारिं वा कुक्कुरं वावि विट्टियं पुरओ ॥ 105 ॥ वित्तिच्छेयं वज्जन्तो तेसिमप्पत्तियं परिहरन्तो । मन्दं परकमे भगवं अहिंसमाणो घास मेसित्था ॥ 106 ॥ 35 ' गाम 'मित्यादि - ग्रामं वा नगरं वा प्रविश्य भगवान् ग्रासमन्वेषयत् । परार्थाय कृतं तमप्युद्गमदोषरहितं, सुविशुद्धंउत्पादनादोषरहितं तथैषणादोषपरिहारेणैपित्वा-अन्वेष्य भगवान् आयतः - संयतो योगो मनोवाक्कायलक्षणः आयतयोगस्वस्य भाव आयतयोगता तथा । ज्ञानचतुष्टयेन सम्यग् योगप्रणिधानं कृत्वा शुद्धाहारं गवेषितवानित्यर्थः । ' अदु वायस' चि-अथ भिक्षां पर्यटतो भगवतः पथि वायसाः - काका: 'दिगिछत्ति' - बुभुक्षा तथा आर्त्ताः, ये चान्ये रसैषिणः- पानार्थिनः u0 4 गोचरचर्यागां सर्वेषा मन्तरायवर्जन मिति। ॥ ॥ 238 ॥ 81 Page #243 -------------------------------------------------------------------------- ________________ +CE u04 निःसार कपोतपारापतचिटकादयः सवाः, ग्रासेषणार्थ-अन्वेषणार्थ वा ये तिष्ठन्ति, सततमनवरतं निपतितान् भूमौ प्रेक्ष्य तेषां वृत्तिव्यवच्छेदं वर्जयन्मन्द मन्दं आहारार्थी पराक्रमते-गच्छत इत्यर्थः । 'अदु माहणं 'ति-अथ ब्राह्मणं लाभार्थमुपस्थित दृष्ट्वा, तथा श्रमण-शाक्याजीयकादिनिर्ग्रन्थाऽन्यतरं, ग्रामपिण्डोलको द्रमका, ' अतिहिं 'ति-अतिथिं वा आगन्तुकं श्वपाक-चाण्डालं मार्जार कुकूर श्वानं विविधं स्थितं पुरतो-अग्रतः समुपलभ्य तेषां वृत्तिच्छेदं वर्जयन् मनसो दुःप्रणिधान वर्जयन् मन्दं मनाक् तेषां त्रासमकुर्वन् भगवान पराक्रमते । अन्यांश्च कुन्थुकादीन् जन्तून् अहिंसन ग्रासमन्वेपितवानिति । किश्च " अवि सूइयं वा सुकं वा सीयं पिंडं पुराणकुम्मासं । अदु बुक्कसं पुलागं वा लद्धे पिंडे अलद्ध दविए ॥ 107 ॥ अवि झाइ से महावीरे आसणत्थे अकुक्कुए झाणं । उहुं अहे तिरियं च पेहमाणे समाहिमपडिन्ने ॥ 108 ॥ अकसाई विगयगेही य सद्दरूवेसु अमुच्छिए झाई । छउमत्थोऽवि परक्कममाणो न पमाय सैंपि कुम्वित्था ॥ 109 ॥ सयमेव अभिसमागम्म आयतजोगमा. यसोहीए । अभिनिव्वुडे अमाइल्ले आवकहं भगवं समियासी ॥ 110 ॥ एस विही aNu0 रीयै । / 111 ॥ ति वेमि|" 9-4 पढमो सुयक्खंधो सम्मत्तो । / मूलसूत्रग्रन्थानं 800 शुभं भवतु । / 'अवि सूहयत्ति'- अपि निश्चितं शूचिक-दध्याद्योदनं च, शुष्कं वा, शीतलपिण्डं वा, 'पुराण "ति-जीर्णकुल्माष * वा, 'बुक्कसं 'ति-रसरहितं पुलाकं यवनिष्पावादि, तदेवम्भृतं पिण्डमवाप्य रागद्वेपरहितः, 'लद्धे ऽति-लब्ध पर्याप्त शोमने वा नोत्कर्ष याति, नाप्यलब्धेऽपर्याप्तेऽशोभने वाऽत्मानमाहारदातारं वा जुगुप्सते, किन्तु द्रविक एव । 'अविझाइ 'त्तितस्मिन्नाहारे लब्धेऽलब्धे वा ध्यायति स महावीरो, दुष्प्रणिधानादिना नापध्यानं विधत्ते । 'आसनस्थो'-उत्कटुकगोदोहि। कावीरासनाद्यवस्थोऽकौत्कुचः सन्-एखविकारादिरहितो ध्यानं धर्मशुक्लयोरन्यतरदारोहति । किं ध्येयं ध्यायति ? इत्याह- शीतादिपिण्डभोक्ता । भगवान् विशुद्धध्यान नवांश्च । ॥ 239 : Page #244 -------------------------------------------------------------------------- ________________ | भगवत्सेविताचारोमुमुक्षुणा सेवनीय a09 श्री है|' u8 अहे ऽति-उमस्तिर्यग्वा लोकस्य, ये जीवपरमाण्वादिका भावा व्यवस्थितास्तान् द्रव्यपर्यायान् नित्यानित्यादिबाचारागा रूपतया ध्यायति । 'समाहिमपडिले ऽति-समाधिमन्तःकरणशुद्धिं च प्रेक्षमाणः अप्रतिज्ञो ध्यायति । 'akasAi'tti-अकपत्रदीपिका पायी तदुदयापादितभकुट्यादिकार्याभावात् । 'विगइति विगता गृद्धिः-गाक्ष्यं यस्याऽसौ विगतगृद्धिः, शब्दरूपादिग्विन्द्रिया. | र्थेषु अमूर्छितो ध्यायति । ब्रह्मस्थोऽपि विविधमनेकप्रकारं सदनुष्ठाने पराक्रममाणो न प्रमादकषायादिकं सकृदपि कृतवान् । 'Ayayajoga'tti-आत्मशुद्ध्या कर्मक्षयोपशमादिरूपया आयतयोगं सुप्रणिहितमनोवाकायात्मकं विधाय vissykssaayaadyupsh||240 मादिभिनिवृत्तः-शीतीभृतः । अमायावी-मागार्हित्ः। यावज्जीवं भगवान् पञ्चभिः समितिभिः समितः, विसृभिर्गुप्तिमिर्गुप्तश्वासीत् । 'एसविही 'ति-एपोऽनन्तरोक्तो विधिः शस्त्रपरिज्ञादेरारम्य योऽभिहितः सोऽनुक्रान्तोऽनुष्ठित आसेवनपरिक्षया सेवितः । केन ' श्रीवर्द्धमानस्वामिना मतिमता-ज्ञानचतुष्टयसमन्वितेन bhusho'nekshH। अप्रतिज्ञेन-अनिदानेन, भगवताऐश्वर्यादिगुणोपेतेन । अतोऽपरोऽपि मुमुक्षुरनेनेव भगवदाचीर्णेन मोक्षप्रगुणेन पथाऽऽत्महितमाचरन् रीयते-पराक्रमते । इति रधिकारसमाप्तौ, ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिने कथयति-सोऽहं ब्रवीमि येन मया भगवद्वदनारविन्दादर्थजातं निर्या समवधारितमिति, उमेघानश्रुताध्ययनस्य चतुर्थोद्देशकः । प्रथमश्रुतस्कन्धः समाप्तः ॥ * इति श्रीचन्द्रगच्छाम्भोजदिनमणीनां श्रीमहेश्वरसूरिसर्चमरिशिरोमणीनां पट्टे श्रीअजितदेवसरिविरचितायां श्रीमदाचाराङ्गदीपिकायामुपधानश्रुताख्यमध्ययनं समाप्तं, तत्समाप्तौ च समाप्तो brhmcryaakhyprthmshrutskndhH|| // श्रीआचाराङ्गसूत्रप्रथमश्रुतस्कन्धदीपिका ॥ AA READARA 210 //