________________
समारम्भप्रदर्शनम् ।
“इमस्स पेव जीवियस्स परिवंदणमाणणपूक्षणाए जाईजरामरणमोयणाए दुक्खपडियायहे" 'इमस्स चेव 'त्ति-व्याख्या-अस्यैव तडिल्लताचंचलस्य जीवितस्याथै दीर्घसुखार्थ काश्रवेषु प्राण्युपमहादिरूपेषु प्रवन्ते, तथा अस्यैवाऽनित्यजीवितस्य परिवंदनमाननपूजनार्थ हिंसादिषु प्रवर्तन्ते । तत्र परिवन्दन-प्रशंसा तदर्थमाचे| ष्टते, तथाऽहं मयूरपिशिताशनाद् बलीयान् तेजसा देदीप्यमानोऽपि साक्षाच्छक इव लोकानां प्रशंसास्थानं भविष्यामि । माननमभ्युत्थानासनदानादि, पूजन-वखानपानप्रणामसेवाविशेषरूपं, तदर्थं च प्रवर्चमानः क्रियासु कश्रिवैरात्मानं संभावयति । न केवलं परिवन्दनायर्थमेव काऽऽदच, अन्यार्थमप्यादत्त इति दर्शयति-जातिजरामरणमोचनार्थ कर्माऽऽदत्ते, तत्र जात्यर्थ कार्तिकेयं वन्दते, बामणेभ्यो भोगान् प्रयच्छत इत्यादिकुमाग्र्गोपदेशाद् हिंसादौ प्रवृत्ति विदधाति । तथा मरणार्थ पितृपिण्डदानादिप, तथा मरणनिवृत्यर्थमजादिना बलिं विधत्ते । मुक्त्यर्थं पश्चापिं साधयति । एवं जातिमरणयोमोचनाय हिंसादिकाः क्रियाः कुर्वते । दुःखप्रतिघातार्थ व्याधिवेदनार्चा अनेकासु महारम्भचिकित्सासु प्रवचन्ते, तल्लामपालनार्थ तासु तासु क्रियासु प्रवर्चमानाः काऽऽसेवन्ते, कर्मोपादानाच नानायोनिषु विरूपरूपान् स्पर्शान् प्रतिसंवेदय. न्तीत्येवं ज्ञात्वा क्रियाविशेषनिवृत्तिविधेयेति क्रियाविशेषान् दर्शयितुमाह
"एयावंति सव्वावंति लोगसि कम्मसमारंमा परिवाणियम्बा भवंति " 'एयावंति 'चि-एतावन्त एव सर्वस्मिन् लोके ये पूर्व निवेदिताः कर्मसमारम्माः क्रियाविशेषाः परि-सामस्त्येन सातव्याः, नैतेभ्योऽधिकार, यथासंभवमायोज्याः, एवं सामान्येन जीवास्तित्वं प्रसाध्य तदुपमईकारिणां च क्रियाविशेषाणां