SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ बाचाराङ्ग अ-१-उ-१ मुनित्वकारणस्वरूपम्। एचदीपिका ॥१०॥ HONOCONNOCESS बन्धहेतुतं प्रदर्योपसंहारद्वारेण विरतिं प्रतिपादयबाह " जस्सेते लोगसि कम्मसमारंभा परिणाया भवंति सेहु मुणी परिण्णायकम्मेत्ति बेमि॥ सत्यपरिणाए पढमो उद्देसो सम्मत्ती॥” | 'जस्सते लोगसित्ति' व्याख्या-भगवान् समस्तवस्तुवेदी केवलज्ञानेन साक्षादुपलभ्यैवमाह-यस्य साधोरेते-पूर्वोक्ताः कर्मसमारम्भाः-कियाविशेषाः कर्मणो वा ज्ञानावरणाद्यष्टप्रकारस्य समारम्भाः-उपादानहेतवः, ते च परिसमन्तात् ज्ञाताः-कर्मबन्धहेतुत्वेन परिच्छिन्ना भवन्ति, हुरवधारणे, स एव मुनिः परिज्ञातका इति ब्रवीमि । अनेन च मोक्षानभूते ज्ञानक्रिये उपात्ते । यतो ज्ञानक्रियाभ्यां मोक्ष इत्येतदऽहं ब्रवीमि यत्प्रागुक्तं तत्सर्वं भगवदन्तिके साक्षात् श्रुत्वेति । श्रीआचाराने शस्त्रपरिज्ञाध्ययने प्रथमोद्देशकः ॥ साम्प्रतं द्वितीयोद्देशकः प्रतिपाद्यते, तस्य चायमभिसम्बन्धः । प्रथमोद्देशके जीवास्तित्वं प्रतिपादतं, द्वितीये पृथिव्याद्य| स्तित्वं प्रतिपादयति । यः पुनरपरिज्ञातकर्मा अविरतश्च पृथिव्यादिषु बम्भ्रमीति तत्र क्रमागतः पृथिव्युद्देशकः प्रारम्यते, तच्चेदं सूत्रम्____“अट्टे लोए परिजुण्णे दुस्संबोहे अविजाणए अस्सि लोए पव्वहिए तत्थ तत्थ पुढो पास आतुरा अस्सि परितार्वति" 'अट्टे लोए 'ति-व्याख्या-असौ लोकः शब्दादिविषयकशयैराः, अथवा शब्दादिविषयेषु विषविपाकसदृशेष तदाकांक्षित्वाद् हिताहितविचारशून्यमना भावाः , कर्म उपचिनोति । उक्तं च पंचमाने-'सोइंदियवसदेणं मंते ! जीवे किं बंधई ? किं चिणाइ ? किं उवचिणाइ !, गोयमा ! अट्ठ कम्मपयडीओ सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ पकरेइ, ASS १०॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy