SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ CHECHAR *शानामा भ्रमणज न्यदुःखा E श्री दा सामान्येन जीवास्तित्वं प्रसाधितम् । अधुना तस्यैवात्मनो दिगादिभ्रमणहेतूनुपदर्शनपूर्वमपायान् दर्शयति, तत्सूत्रंबाचाराङ्ग- "अपरिष्णायकम्मा खलु अयं पुरिसे जो इमाओ दिसाओ अणुदिसाओ अणुसंचरइ, सव्वाओ दिसाओ सब्याओ अणुसूत्रदीपिका का दिसाओ साहेति, अणेगरूवाओ जोणीओ संधेइ विरूवरूवे फासे पडिसंवेदेइ, तत्थ खलु भगवया परिण्णा पवेइया" 'अपरिण्णाय'ति व्याख्या-योऽयं पुरि-शरीरे शयनात् पूर्णः सुखदुःखाना वा पुरुषो जन्तुर्मनुष्यो वा, मनुष्यगतौ पुरुष ॥८॥ प्राधान्यत्वेन पुरुषः, पालनात्पुरुष इति सोऽपि चतुर्गत्यापनः प्राणी गृह्यते । दिशोऽनुदिशो वाऽनुसंचरति, सोऽपरिज्ञातका-अपरिज्ञातं कर्माऽनेनेत्यपरिज्ञातकर्मा, खलुरवधारणे, अपरिझातकम्मैव दिगादौ भ्राम्यति नेतरः, सर्वा दिशः सर्वाः थानुदिशः स साहेति स्वकृतकर्मणा सहानुसश्चरति स्थानानि । अनेकरूपाच संवृत्तादिकाश्च चतुरशीतिलक्षसंख्याका चा पोनयः । सन्धयति-संघानं मेलयति, एताश्चानेकरूपा योनीदिंगादिषु पर्यटनपरिक्षातका प्राणी सन्धि करोति, तत्सन्धाने र विरूपाचनिष्टान् रूपान् जातिकुलादिप्रसिद्धान् स्पर्शान् तेषु तेषु योन्यन्तरेषु संवेदयतीति । भावार्थः सविस्तर चितोऽवसेयम् । तत्र कर्मणि-व्यापारे अकार्षमहं करोमि करिष्यामि इत्याद्यात्मपरिणतिस्वभावतया मनोवाक्कायरूपा भगवता श्रीवीरस्वामिना परिका प्रवेदिता, परिज्ञानं परित्रा, एतज्जम्बुनाम्ने सुधर्मस्वाम्यावेदयति । सा च परिक्षा द्विधा-द्विप्रकारा, एका अपरिहा १ अपरा प्रत्याख्यानपरिक्षा २, तत्र उपरिक्षया सावद्यच्यापारेण बन्धो भरतीति एवं भगवता परिक्षा प्रवेदिता-प्रकर्षेण कथिता । प्रत्याख्यानपरिक्षया च सावधयोगा इन्धहेतवः प्रत्याख्येया इत्येवंरूपा । अथ किं ? प्रयोजनमसौ पाषी किम्पाकफलवदारुणविपाकेषु कश्रिवाक्रियाविशेषेषु प्रपर्चव इत्याशंक्याह REACHINESS % %
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy