________________
उ०३ अपरेरागविषपरवशाः संसारपरि
HI भ्रमण
कुर्वन्ति ।
है| इत्यादि-दिरजन विरागस्तं गच्छेत्-यायात् मनोज्ञेषु रूपेषु, अर्थात् स्त्रीपुरुषादिरूपेषु चक्षुर्गोचरीभूतेषु विरागं कुर्यात बाचारा- किमालम्ब्यैतत्कर्त्तव्यमित्याह-' आगति गर्ति चे 'त्यादि-आगमनं- आगतिः, सा च तिर्यगमनुष्ययोः चतुर्दा, गमनं- बजदीपिका गतिं च परिज्ञाय संसारचक्रवालेरघट्टयंत्रन्यायमवेत्य मनुष्ये मोक्षगतिसद्भावमाकलय्य अन्तहेतुत्वादन्तौ-रागद्वेषौ
ताम्यामन्ताभ्यामदृश्यमानाभ्यामनपदिश्यमानाभ्यां वा, ‘से न छिजई 'त्यादि-स आगतिगतिपरिज्ञाता रागद्वेषाभ्या-
मनपदिश्यमानो न छिद्यते अस्यादिना, न भिद्यते कुन्तादिना, न दह्यते पावकादिना, न हन्यते नरकानुपुर्वादिना भूयशः। ॥९८॥
रागद्वेषाभावात् सिद्ध्यत्येव, तदवस्थस्य चैतानि छेदनादीनि विशेषणानि । 'कंचणं 'मिति विभक्तिविपरिणामारकेनचित्सर्वस्मिन्नपि लोके न छिद्यते नापि मिद्यते रागद्वेषोपशमादिति । तदेवमागतिगतिपरिज्ञानाद् रागद्वेषपरित्यागः, तदभावाच छेदनादिसंसारदुःखाभावः । अपरे च साम्प्रतक्षिणः कुतो वयमागताः ? क यास्यामः ? किंवा तत्र सम्पत्स्यते । नैवं भावयन्त्यतः संसारे भ्रमन्तीति दर्शयितुमाह"अवरेण पुचि न सरंति एगे, किमस्स तीयं ? किं वाऽऽगमिस्सं । भासंति एगे इह माणवाओ, जमस्स तीयं तमागमिस्सं" ॥११॥
" नाईयमटुं न य आगमिस्सं, अटुं जियच्छन्ति तहागया उ । विहुयकप्पे एयाणुपस्सी, निझोसइत्ता खवगे महेसी ॥ १२॥" _ 'अवरेण पुद्धि' मित्यादि-अपरेण पश्चात्कालभाविना सह पूर्वमतिक्रान्तं न स्मरन्त्यन्ये मोहावृत्तबुद्धयः, 'एगे 'त्तिएके न स्मरन्ति, किमस्य जन्तोर्नरकादिगमने किमतीतं-किमभवत् १ किंवा भविष्यति ? किमस्य सुखाभिलाषिणो मावीति । 'भासंति-एगे 'त्यादि- एके पुनर्महामिथ्यात्वज्ञानिनो भाषन्ते, इहास्मिन् संसारे मनुष्यलोके वा मानवा
SAMAGRANSALMANG
LOCAR