SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ACCORARY अन्योऽन्यस्य परस्परं या विचिकित्सा-आशंका तां वा प्रत्युपेक्ष्य पापं पापोपादानं कर्मानुष्ठानं न विद्यते । “किं तत्थ 'ति-कि-प्रश्ने तत्र-तस्मिन् पापकर्माऽकरणे किं मुनिः कारणं स्यात्, किं मुनिरिति कृत्वा पापकर्म न करोति ? *भगवदानाकाका पृच्छति, अद्रोहकाध्यवसायो हि मुनेः कारणं, शुमान्तःकरणेन भगवदाज्ञाविधायी भावमुनिरित्यत आह विधायित्वं "समयं वत्थुवेहाए अप्पाणं विप्पसायए-अणन्नपरमं नाणी, नो पमायए कयाइवि । आयगुत्ते सया वीरे जायभायाइ जावए | भावमुनौ ॥१०॥ विरागं रूवेहिं गच्छिज्जा महया खुडएहि य, आगई गई परिण्णाय दोहिवि अंतेहिं अदिस्समाणेहिं से न छिजह न भिजइ वर्चते। न उलए न हम्मइ कंचणं सव्वलोए" _ 'समयं तत्य' इत्यादि-समस्य मावः समता तां तत्रोत्प्रेक्ष्य-पर्यालोच्य समताव्यवस्थितो यत्करोति, येन केनचित्प्रकारेणाऽनेषणीयपरिहरणं लजादिना जनविदितं चोपवासादि तत्सर्व मुनिभावकारणम् । यदिवा समयमागमं तत्रोत्प्रेक्ष्य यदागमोक्तविधिना विधानानुष्ठानं तत्सई मुनिभावकारणं चेति भावार्थः, तेनागमोत्प्रेक्षणेन समतोत्प्रेक्षया वाऽऽत्मानं विप्र-18 सादयेत्-विविधं प्रसादयेत् आगमपर्यालोचनेन समतादृष्ट्या वात्मानं विविधैरूपायैरिन्ट्रियप्रणिधानाऽप्रमादादिभिः प्रसन्न विदयात् । आत्मप्रसन्नता च संयमस्थस्य भवति, तत्राप्रमादवता माध्यमित्याह-'अणनपरमं "ति-नो विद्यतेऽन्यः परम:प्रधानो अस्येत्यनन्यपरम:- संयमः, तं ज्ञानी परमार्थविद् नो प्रमादयेत् तस्य प्रमादं न कुर्यात्कदाचिदपि । यथा चा:प्रमादवचा मवति तथा दर्शयितुमाह-'आयगुचे 'चि-इन्द्रियनोइन्द्रियात्मना गुप्तः आत्मगुप्तः। सदा-सर्वकालं यात्रा| संयमयात्रा तयात्मानं यापयेत् । किंविधः सन् !, धीर: सबित्यर्थः। सैवात्मगुप्तता कथं । स्यादित्याह-'विराग' ॥९७॥ KAARCRAKAR
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy