________________
॥-९९ ।। ।
मनुष्या यथा यदस्य जन्तोरतीतं स्त्रीपुंनपुंसकसुभगादुर्भगश्वगोमायुत्राह्मणक्षत्रिय विट्शूद्रादि भावावेशात् पुनरप्यन्यजन्मानुभूतं तदेवागमिस्सं - आगामीति । ये तु पुनः संसारार्णवपारमाजस्ते पूर्वोत्तरवेदिन इत्येतद्दर्शयितुमाह- 'नाईयमति तदागयाउ 'ति यावत्-तथैव अपुनरावृत्त्या गतं गमनं येषां ते तथागताः - सिद्धाः । यदिवा यथैव ज्ञेयं तथैव गतं ज्ञानं येषां ते तथागताः - सर्वज्ञाः, ते तु नातीतमर्थ अनागतरूपतयैव नियच्छन्ति- अवधारयन्ति, नाप्यनागतं अतिक्रान्तरूपतयैव, विचित्रस्वात् परिणतेः । यदिवा नातीतमर्थ - विषयभोगादिकं नाप्यनागतं दिव्याङ्गनासङ्गादिकं स्मरन्ति अभिलषन्ति वा । के १ तथागताः - रागद्वेषाभावात्पुनरावृत्तिरहिताः । तुशब्दो विशेषार्थे, विशेषार्थमाह- 'विहुयकम्मे 'ति - विविधमनेकधा धूतमप
|
प्रकार कर्म्म येन स विधूतकर्मा, वायणान्तरे ' विधुतकप्पे' त्ति - विविधं - अनेकधा धूतं- अपनी तमष्टप्रकारं कर्म्म येन स विधूतः कोऽसौ १, कल्पः- आचारो, विधूतः कल्पो यस्य साधोः स विधूतकल्पः विमलीकृताचार इत्यर्थः । स एतदनुदर्शी भवति अतीतानागतसुखाभिलापी न भवतीति यावत् । 'एयाणुपस्सी' - एतदनुदर्शी च किं ? गुणो भवतीत्याह'निज्झोसरचा ' - पूर्वोपचितकर्म्मणां निज्झषयिता- क्षपकः क्षपयिष्यति वा । कर्म्मक्षपणायोद्यतस्य यत्स्यात्तद्दर्शयति
" का अरई के आणंदे ? इत्थंपि अग्गहे चरे, सव्वं हासं परिचज्ज आलीणगुत्तो परिव्वए, पुरिसा !- तुममेव तुमं मित्तं किं बहिया मित्तमिच्छसि १ "
"
का अरई ' इत्यादि- इष्टाप्राप्तिविनाशोत्थो मानसो विकारोऽतिः, अभिलषितार्थावात आनन्दः, शुक्लध्यानाधिष्ठितस्य विद्युतकल्पस्य केयमरतिः १ को वाऽऽनन्दः १ इति, तदाह-' एत्थंपि अग्गहे चरे 'ति - अत्राप्यस्तो आनन्दे वा न
उ० ३ महामिथ्यात्वि
मान्यताया असत्यता
प्रदर्शनम् ।
॥ ९९ ॥