SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ॥३३॥ __ 'से वेमि 'ति-सोऽहमुपलब्धो ब्रवीमि, अथवा वनस्पतिचैतन्यप्रमाणमधिगम्य ब्रवीमि-कथयामि । यथाप्रतिज्ञा- वनस्पतितमर्थ दर्शयति- 'इमपि जाइधम्मय'ति-सन्निहितसत्पुरुषस्योपदेशेन त्वत्प्रत्यक्षशरीरतुल्यत्वेन दर्शयति । यथा हि मनुष्य! जीव'इमं 'ति- इदमपि ते तव शरीरं जातिधर्मक-जनन-जातिरूत्पतिस्तद्धर्मक, एतदपि वनस्पतिशरीरकं तद्धर्मकं- तत्स्वभा क तहम्मेक- तत्स्वभा-14लिङ्गानि । चमेवेति । एवं सर्वत्र योज्यं । यथा मनुष्यशरीरं वालकुमारयुववृद्धतापरिणामविशेषवत् चेतनावत् सदाधिष्ठितं प्रस्पष्टचेतनाकमुपलभ्यते, तथेदमपि वनस्पतिशरीरं बालबद्धतरुणजरामृत्युधमकं दृश्यते । तथैतदऽपि ज्ञेयं- 'इमंपि वुड्डिधम्मयं "तिअथेदं मनुष्यशरीरं चालकुमाराद्यवस्थाविशेषेरनवरतं वर्द्धने. तथैतदपि वनस्पतिशरीरं-अंकुरकिशलयशाखाप्रशाखादिभिर्वर्द्धते । तथा इमंपि चित्त'त्ति- यथेदं मनुष्यशरीरं चित्तवत् , तथैतदपि ज्ञेयम् । चेतयति येन तञ्चितं- ज्ञानं, यथा मनुष्यशरीरं ज्ञानानुगतं, एवं वनस्पतिशरीरमपि, यतो धात्रीप्रघुनाटादीनां स्वापविबोधसभावः। आहारादिदशसझोपलन्धितश्चित्तवचं प्रतिपादितम् । 'इमंपि छिन्नति-इदं मनुष्यशरीरं छिन्न-छेदितं म्लायते-म्लानिं मजते मिलते वा, तथैतदपि जानीहि । 'इमपि आहर 'त्ति इदं मनुष्यशरीरं स्तनक्षीराबाहारक, क्थेदमपि वनस्पतिशरीरं भूजलायाहाराम्यवहारकम् । 'एअं अणिच्चय'ति-यथेदं मनुष्य शरीरमनित्यकं न सर्वदा स्थायि, तथैतदपि वनस्पतिशरीरकमनित्यं, नियतायुष्यकत्वाद्, वनस्पतेदशवर्षसहस्रोत्कृष्टमायुः । तथा ' इमंपि असासयं 'ति- यथेदं मनुष्यशरीरमशाश्वतं, प्रतिक्षणमावीचीमरणेन मरणात , तथेदमपि वनस्पतिशरीरमिति । 'इम चओवचयं 'वि-यथेदं मनुष्यशरीरमिष्टाहारादिप्राध्या चयापचयिक-वृद्धिहान्यात्मकं तथैतदपि । तथा 'विपरिणाम 'चि-यथेदं मनुष्यशरीरं विपरिणामधर्मक-विविधपरिणाम:-तसद्रोगसम्पर्कात् पाण्डुत्वोदरद्धि- ॥३३॥ CRECCASCCCACANCom
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy