________________
भी
द
उद्देशो-५
बाचाराग-1 सूत्रदीपिका
वनस्पतिविराधका
अ०१
तुल्याः ।
॥३२॥
CONNECRACKS
वक्रसमाचारः। एवंविधो गृद्धः प्रमत्तः अपथ्याम्रभोजिराजवद् विनाशं प्रामोति, अथवाऽरहन्नकवत् तदागारमावसेव , पश्चान्मात्रा प्रबोधितः सुगति जगाम । एवं प्रमत्तो विषयमूर्छितो अगारं-गृहवासं वसति । एवं योऽपि द्रव्यलिङ्गसहितः शब्दादिविषयप्रमादवान् असावपि विरतिरूपभावलिङ्गरहितत्वाद् गृहस्थ एवेति । अन्यतीर्थिकाः पुनः सर्वदा सर्वथाs | न्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह___" लज्जमाणा पुढो पास अणगारा मोत्ति एगे पवदमाणा जमिणं विरूवरूवेहिं सत्थेहि वणस्सइकम्मसमारंभेण वणस्सइसत्थं समारभमाणा अण्णे अणेगरूवे पाणे विहिंसति, तत्य खलु भगवया परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जातिमरणमोयणाए दुक्खपडिघायहेउं से सयमेव वणस्सइसत्यं समारंभइ अण्णेहिं वा वणस्सइसत्थं समारंभावेइ अण्णे वा घणस्सइसत्थं समारममाणे समणुजाणइ, तं से अहियाए तं से अबोहिए से तं संबुज्झमाणे आयाणीए समुट्ठाय सोचा भगवओ अणगाराणं वा अन्तिए इहमेगेसिं णायं भवति-एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु नरए इचत्यं गहिए लोए जमिणं विरूवरूवेहि सत्येहिं वणस्सइकम्मसमारंभेण वणस्सइसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसंति।"
'लजमाण 'ति व्या०-इति प्राग्वद् ज्ञेयं, नवरं वनस्पत्यामिलापो विधेयः। साम्प्रतं वनस्पतिजीवास्तित्वे लिङ्गमाह
" से बेमि, इमपि जाइधम्मयं एयपि जाइधम्मयं, इमंपि वुहिधम्मयं एयपि वुद्धिधम्मयं, इमंपि चित्तमंतयं एयपि चित्तमचर्य, इमंपि छिन्नं मिलाइ एयपि छिन्नं मिलाइ, इमंपि आहारगं. एयपि आहारगं, इमंपि अणिच्चयं एयपि अणिवयं, इमंपि असासयं एयंपि असासर्य, इमंपि वयोवचइयं एयपि 'चओवचइयं, इमपि 'विपरिणामधम्मयं एपंपि विपरिणामधम्मयं"..
MAGESANc