SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ 4॥३१॥ " उहं अधं तिरियं पाईणं पासमाणे रूवाई पासति सुणमाणे सहाई सुणेति, उहं अधं तिरिय पाईणं मुच्छमाणे रुवेसुदासर्वदिकमुच्छति, सद्देसु आवि एस लोए वियाहिए" सत्ताका 'उड्डे अधं तिरियं 'ति-व्या-प्रज्ञापकदिगङ्गीकरणात् उर्ध्वदिकस्थितं रूपगुणं पश्यति प्रासादतलहादिपु, 'अधति शब्दादिअधस्ताद गिरिशिखरारूढोऽधो व्यवस्थितरूपगुणं पश्यति, गृहमित्यादिव्यवस्थितं रूपगुणं तिर्यक् पश्यति, तिर्यक्शब्देन चात्र गुणा लोक दिशोऽनुदिशो द्रष्टव्याः, एतासु दिक्षु पश्यंश्चक्षुर्ज्ञानपरिणतो रूपादिद्रव्याणि-चक्षुतिया परिणतानि पश्यति-उपलभते । इति प्रकातथा तासु च शृण्वन् शृणोति, उर्दादिदिक्षु रूपादिषु मूर्छति, एवं गन्धरसस्पर्शा गृह्यन्ते । ' एस लोए '-एष लोकः शनम्। शन्दादिविषयाख्यो 'वियाहिए 'त्ति-व्याख्यातः । अथ विषयलोकमनुभावयन् किं कुरुते ?, तदर्शयितुमाह " एत्थ अगुचे अणाणाए" 'एत्य अगुचे 'ति व्या०-अस्मिश्च पूर्वाख्याते शब्दादिविषयलोके अगुप्तो मनोवाकायैः-मनसा द्वेष्टि रज्यते वा, वाचा प्रार्थयते, कायेन तद्देशं व्रजति । एवं योऽगुप्तो भवति सोऽनाज्ञायां वर्चते-भगवत्प्रवचनानुगामी न भवति । एवंगुणश्च यत्कुर्यात् तदाह ___“ पुणो पुणो गुणासाए वंकसमायारे पमत्तेऽगारमावसे". - 'पुणो पुणो 'ति-शब्दादिगुणलुब्धः पुनः पुनः वारंवारं शन्दादिगुणानास्वादयतीत्यर्थः । एवंविधो गुणास्वादी'वंकसमायारे 'ति-वक्रः समाचारो यस्याऽसौ, असंयमानुष्ठायीत्यर्थः, अवश्यमेव शब्दादिविषयाभिलापी भूतोपमईकारी, इत्यतो ॥३१॥ PASCIENCRECRACROCKSTAGG95
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy