SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्री । ते बाचाराङ्ग- सत्रदीपिका वनस्पतिजन्या:द्वादिगुणा | इति प्रदर्शनम् । अतो ज्ञानप्रतिपादनायाह-'मत्ता मइमं 'ति-मत्या-ज्ञात्वा अवबुध्य यथावत् जीवान्, मतिरस्याऽस्तीति मतिमान् तस्य सम्बोधनं क्रियते हे मतिमन् ! प्रव्रज्यां प्रतिपद्य जीवादिपदार्थांश्च ज्ञात्वा मोक्षमवानोति, सम्यगलानपूर्विका हि क्रिया फलवतीति दर्शितम् । पुनरत्रैवाह- अभयं विदित्ता- अभयं-सप्तदशधा संयमस्तं विदित्वा-ज्ञात्वा 'तं जे णो 'त्ति तद् वनस्पत्यारम्भ नो कुर्यात , ' एसो'त्ति-एष एवोपरत:, किमन्यतीर्थिकः । न हि, 'एत्थो 'त्ति-जैनप्रवचने नान्यत्र. एप एवाऽनगारः प्रोच्यते । अथ शब्दादिविषया वनस्पतिभ्यः संजायते तद्दर्शयितुमाह "जे गुणे से आवट्टे जे आवट्टे से गुणे" यो गुणः-शब्दरूपरसगन्धस्पर्शलक्षणः स एवावः-संसारः, आवर्तन्ते-परिभ्रमन्ति प्राणिनो यत्र स आवतः, यश्चावचे वर्तते स शब्दादिगुणेषु वर्तते इति भावः । कथं पुनर्गुणभूयस्त्वं वनस्पतिभ्य इत्याह-वेणुवीणापटहातोद्यादीनां वनस्पतेरुत्पत्तिः, ततश्च मनोहराः शब्दा निष्पद्यन्ते, पुनः काष्ठकर्मस्त्रीप्रतिमादिषु गृहतोरणवेदिकास्तम्भादिषु च चक्षुरमणीयं रूपं भवति । गन्धोऽपि हि कर्पूरपाटललवङ्गकेतकीसरसचन्दनागरुककोलजातीचम्पकैलाजातिफलादीनाम् । जिह्वे. न्द्रियप्रहादिनोऽनेके रसाः तेभ्यो निष्पद्यन्ते । तथा स्पर्शाः पद्मिनीपत्रकमलदलमृणालवल्कलदुकूलशाटकोपधानतूलीप्रच्छदपटादीनां स्पर्शेन्द्रियसुखाः प्रादुष्यन्ति । एवमेतेषु वनस्पतिनिष्पन्नेषु शब्दादिगुणेषु यो वर्त्तते स आवर्ने वर्तते । यश्चावर्ती स रागद्वेषात्मकत्वात् गुणेषु प्रवर्तते । अथ ये एते गुणाः संसारावर्तकारणभूताः शब्दादयो वनस्पतिनिष्पन्नास्ते किं नियतदिगभाजः ?, कि सईदिक्षु वर्जिन', इत्यत आह हि कर्पूरपाटलला स्पर्शः पचिनीया शब्दादिगुणेषु यो वनस्पतिनिष्पन्नास्ते GRACEREMOREGAR
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy