SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ॥ २९ ॥ " एत्थ सत्थं 'ति - अत्रामिकाये शखं स्वकायपरकाय मेदमिनं समारम्भमाणस्य तस्यैते आरम्भाः- पचनपाचनादिका अपरिज्ञाता भवन्ति । तथाऽत्रैवाऽनिकायशस्त्रमसमारभमाणस्येत्येते आरम्भाः परिज्ञाता भवन्ति । ज्ञपरिज्ञया च प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति स एव मुनिः परमार्थतः परिज्ञातकम्र्मेति । ब्रवीमि पूर्ववत् इति शस्त्रपरिज्ञायां चतुर्थोदेशकः परिसमाप्तः ॥ उक्तश्चतुर्थोद्देशकः साम्प्रतं पश्चम आरम्यते, अस्य चायममिसम्बन्धः । इहानन्तरोद्देशके तेजस्कायः प्रतिपादितः । साम्प्रतं वायुकायावसरे वनस्पतिकायजीव स्वरूपमाविर्भाव्यते, तत्र को हेतुः ? *मोल्लङ्घनस्य । श्रीगुरुराह - एष हि वायुरचाक्षुष दुःश्रद्धानोऽल्पमेधसां, अत एव वनस्पतिकायः प्रत्यक्षपरिस्फुटजीवलिङ्गकलापोपेतः, अतः स एव तावत्प्रतिपाद्यते । तस्येदं सूत्रम् " से बेमि, वं णो करिस्सामि समुट्ठाए मत्ता मइमं, अभयं विदित्ता, तं जे जो करए, एसोवरए एत्थोवरप, एस अणगारेति पचई " ‘से बेमि'ति - व्या०– उक्तं प्राकू, सातान्वेषिणो जन्तूनां दुःखमुदीरयन्ति ततश्च दुःखगइने संसारसागरे श्राम्यन्ति सच्चा इत्येवं विदितकटुकविपाकः समस्तवनस्पतिसत्त्वविषयमर्द्दननिवृत्तिमा त्यन्तिकामात्मनि दर्शयन्नाह - 'तम्रो करिस्सामि' चितद् वनस्पतीनां दुःखमहं न करिष्ये किं कृत्वा १, 'समुट्ठाए 'चि - समुत्थाय - सम्यक् प्रव्रज्योत्थानेनोत्थाय - प्रव्रज्यामङ्गीकृत्येत्यर्थः । इत्यनेन संयमक्रिया दर्शिता, न च क्रियात एव मोक्षावाप्तिः, किं तर्हि है, ज्ञानक्रियाभ्यां मोचः, वनस्पति वधनिवा रको मुनिः ॥२९
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy