SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ वाचाराङ्गस्वदीपिका उ०.५ वनस्पतिवधवर्जको मुनिः । ॥३४॥ SANSA शोफकृशत्वाइलिनासिकाप्रवेशादिरूपो बालादिरूपी वा, तथा रसायनाद्युपयोगाद् विशिष्टकान्तिवलोपचयादिरूपो विपरिणामस्तधर्म-तत्स्वभावकं । तथैतदपि वनस्पतिशरीरकं तथाविधरोगोद्भवात् पत्रपुष्पफलाद्यपचयादिरूपो विपरिणामः तथा विशिष्टदोहदप्रदानेन पत्राद्युपचयित्वं विपरिणामस्तद्धर्मकमित्यर्थः । एवं मनुष्यशरीरवत् सचेतनास्तरवः। एवं वनस्पतेश्चेतनां प्रदर्य तदारम्भ बन्धं तत्परिहाररूपविरत्यासेवनेन मुनित्वं प्रतिपादयन्नुपसञ्जिहीपुराह एत्थ सत्थं समारभमाणस्स इच्छेते आरंभा अपरिग्णाता भवंति, एत्थ सत्यं असमारभमाणस्स इथेते आरंभा परिणाया भवंति, तं परिण्णाय मेहावी णेव सयं वणस्सइसत्थं समारंभेजा वन्नेहि वणस्सइसत्यं समारंभावेजा णेवन्ने वणस्सइसत्थं समारंभंते समणुज्जाणेजा, जस्सेते वणस्सतिसत्थसमारंभा परिणाया भवंति से हु मुणी परिण्णायकम्मेति बेमि । सत्थपरिणाए पंचमोरेसो सम्मत्तो-५॥ 'एत्थ सत्थं 'ति व्या- एतस्मिन् वनस्पती शस्त्रं द्रव्यमावाख्यं आरम्भमाणस्यैते आरम्भा अपरिज्ञाता-अप्रत्याख्याता भवन्ति । एतस्मिन् वनस्पती शस्त्रासमारम्भमाणस्यैते आरम्भा. परिज्ञाता:-प्रत्याख्याता भवन्ति । पूर्ववच्च सोप्यों व्याख्येयो यावत्स एव मुनिः परिज्ञातका इति वीमि-कथयामीति पूर्ववत् । शस्त्रपरिज्ञाध्ययने पश्चमोदेशकटीका । | उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठ आरम्यते । इहानन्तरोद्देशे वनस्पतिकायः प्रतिपादितः, तदनन्तरं त्रसकायस्यागमे प्रतिपादित्वात् तत्स्वरूपाधिगमायायमुद्देशकः समारभ्यते । तस्यादिसूत्रम् " से बेमि संतिमे तसा पाणा, तं जहा-अंडया १ पोयया २ जराउआ ३ रसया ४ संसेयया ५ संमुच्छिमा ६ उभियया CROC06UCN9454 ४॥३४॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy