________________
.
3
H२५॥
AURUSSIACCI
जीवकाया बहवः, भवस्थितिरपि तेजःकायस्याल्पा, इतरेषां पृथिव्यादीनां दीर्घा, अतो दीर्घलोको पृथिव्यादिः, तस्य
&ा अग्निस्सई PI शस्त्रमनिकायः, अथ च षट्कायस्यापि शस्त्रं, सर्वत्र भस्मीकरणात् । तस्य 'खेयण्णो'ति-क्षेत्रज्ञो-निपुणः, अग्निकार्य वर्णा- 11 शस्त्रमिटि
दितो जानाति । खेदनो वा-खेदस्तव्यापारः सर्वसत्वानां दहनात्मकः, पाकादिकरत्वेनोपचितो यतीनां बह्वारम्भकत्वेनाs- तर्जनोनारम्भणीयः, तमेवंविधं खेदव्यापार जानातीति खेदज्ञः, स एव अशस्त्रस्य-सप्तदशमेदसंयमस्य खेदज्ञः, संयमो हि न पदेशः। कश्चिञ्जीवलोकं व्यापादयत्यतोऽशस्त्रम् । 'जे असत्थस्स'ति-योऽशस्त्रस्य-संयमस्य खेदज्ञो-निपुणः, स खलु दीर्घलोकशस्त्रस्याऽनेः क्षेत्रज्ञः खेदज्ञो वा, संयमपूर्वकं हि अग्निविषयखेदज्ञत्वं, अग्निविषयखेदज्ञतापूर्वकं च संयमानुष्ठानं, अन्यथा तदसम्भव एवेत्येतत् गतप्रत्यागतफलमाविर्भावितं भवति । कैः पुनरिदमेवमुपलब्धमित्यत आह
"वीरेहिं एवं अभिभूय दिलु, संजयहिं सया जत्तेहिं सया अपमत्तेहिं" 'वीरेहि 'मिच्चाइ,-च्या-वीरैस्तीर्थकरैरर्थतो दृष्टमेतत् , गणधरैश्च सूत्रतो दृष्टमग्निशस्त्रं असंयमस्वरूपं चेति । किं पुनरनुष्ठायेदं तैरुपलब्धमित्युच्यते- 'अभिभूय 'ति, तत्राभिभवो नामादिश्चतुर्दा, द्रव्याभिभवो रिपुसेनादिपराजयः, सूर्यतेजसा वा चन्द्रग्रहनक्षत्रादितेजोऽभिभवः। भावाभिभवस्तु परीपहोपसर्गानीकजयात् , अष्टविधकर्मनिदलनं वा। तथा परीपहोपसर्गसेनाजयात्कर्मक्षयः, कर्मक्षयाभिरावरणमप्रतिहताऽशेषज्ञेयग्राहिकेवलज्ञानमुपजायते, तदुत्पाद्य तैरुपलब्धमिति । यथाभूतैस्तैरिदमुपलब्धं तदर्शयति- 'संजएहि 'ति-संयतः प्राणातिपातादिविरतैः, किम्भूतैः सदा- सवतमप्रमचैः, अनवरतं मद्यविषयकपायविकथाविकलैरेवम्भूतैर्महावीरैरिदं दीर्घलोकशलं दृष्ट, अशव-संयममपि दृष्टम् । तदेवं प्रधान
SORRIERRINGARH