SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ भी वाचारागएचदीपिका द्विधा परिज्ञाता भवन्ति स एव मुनिः परिजातकर्मा भवति । ब्रवीमि पूर्ववदिति शत्रपरिज्ञायां तृतीयोद्देशकः समाप्तः । मतः उ०४ तृतीयोद्देशकः, अथ चतुथोद्देशकः प्रारम्यते, तस्येदं सूत्रम् । अग्निकाय “से वेमि व सयं लोग अन्भाइक्खेजा, णेव अत्ताणं अन्भाइक्खेजा, जे लोयं अन्भाइक्खइ से अत्ताणं अब्भा क्खइ, |स्य जीवत्व जे अचाणं अन्भाइनखइ से लोयं अन्भाइक्खइ" | प्रति___ 'से बेमी'चाइ-व्याख्या-सोऽहं सहर्षो ब्रवीमि, किं', 'नेव सयं लोय 'चि-नैव स्वयं लोक-अत्रानिकायलोकं पादनम् । जीवत्वेनाऽभ्याचक्षीत-नैवापह्लवीतेत्यर्थः । अग्रिलोकाऽभ्याख्याने हि आत्मनोऽपि ज्ञानचेतनान्यस्याऽभ्याख्यानमवामोति । 'खेव अचाण'-ति नैव स्वयं आत्मानं शरीराधिष्ठातारं प्रत्याचक्षीत । योऽनिलोकमभ्याख्याति, स आत्मानमभ्याख्याति । | अधुनाऽग्रिजीवप्रतिपची सत्यां तद्विषयसमारम्भकटुकफलपरिहारोपन्यासाय सूत्रमाह "जे दीहलोगसत्यस्स खेयण्णे से असत्यस्स खेयण्णे, जे असत्यस्स खेयने से दीहलोगसत्यस्स खेयण्णे" _ 'जे दीहलोय'ति, व्याख्या-य: साधु घलोको-वनस्पतिः, यस्मादसौ परिमाणशरीरोच्छ्रयाभ्यां शेषेकेन्द्रियेम्यो दीर्थो वर्चते, तथा कायस्थित्याऽनन्तं कालं तिष्टति. सातिरेक योजनसहस्रशरीरोच्छुयत्वं, अत एव दीर्घलोको बनस्पतिरेव निगदितः । अस्य च दीर्घलोकस्य शवमग्निः। यस्मात् स हि प्रवृद्धज्वालाकलापाकुलः सकलतरुवृन्दप्रध्वंसनाय भवति, अतोऽसौ तदुत्सादकत्वाच्छत्रं, वनस्पतिदाहप्रवृत्तस्तु बहुविधसत्वसंहतिविनाशकारी विशेषतः स्यात् । यतो वनस्पती कृमिपिपीलिकाभ्रमरकापोतश्वापदादयः संभवन्ति । अथवा बादरतेजःकायाः पर्याप्तजीवाः स्तोकाः, शेषाः पृथिव्यादयो ॥ २४॥ HEREKOREAKISCAR ॥२४॥ RESO
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy