SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ॥२३॥ उदक जीवशत्र वर्जको मुनिः स्यात् । ___“ पत्थऽवि तेसिं नो निकरणाए" 'एत्थवि तेसिं'ति-एतस्मिन्नपि प्रस्तुते निजागमानुसारेणाङ्गीकारे सति कप्पइ णो पाणे विभूसाएत्ति एवंरूपस्तेषामय| मागमो यद्वलादऽप्कायपरिभोगे ते प्रवृत्ताः, स आगमः स्याद्वादयुक्तिभिरम्याहतः सन् नो निकरणाएत्ति-नो निश्चयं कर्तुं समर्थो भवति । न केवलं तेषां युक्तयो, न निश्चयायाऽलमागमोऽपीत्यपिशब्दः । यत आप्तवचनं आगमः, भवदागमप्रणेता अनाप्तः, अप्कायजीवाऽपरिज्ञानात्-इत्येवं पृष्टाः प्रत्युत्तरं दातुं न समर्थाः। यतियोग्यं स्नानं न भवति, कामाङ्गत्वान्मण्डनवत् । मावशौचमेव कर्मक्षयाय समर्थ, तच्च वारिसाध्यं न भवति । यदि पानीयशौचात्कर्मक्षयो भवति, तदा मत्स्यादयस्तत्र स्थिताः कर्मक्षयकर्त्तारो भविष्यन्ति, महर्षयो विविधतपोभिः कर्म क्षपयन्ति, तस्मात्तेषां सिद्धान्तोऽपि न निश्चयाय समर्थो भवति । " एत्थ सत्थं समारभमाणस्स इचए आरंभा अपरिणाया भवंति, एत्थ सत्थं असमारभमाणस्स इचेते आरंभा परिणाया | भवंति, तं परिणाय मेहावी व सयं उदयसत्थं समारभेजा, नेवन्नेहिं उदयसत्थं समारंभावेज्जा, उदयसत्थं समारंभतेऽवि अण्णे ण समणुजाणेजा, जस्सेते उदयसत्थसमारंभा परिणाया भवंति से हु मुणी परिणातकम्मेति बेमि " | सत्यपरिणाए तइओ Pउसो सम्मत्तो. ३ एतस्मिन् अप्काये शस्त्रं समारममाणस्येत्येते आरम्भा ज्ञपरिज्ञया अपरिज्ञाता भवन्ति, येषां ज्ञपरिक्षया ज्ञाता भवन्ति प्रत्याख्यानपरिक्षया च परिहता भवन्ति तद्दर्शयति-तं परिणाय 'चि-तदुदकारम्भणं बन्धायेत्येवं परिज्ञाय मेधावी-मर्यादावान् नैव स्वयमुदकशस्त्रं समारमेत, नैवाऽन्यः समारम्मयेत्, नैवाऽन्यान् समनुजानीयात्, यस्यैते उदकशस्त्रसमारम्मा ACARCISCASEKASHISH ॥२३॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy