________________
R
श्री
जलजीव
शब
परिज्ञानम्।
हूँ। मगवता न कृतेति श्रुतज्ञानप्रामाण्यज्ञापनार्थ च । अतों यद् बासशस्त्रसम्पर्कात् परिणामान्तरापन्न वर्णादिभिस्तदचिर्ष | बाचाराङ्ग- साधुपरिभोगाय कल्पते । किं पुनः तच्छत्रमित्यत आहदीपिका
"सत्यं चेत्थं अणुवीइ पास, पुढो सत्थं पवेइयं" व्याख्या-शस्यन्ते-हिंस्यन्ते प्राणिन इति शस्त्रं, तच्चोत्सेचनघावनादि, स्वकायादि च । वर्णादयो वा पूर्वावस्था-
विलक्षणाः शस्त्रं, एवमेतत् त्रिविधं शस्त्रं मत्वाऽन्यतमशस्त्रसम्पर्कविध्वस्तमेव ग्राह्य नान्यथेति । 'एत्थं 'ति एतस्मिन्नप्काये ॥२२॥
'अणुवीई 'चि- अनुविचिन्त्य-विचार्य इदमस्य शस्त्रमित्येवं पश्य, इत्यनेन शिष्यनोदना । तदेवं नानाविधं शस्त्रं अप्कायस्याऽस्तीति प्रतिपादितमेतदेव दर्शयति-'पुढो सत्थं 'ति-पृथक् शस्त्रं उत्सेचनकचवरगोमयादि प्रवेदितं-कथितम् । अतोऽचित्तपयसा परिभोगोऽन्यथा प्राणातिपातव्रतमङ्गः स्यात् शाक्यादिवत् । न केवलं प्राणातिपातापत्तिरेव, किन्तु अन्यदपीति
“अदुवा अदिन्नादाणं" अपि तु अदचादानमपि, स्वपरिगृहीतशरीरस्याऽदानात् स्वाम्यदत्वं च लगति । अत्र शाक्याः प्राहु:
" कप्पइ णे कप्पइ णे पाउं, अदुवा विभूसाए" 'कप्पइ 'ति-णोऽस्माकं पातुं कल्पते विभूषार्थ स्नानाद्यर्थ च, एवं स्नादिशौचानुष्ठायिनां नास्ति कश्चिद्दोषः।
* स्यात् अदुवा अदिसायदत्तं च लगाव
ABC
स्वपरिगृहीतशी “अदुवा अदिनादन केवल प्राणातिपात पातुं कल्पते विकणेकपा पालाम्यदत्तं च लगति ।
RAKAR
'पुढो सत्थेहिं 'ति-पृथक् शस्त्रैरप्कायजीवान् व्यवर्तयन्ति-व्यपरोपयन्तीत्यर्थः । अथ तेषामागमासारत्वमाह
-पृथक् शखैरप्कायजीव पुढो सस्थेहि विहन्ति नादिशौचानुष्ठायिनां नास्ति का
PJ ॥ २२॥