________________
उ०-४ अग्निसमा| रम्मजन्य
कटुवि. पाकफलदर्शनम् ।
हा पुरुषरुपलब्धत्वात् साधुभिरपि परिहार्यमिति । प्रमादवशगा ये न परिहरन्ति तान्नुद्दिश्याहबाचाराशन
"जे पमत्ते गुणट्ठीए से हु दंडेत्ति पवुच्चइ" ब्वदीपिका ___ यः प्रमचो भवति स एव गुणार्थी भवति, अत्राग्नेर्गुणा रन्धनपचनप्रकाशादिकास्तदभिलापवान् स प्राणिनां दण्डहेतुत्वाद् दण्डः प्रोच्यते । यतश्चैवं ततः किं कर्त्तव्यमित्यत आह
" परिण्णाय मेहावी इयाणि णो जमहं पुब्वमकासी पमाएणं" . ॥२६॥
_ 'तं परिणाय ' ति-तं दण्डफलं परिज्ञाय मेधावी संसारभ्रमणरूपं विज्ञाय यमहं पूर्वमकार्ष, तमिदानीं नैव करि- प्यामि, प्रमादेनाग्नेईण्ड, श्रीजिनवचनोपलब्धा चेति मावार्थः। अन्ये त्वन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह
“लज्जमाणा पुढो पास- अणगारा मोत्ति एगे पवदमाणा जमिणं विरूवरूवेहिं सत्थेहिं अगणिकम्मसमारंभेणं अगणिसत्थं समारभमाणे अण्णे अणेगरूवे पाणे विहिंसंति । तत्थ खलु भगवता परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहे से सयमेव अगणिसत्थं समारभइ, अण्णेहिं वा अगणिसत्थं समारंभावेइ, अन्ने वा अगणिसत्थं समारभमाणे समणुजाणइ, तं से अहियाए तं से अबोहियाए से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोचा भगवओ अणगाराणं इहमेगेसि णायं भवति- एस खलु गथे एस खलु मोहे एस खलु मारे एस खलु नरए, इच्चत्थं गहिए लोए जमिणं विरूवरूवेहि सत्थेहि अगणिकम्भसमारंभमाणे अण्णे अणेगरूवे पाणे विहिंसह"
'लजमाण 'त्ति- लजमानाः स्वागमोक्तानुष्ठानेन वा लजां कुर्वाणाः, पृथग्-विभिन्नाः शाक्यादयः, तान् पश्येवि,
ADSHESEHORORS
GOALS