SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ॥ १०३ ॥ षणमाह-' पलियंतकरस्स 'ति - पर्यन्तं कर्मणां संसारस्य वा करोतीति पर्यन्तकरस्तस्यैव दर्शनमिति । एवमन्योऽपि तदुक्तानुसारीति उपदर्शयितुमाह-' आयाणं सगडन्मि' चि- आदीयते गृह्यते-आत्मप्रदेशैः सह श्लिष्यते अष्टप्रकारं कर्म्म येन तदादानं - हिंसाद्याश्रवद्वारं, रगडन्मिति - स्वकृतभित्- स्वकृतमनेकजन्मोपात्तं कर्म्म भिन्नतीति स्वकृतभित्, यो हि आदानं कर्म्मणां कषायादि निरूणद्धि सोऽपूर्वकर्म्मप्रतिषिद्धप्रवेशः सन् कर्म्मणां मेत्ता भवतीति भावः । इति दर्शयितुमाह" जे एगं जाणइ से सव्वं जाणइ जे सव्वं जाणइ से एगं जाणइ ' 99 ' जे एगमित्यादि - यः कश्चिद् विशेषितः एकं परमाण्वादिद्रव्यं पश्चात्पुरस्कृतपर्यायं स्वपरपर्यायं वा जानाति स सर्व स्वपरपर्यायं जानाति । अतीतानागतपर्यायद्रव्यपरिज्ञानस्य समस्तवस्तु परिच्छेदाऽविनाभावित्वात् । इदमेव हेतुहेतुमद्भावेन लगयितुमाह-' जे सब ' मित्यादि - यः सर्व्वं संसारोदरविवरवर्त्ति वस्तु जानाति स एकं घटादि वस्तु जानाति, तस्यैवातीतानागतपर्यायमेदैस्तचत्स्वभावापच्या अनाद्यनन्त कालतया समस्तवस्तुस्वभावगमनादिति । सर्वज्ञाश्वोपदेशं ददतीति दर्शयति “सव्वओ पमत्तस्स भयं, सव्बओ अपमत्तस्स नत्थि भयं, जे एगं नामे से बहु नामे जे बहु नामे से एगं नामे, दुक्खं लोगस्स जाणिचा बंता लोगस्स संजोगं जंति धीरा महाजाणं, परेण परं जंति, नावकखंति जीवियं " ' सङ्घतो' इत्यादि - सर्वतः - सर्वप्रकारेण द्रव्यादिना यद्भयं प्रमत्तस्य प्रमादवतो मयं भीतिः । प्रमचो हि कर्म्म चिनोति, तद्विपरीताऽश्मचस्य नास्ति मयं । अप्रमचता कषायाभावाद् भवतीत्येवं गतप्रत्यागतसूत्रेण हेतुहेतुमद्भावं सम्पूर्णेक वस्तुज्ञावा सर्वस्तु जानातीति प्रदर्शनम् । ॥ १०३ ॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy