SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ बाचारारखदीपिका उ.१ सोडा उपसर्गपरीषहाः। २२२ ॥ ॐॐॐ भगवान् तत्स्थितकल्प इति कृत्वा, तत ऊर्च तद्वस्त्रपरित्यागी व्युत्सृज्य च तदऽनगारो भगवान् अचेलोऽभूत् । तच सुवर्णवालुकानदीतीरे कण्टकावलग्न धिग्जातिना गृहीतमिति ॥ ४५ ॥ किन “अदु पोरिसिं तिरिय मित्ति चक्खुमासज्ज अन्तसो झायइ । अह चक्खुमीया संहिया ते हन्ता हन्ता बहवे कंदिसु ॥४६॥ सयणेहिं वितिमिस्से हि इथिओ तत्थ से परिन्नाय | सागारियं न सेवेइ य, से सयं पवेसिया झाइ॥४७॥ जे के इमे अगारत्था मीसीभावं पहाय से झाई । पुट्ठोवि नाभिमासिसु गच्छइ नाइवत्तइ अंजू ॥ ४८ ॥ णो सुकरमेयमेगेसि नामिभासे य अभिवायमाणे । हयपुञ्चे तत्थ दण्डेहिं लूसियपुग्वे अप्पपुण्णेहिं ।। ४९ ॥” अदु पोरिसि'-अथ-आनन्तर्ये पुरुषप्रमाणा पौरुषी आत्मप्रमाणा वीथी तां गच्छन् ध्यायति-ईर्यासमितो गच्छति तदेवाऽत्र ध्यान, यदीर्यासमितस्य गमनमिति भावः । किम्भूतां तां ?, 'तिर्यग्मित्ति' शकटोद्धिवदादौ सङ्कटामग्रतो विस्ती मित्यर्थः, कथं ध्यायति', 'चक्षुरासाद्य '-चक्षुर्दत्वाऽन्तः-मध्ये दत्तावधानो भूत्वेति, 'अहचक्खु 'त्ति-अथानन्तरं चक्षुर्मीताः चक्षुपर्यायोऽत्र दर्शनमुच्यते, अतो दर्शनादेव भीताः दर्शनभीता डिम्भादयः संहिता मिलिताः, ते पांशुमुष्ट्यादिभिर्हत्वा च 'कन्दिसु 'त्ति-कोलाहलं कृतवन्तः । कस्त्वं ? कुतः समागतः ? कथं मुण्डो जातः? 'बहवे 'ति-भूयांसः इत्येवं हलबोलं चक्रुः । किश्च शय्यते एध्विति शयनानि-वसतयस्तेषु कुतश्विन्निमिचाद् व्यतिमिश्रेषु गृहस्थतीथिकैः, तत्र । व्यवस्थितः सन् यदि स्त्रीभिः प्रार्थ्यते, ततस्ताः शुभमाग्र्गार्गला इति ज्ञात्वा परिहरन् सागारिकं मैथुनं न सेवेत, शून्येषु च मावमैथुनं न सेवेत । इत्येवं स भगवान् स्वयमात्मना वैराग्यमार्गमात्मानं प्रवेश्य धर्म न्यानं शुक्लध्यानं वा ध्यायति SHARE 44444444 ॥ २२ ॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy