SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ + | लोके - 'बहुदुक्खा' इत्यादि-बहुदुःखा जन्तवः, हुनिश्चितं खकृतकर्ममोक्कारः । ' सत्ताकामेसु' इत्यादि-यस्मादनादि-1| उद्देशः १ बाचारा- भवाम्यासेनाऽगणितोत्तरपरिणामाः सक्ताः कामेष्विच्छामदनरूपेषु मानवाः प्रतीताः । कामसक्ताश्च यदऽवाप्नुवन्ति तदाहपत्रदीपिका ५ 'अबलेणे 'त्यादि- अबलेन-बलरहितेन निःसारेणौदारिकेण शरीरेण 'प्रभङ्गुरेण'-स्वत एव भङ्गशीलेन तत्सुखाधानाय | महाभयं कर्मोपचित्याऽनेकशो वधं गच्छन्ति । कः पुनः कामेषु रतिं कुर्यात् ! इत्याह-' अडे'-मोहोदयाद् आर्गः, बहु दुःखं, दृष्ट्वा जीप्राप्यमनेनेति बहुदुःखः, 'इइ पाले 'ति-इत्येवं बालोऽज्ञो रागद्वेषाभिभूतः प्रकरोति । किश्न-एए रोगा' इत्यादि-एतान्१६४॥ वातिपातं गण्डकुष्ठादिषोडशविधान् रोगानुत्पन्नान् ज्ञात्वा, 'आउर 'चि-तद्रोगवेदनातुरास्सन्तः चिकित्साय प्राणिनः परितापयेयुः, त्याज्यलावकादिपिशिताशिनो वा भवेयुः, बहुविधप्राणिघातं वा कुर्यरित्यर्थः। प्राण्युपमईचिकित्सया किल्बिषानुसङ्ग एव । एत मिति । देवाह-'नालं पास 'ति-पश्येतद् विमलविवेकावलोकनेन नालं'- समर्थाश्चिकित्साविधयः कामोदयोपशमं विधातुम् । यद्येवं ततः किं , ' अलं तव 'ति-अल-पर्याप्तं तव-सदसद्विवेकिनः, एमिः पापोपादानभूतैः चिकित्साविधिभिः । किन'एयं पास 'ति-एतत्प्राण्युपमादिकं पश्यावधारय हे मुने! हे साधो ! 'महन्मयं '-महद्भयहेतुत्वान्महद्भयम् । यद्येवं ततः किं कुर्यादित्याह-'नाइवाइज 'त्ति नातिपातयेत न हन्यात कचनमपि प्राणिनम् । यत एकस्मिनपि प्राणिनि हन्यमानेऽष्टप्रकारमपि कम्मै बध्यते, तच्चानुत्ताराय संसारसागरस्य, अतो महाभयमिति-- “ आयाण भो सुस्स ! भो धूयवायं पवेयइम्सामि-इह खलु अचचाए तेहि तेहिं कुलेहिं अभिसेएण अभिसंभूया अभिसंजाया अभिनिम्बुडा अभिसंबुहा अभिसंबुदा अभिनिता अणुपुब्वेण महामुणी" IP१६४॥ CIRCASH %EOCOCCASS
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy