SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ॥१६५ अभि. | सम्भूतादि स्वरूपप्रदर्शनम् । | 'आयाण' इत्यादि- भो इत्यामत्रणे यदहमुत्तरत्रावेदिष्यामि भवतस्तद् आजानीहि-अवधारय, 'शुश्रूषस्व ' श्रवणे च्छां विधेहि । मोरित्यामंत्रणे, अर्थगरीयस्त्वख्यापनाय, नात्र प्रमादो विधेयो, धूतवादं च कथयिष्याम्यहं, धूतमष्टप्रकारककर्मधूननं ज्ञातिपरित्यागो वा, तस्य वादो धूतवादस्सं प्रवेदयिष्यामि । कोऽसौ धूतवाद इत्याह-' इह खलु' इत्यादि-- रहासिन्संसारे खलु वाक्यालद्वारे, पात्यनो माव आत्मता-जीवास्तिता स्वकृतकर्मपरिणतिर्वा, तया अभिसम्भूताः साताः, क ? 'तेहिं तेहिं 'ति-तेषु तेषच्चावच्चेषु कुलेषु यथास्वं कर्मोदयापादितेषु ' अभिषेकेण' शुक्रशोणितनिषेकादिक्रमेण । तत्राऽयं क्रम:-सप्ताह कललं विद्यात् ततः सप्ताहमर्बुदम् । अर्बुदाजायते पेशी पेशीतोऽपि घनं भवेत् ॥ १॥ तत्र यावत्कललं तावदभिसम्भूताः, पेशीं यावदभिसञ्जाताः, ततः साङ्गोपाङ्गस्नायुशिरोरोमादिक्रमाभिनिवर्तनादऽमिनिवृत्ता, ततः प्रसूताः सन्तोऽभिसंवृद्धा, धर्मश्रवणयोग्यावस्थायां वर्चमाना धर्मकथादिनिमित्तमासाद्योपलब्धपुण्यपापतयाऽभिसम्बुद्धाः, ततः सद्विवेकं जानाना: अभिनिष्क्रान्ताः, ततोऽधीताचारादिशास्त्राः तदर्थभावनोपबृंहितचरणपरिणामाः, 'अणुपुढेणं 'ति-अनुपूर्वेण क्रमपरम्परया शिष्यगीतार्थक्षपकपरिहारविशुद्धिकैकाकिविहारिजिनकल्पिकावसाना मुनयोऽभूवनिति । अभिसम्बुद्धं च प्रविब्रजिषुमुपलभ्य यनिजाः कुर्युस्तदर्शयितुमाह____ " परिकमंतं परिदेवमाणा माणे चयाहि इय ते वयंति, छंदोवणीया बल्झोववमा अकंदकारी जणगा रुयंति, अवारिसे मुणी ओहंतरए अणगा जेणं विप्पजढा, सरणं तत्व नो समेह, कहं नु नाम से वत्व रमह एवं नाणं सया समणुवासिनासित्ति बेमि" |॥ धूताध्ययने प्रथम देशकः ६-१॥ CANCEKCARK
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy