________________
॥३॥
nel प्रज्ञापका
दिदिशा
निरूपणम्।
वा आगओ अहमसि' इत्यनेन दिग्ग्रहणात् प्रज्ञापकदिशश्चतसा पूर्वादिका ऊर्धाऽधोदिशौ चरिगृह्यन्ते, अनुदिग्ग्रहणाच विदिशो द्वादश १२, तत्र दिशश्चतम्रो ४ विदिशश्चतस्रः ४ तासामन्तरा अष्टौ अपरा विदिशा, एवं पोडश दिशः, ऊर्जाऽवो दे दिशौ च एवं प्रज्ञापकदिशोऽष्टादश परिगृहीताः । एवमष्टादश मापदिशोऽप्यत्र ग्राह्याः। अथ भावदिशां परिज्ञानाय नियुक्तिगाधामाहमथुआ काया तिरिआ तहग्गबीया य चउकगा चउरो । देवा नेरइया वा, अट्ठारस हुंति भावदिसा ॥१॥
व्याख्या-मनुष्याश्चतुर्भेदाः, तद्यथा-कर्मभूमिजाः अकर्मभूमिजाः, अंतरद्वीपजाः सम्मूर्छजाः। कायाः पृथिव्यप्लेजोवायवश्चत्वारः १ तिर्यचो द्वीन्द्रियाः त्रीन्द्रियाः (चतुरिन्द्रियाः पश्चेन्द्रियाः), तथाऽअमूलस्कन्धपर्वबीजाश्चत्वार एव, एताः पोडच दिश:१६ । एतासां मध्ये देव-नारकप्रक्षेपादऽष्टादश १८ । एभिर्भावैर्भवगता जीवो व्यपदिश्यते इति भावदिगऽष्टादश मेदेति । तत्राऽसमिनां नैषोऽवबोधोऽस्ति, सचिनामपि केषाश्चिद् भवति, यथाऽहं मनुष्या दिशः समागत इहेति । एवमेगेसिं णो णायं भवतिचि-एवमनेन प्रकारेण दिग्विदिगागमनं नैकेषां विदितं भवतीत्यर्थः । नियुक्तिकृदाहकेसिंचि णाणसंण्णा अस्थि केसिंचि नत्थि जीवाणं । कोऽहं परम्मि लोए आसी कयरा दिसाओ वा ॥१॥
व्याख्या-केषाश्चिजीवानां ज्ञानावरणीयक्षयोपशमवतां ज्ञानसंज्ञाऽस्ति, केषांचित् तदावृतिमतां न भवतीति । यादृशी IF संज्ञा न भवति तां दर्शयति-कोऽहं परस्मिन् भवे मनुष्यादिरासं, अनेन मावदिगुणाचा । कतरस्या वा दिशः समायात 5 इत्यनेन तु प्रज्ञापकदिग् गृहीता । यथा कश्चिबरो मदिराघूर्णितलोचनोऽव्यक्तमनाः अविज्ञातरध्यापतितः छ-कृष्टश्व
ACAAEX
पति को जानावरणीयश्या जीवाणं मनं केला वाद यथाऽई मन
॥३॥