SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ अज्ञानिना प्रसकाय| जीववध प्रकाराः प्रदर्शिताः। SARKARANAS प्राणिनां संतापनं भवतीति दर्शयति-'संति पाणा'- सन्ति विद्यन्ते प्राणा:-प्राणिनःप्रायः सर्वत्रैव पृथग्-विमिमा द्वित्रिचतु:पोन्द्रियाः पृथिव्यादिनिश्रिता, एतच शात्वा निरवद्यानुष्ठायिना भवितव्यमित्यभिप्रायः। अन्ये पुनरन्यथावादिनोऽन्यथाकारिण इति दर्शयति "लज्जमाणा पुढो पास अणगारा मो ति एगे पवयमाणा जमिणं विरूवरूवेहि सत्येहिं तसकायसमारंभेण सकायसत्वं समारममाणा अण्णे अणेगरूचे पाणे विहिंसंति, सत्य खलु भगवया परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयणाए दुक्खपडिग्घायहे से सयमेव तसकायसत्यं समारंभति, अन्नेहि वा तसकायसत्थं समारंभावेद, अण्णे वि तसकायसत्थं समारंभमाणे समणुजाणइ, तं से अहियाए से अबोहिए से संबुज्झमाणे आयाणीयं समुद्राय सोचा भगवओ अणगाराणं तिए इहमेगेसि जायं भवइ-एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु नरए, इचत्यं गहिए लोए जमिणं विरूवरूवेहि सत्येहि वसकायसमारंभेण वसकायसत्वं समारंभमाणे खण्णे बणेगरूवे पाणे विहिसंति" व्याख्या पूर्ववत् । यानि कानिचित्कारणान्मुद्दिश्य प्रसवधः क्रियते वानि दर्शयितुमाह "सेमि थप्पेगे बचाए हणंति, अप्पेगे अजिणाए वहति, अप्पेगे मंसाए वहंति, अप्पेगे सोणियाए बहंति, एवं हियथाए पित्ताए बसाए पिच्छाए पुच्छाए बालाए सिंगाए विसाणाए दंताए दाढाए जहाए हारुणीए अट्ठीए बहिमिजाए अट्ठाए अणट्ठाए बप्पेगे हिंसिसु मेति वा वहति अप्पेगे हिंसंति मेत्तिवा वहति बप्पेगे हिसिस्संति मेत्ति वा वहति " तदहं प्रवीमि-पदर्य प्राणिनस्तदारम्मप्रातापायन्त इति । अवेकेऽर्चाय मन्ति, अर्यते पूज्यतेऽसावाहारालद्वार
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy