SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्री याचाराङ्गसूत्रदीपिका ॥३६॥ SAMROSAURUS |. 'निज्झाय 'त्ति-इमं त्रसकार्य निश्चयेन ध्यात्वा-चिन्तयित्वा ब्रवीमि, पडिलेहिता-प्रत्युपेक्ष्य-दृष्टा, किं तत् ? पयंतिएकमेकं त्रसकार्य प्रति, परिनिर्वाणं-सुखं प्रत्येकसुखभाजः मऽपि प्राणिनो, नान्यदीयमन्य उपभुक्ते सुखमित्यर्थः । एष व सर्वजीवासर्बप्राणिधर्म इति दर्शयति-सवेसिति-सर्वेषां प्राणिनां द्वित्रिचतुरिन्द्रियाणां, सर्वेषां भूतानां सर्वेषां जीवानां सर्वेषां सत्वानांना सुखतदेवं विचिन्त्य-प्रत्युपेक्ष्य च सर्वेषां जीवानां प्रत्येकं परिनिर्वाण सुखं तथा प्रत्येकमसातं अपरिनिर्वाणं, न परिनिर्वाण अपरि-18 निर्वाणं समन्तात् शरीरमनःपीडाकरम् । तथा महाभयं सर्वेऽपि प्राणिनः शारीरमानसाच दुःस्वादुद्विजन्त इति, एवमहं ब्रवीमीति । एवंविधेनासातादिविशेषेण विशिष्टेनाभिभूतावस्यन्तीति प्रसाः प्राणा इति प्राणिनः। अतः पुनरुद्विजन्तीति | दर्शयति- 'पदिसो 'त्ति-प्रगता दिक् प्रदिक विदिक इत्यर्थः, ततः प्रदिशः सकाशादुद्विजन्ति, तथा प्राच्यादिषु दिक्षु व्यवस्थिताः त्रस्यन्ति कोशकारकीटवत् , कोशकारकीटो हि सर्वदिग्भ्योऽनुदिग्भ्यश्च विभ्यदात्मसंरक्षणार्थ वेष्टनं करोति। शरीरस्येति । भावदिगपि न काचित्तादृश्यस्ति, यस्यां वर्तमानो जन्तुन त्रस्येत् , शारीरमानसाम्या दुःखाम्यां सर्वत्र नरकादिषु जंघन्यन्ते प्राणिनोऽतस्त्रासपरिगतमनसः सर्वदाऽवगन्तव्याः। एवं दिक्षु विदिक्षु च साः सन्तीति गृढीमः । यस्मात् तदारम्भवद्भिस्ते व्यापाद्यन्ते । किं पुनः कारणं? ते तानारम्भन्त इत्याह “तत्थ तत्य पुढो पास बातुरा परितावंति, संति पाणा पुढो सिया " तत्र तत्र तेषु तेषु कारणेषुत्पनेषु वक्ष्यमाणेषु शरीरचर्मशोणितादिषु पुढो-पृथक् विभिनेषु प्रयोजनेषु पश्येति शिष्यनोदना । किं तत्पश्येति दर्शयति- मांसभक्षणादिगृद्धा- आतुरा अस्वस्थमनसः परिसमन्तात्तापयन्ति, येन केनचिदारम्भेण ॥३६॥ KOKANKARACTERRORS
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy