SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ SACS CRECRecs अदचाहारो वा तस्य हरति राजानो वा विलुम्पन्ति नश्यति वा स्वयं विनश्यति वा, आगारदाहेन वा दह्यते । इति परस्मै कम्यो अर्थाय फराणि कर्माणि बालः प्रकुर्वाणः तेन दुःखेन मृदो विपर्यासमुपैति, एतच्च प्रागेव व्याख्यातम् । तदेवं दुःखविपाकान् पदेशनमोगान् प्रतिपाद्य यत्कर्त्तव्यं तदुपदिशतीति काशनम्। “आसं च छन्दं च विगिच धीरे ! तुम चेव तं सल्लमाहतु, जेण सिया देण नो सिया, इणमेव नावबुझंति जे जणा मोहपाउदा, थीभि लोए पव्वहिए, ते भो । वयंति एयाई आययणाई, से दुक्खाए मोहाए माराए नरगाए नरगतिरिक्खाए, सययं मुढे धम्म नाभिजाणइ, न्याहु वीरे अप्पमाओ महामोहे, अलं कुसलस्स पमाएणं संतिमरणं संपेहाए भेउरधम्म संपेहाए नालं पास अलं ते एएहिं एवं पस्स मुणी! महन्मयं" 'आसं छंदं च 'ति-आशा-भोगाकांक्षा छन्दं च-परानुवृत्त्या भोगामिप्रायः, तो आशाछन्दौ, 'विगिंच'ति-पृथक्कुरुत्यज धीर ! । भोगाशाछन्दाऽपरित्यागे च दुःखमेव केवलं, न तत्प्राप्तिरित्याह-'तुम चेव 'त्ति-त्वमेव तद्मोजनादिकं शल्यं ५ 'आहटु'त्ति-आहत्य-स्वीकृत्य परमशुभमादत्से न पुनरुपभोगम् । यतो भोगोपभोगो यैरेवार्थाद्युपायैर्भवति, तैरेव न भवतीत्याह-'जेण सिय'त्ति येनैवार्थोपार्जनादिना भोगोपभोगः स्यात् , तेनैव विचित्रत्वात् कर्मपरिणतेन स्यात् । एतच्चानुभवावधारितमपि मोहामिभूता नावगच्छन्तीत्याह-'इणमेव'ति-इदमेव हेतुवैचित्र्यं न बुध्यन्ते न संजानते, के, 'जे जण'ति-ये| जना मोहेनाऽज्ञानेन प्रावृता-आच्छादिता इत्यर्थः । अत्र मोहनीयस्य तोदकामानां खियो गरीयः कारणं दर्शयति-'थीभि-* लोएचि-स्त्रीभिरङ्गनामिः भ्रक्षेपविभ्रमरसौ लोकः प्रकर्षण व्यथितः पीडितः प्रव्यथितः, पराजितो वशीकृतः, 'ते मो वयंति'
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy