SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ बाचारागसूत्रदीपिका अ०२ उ.. स्त्रीकदर्थितो लोकः। MOCRACROCHECASE ति-ते जनाः स्त्रीमिः प्रव्यथिताः भो इत्यामंत्रणे एतद् वदन्ति-यथैतानि स्यादीनि आयतनानि-उपभोगास्पदभूतानि वर्तन्ते । एतैश्च विना शरीरस्थितिरेव न भवति । एतच्च प्रव्यथनं उपदेशदानं वा तेषामपायाय स्यात् इत्याह-'से दुक्खाए'त्ति-तेषा 'से' इत्येतत् स्त्रीव्यथनं आयतनभणनं वा दुःखाय भवति, मोहाय-मोहनीयकर्मबन्धाय अज्ञानाय वा, 'मारणाए'-मारणाय ततोऽपि नरकाय-नरकगतये, ततोऽप्युद्धृत्य तिरश्येतत्प्रभवति तिर्यग्योन्यथं तत् स्त्रीप्रव्यथनं भोगायतनवदनं वा सम्बन्धनीयम् । स एवाङ्गनाकटाक्षितस्तासु तासु योनिषु पर्यटन् आत्महितं न जानातीत्याह-'सययं मूढे'त्ति-सततमनवरतं मूढो दुःखाभिभूतो धर्म क्षान्त्यादिलक्षणं न जानाति, एतत्तीर्थकृदाह-'उदाहु वीरेत्ति'-उदाह-उक्तवान् कोऽसौ ? वीरः, किमुक्तवान् ? तदेवं दर्शयति- अप्पमादो 'त्ति-अप्रमादः कार्यः, क्क ?, महामोहे-अङ्गानाभिष्वङ्ग एव महामोहकारणत्वान्महामोहः, तत्र प्रमादवता न भाव्यं, आह च-'अलं कुसल'त्ति–अलं-पर्याप्टं कुशलस्य-निपुणस्य, केनालं?, पञ्चविधेन मद्यादिप्रमादेन । किमालम्ब्य प्रमादेनालमुच्यते ?, 'संतिमरण 'त्ति-शमनं-शान्तिः सकलकर्मापगमो मोक्ष एव शान्तिः, म्रियन्ते प्राणिनो वारंवारं यत्र तन्मरणं, शान्तिश्च मरणं च शान्तिमरणं, तत् सम्प्रेक्ष्यालोच्य प्रमादवतश्चानेकशो मरणं भवति, तत्परित्यागाच मोक्ष इत्यालोच्य प्रमादं न कुर्यादिति । किश्च भेउरत्ति-प्रमादो हि शरीराधिष्ठानः तच्च शरीरं भिदुरधर्म स्वत एव भिद्यते, एतत्पर्यालोच्य प्रमादं न कुर्यादिति । एते च भोगा भुज्यमाना अपि न तृप्तये भवन्तीत्याह- 'नालं पास'त्ति नालं न समर्था एतत्पश्य अवलोकय, 'अलं तव एएहिति-अतोऽलं तव कुशल ! एभिः-भोगैः प्रमादविषयैः। तदेवं तत्प्राप्तावप्राप्तौ च दुःखमेवेति । 'एवं पास मुणी चि-एतन्मुने! पश्यावधारय, ऐहिकामुष्मिकापायप्रतिपादकत्वेन जानीहीत्यर्थः। ECERRORS RECASSASAR
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy