SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ६७ CASH मोमान् त्यक्त्वा व्रतानि पालनी यानि। *-AAACHC यद्येवं ततः किं कुर्यादित्याह "नाइवाइज कंचणं एस वीरे पसंसिए, जे न निग्विजइ आयाणाए न मे देइ न कुप्पिज्जा थोवं लद्धं न खिसए पडिसेहिओ परिणमिज्जा एवं मोणं समणुवासिज्जासित्ति बेमि" ॥ चउत्थो उद्देसो 'नाइवाइजा' इत्यादि-यतो भोगाभिलपणं महद्भयः, अतस्तदर्थ नातिपातयेन व्यथेत् 'कञ्चन'-कमपि जीवं, अशेषव्रतोपलक्षणं चैतत् । भोगनिरीहस्तु के गुणमवाप्नोतीत्याह-'एस वीरे'चि-एष:-भोगाशाछंदविवेचको वीरः प्रशंसितः-स्तुतो देवेन्द्रादिभिः । क एष वीरो अभिष्ट्रयते ?, इत्यत आह-'जे न निविजईति-यो न निर्विद्यते-न जुगुप्सते, कस्मै ? आदानाय-आदीयते परमानन्दसुखं येन तदादानं-संयमानुष्ठानं तस्मै न जुगुप्सते- क्वचिदऽलाभादौ न खेदमुपयातीत्याह च'न मे देति न कुप्पेजा'- मेइति-न ममायं गृहस्थः संभृतसंभारोऽपि उपस्थितेऽपि दानावसरे ददातीति कृत्वा न कुप्येतन क्रोधवशगो भृयात् । भावनीयं च-ममैषा कर्मारिणतिः अलाभोदयोऽयं इति मत्वा न किश्चिद् दयते । अथापि किश्चित् 'थो'ति-स्तोकं प्रान्तादि वा लभते तदपि न निन्देदित्याह- अथवा स्तोकमपि लब्ध्वा न खिसयेन् न निन्देद् दातारम् । किश्च 'पडिसेहिओ'ति- प्रतिषिद्धो देशतस्तस्मादेव प्रदेशात् परिणमेव-निवर्त्तत, क्षणमपि न तिष्ठेत , तत्र रोषादिकं तैः साद्धं न कुर्यात् । पडिलाभिउत्ति-प्रतिलाभितः सन् न परिणमेव- तस्य दातुः संस्तवं न कुर्यात् । उपसंहरन्नाह-'एयं मोणं' इत्यादि- एतत्- मौन अदानाकोपनं स्तोकाऽजुगुप्सनं प्रतिषिद्धनिवर्चनं मुनेरिदं मौनं मुनिभिराचरितं समनुवासयेत्सम्यगनुपालय इति ब्रवीमि । लोकविजयाध्ययनस्य चतुर्थोद्देशकः ।। । ॥६५॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy