________________
बाचारासदीपिका ब.२
उ०५ मुनिना लोकनिश्रा या विहर्चव्यम् ।
ला
॥६८॥
KOREARCRACKERS
अथोक्तचतुर्थोद्देशकः, साम्प्रतं पञ्चमस्य व्याख्या प्रतन्यते । तस्य चायममिसम्बन्धः । इह भोगान् परित्यज्य संयम- शरीरापायरक्षणार्थ लोकनिश्रया विहर्त्तव्यमित्युक्तं, तदत्र प्रतिपाद्यते । तत्रापि प्रायः प्रतिदिनमुपयोगित्वादाहारो गरीयान्। स च लोकाद- मनुष्यलोकादऽन्वेष्टव्यः । लोकश्च नानाविधैरुपायैरात्मीयपुत्रकलवाद्यर्थ आरम्भे प्रवृत्तः। तत्र साधुना संयम- देहनिमिचं वृचिरन्वेषणीयेति दर्शयति-सूत्रम् । ___जमिणं विरूवरूवेहि सत्येहि लोगस्स कम्मसमारंभा कजंति तंजहा- अप्पणो से पुत्ताणं घूयाणं सुण्हाणं नाईणं घाईणं राईणं दासाणं दासीणं कम्मकराणं कम्मकरीणं आएसाए पुढोपहेणाए सामासाए पायरासाए संनिहिसंनिचओ कबइ, इहमेगेसि माणवाणं भोयणाए"
'जमिणं' इत्यादि-यैरविदितपरमार्थः प्राण्युपघातकारिमिः विरूपरूपैः शस्त्रैः कृत्वा ' लोगस्स 'ति-लोकाय शरीरपुत्रदुहिवस्नुषाद्यर्थ समारम्भाः क्रियन्ते इत्याह- 'तंजह "ति-तद्यथा ' अप्पणो से पुत्ताण 'मित्यादि-आत्मन इति स्वशरीरार्थ, परस्तु पुत्रेभ्यो दुहितम्या, स्नुषा- वध्वस्ताभ्या, ज्ञातयः पूर्वापरसम्बद्धाः स्वजनाः तेभ्यो, धात्रीम्यो राजम्यो दासेम्यो दासीम्यो कर्माकरेभ्यः कर्मकरीभ्यः, 'आएसाइ'ति-आदिश्यते परिजनो यस्मिन्नागते तदातिथेयायेत्यादेशः | प्राघूर्णकस्तदर्थ कर्मसमारम्माः क्रियन्ते, तथा 'पुढो पहेणाए'-पृथक पुत्रादिभ्यः प्रहेणकार्थ, 'सामासाए 'चि-श्यामारजनी तस्यामशनं श्यामाशः तदर्थ, 'पायरासाए "ति-प्रातरशनं-प्रातराशः तदर्थ विशेषार्थमाह- 'संनिहि 'ति-सम्यग्निधीयत इति सनिधिः विनाशिद्रव्याणां दभ्योदनादीनां स्थापनं, संनिचयो- अविनाशिद्रव्याणां द्राक्षादीनां संग्रहः क्रियते,
360AMARCHCHHUN
P॥ ६८॥