SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ बाचारागप्रदीपिका अ०२ -॥६४॥ CRACCESS ते नियगे पच्छा परिवइज्जा, नालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसिं नालं ताणाए वा सरणाए वा, जाणित्तु दुक्खं रवा, जाणित दुक्खें उद्देशो-४ पत्तेयं सायं, भोगा मे व अणुसोयन्ति इहमेगेसि माणवाणं" . | भोगिना| 'तओ से' इत्यादि-ततः कामानुपङ्गात् कर्मोपचयः, ततोऽपि पञ्चत्वं, तस्मादपि नरकभवः इत्यादि । रोगाः प्रादु-11 मपायाः। प्यन्ति 'से-तस्य कामानुपक्तमनसः, 'एकदा'-वातपित्तादयो रोगा समुत्पद्यन्ते-प्रकटीभवन्ति । तस्यां रोगावस्थायां किंभूतो भवतीत्याह-'जेहिं ' इत्यादि-यै सार्द्ध संवसति तेऽपि च एकदा-काले निजाः स्वजनाः पूर्व परिवदन्ति, स वा तान् निजान् पश्चात्परिवदेव-त्यजेत् । नालं ते तव त्राणाय शरणाय वा, त्वमपि तेषां नालं त्राणाय शरणाय वा । जाणिसुत्तिपूर्ववद् व्याख्येय, ज्ञात्वा दुःखं प्रत्येकं सातं च दौमनस्यं न कार्य रोगोत्पत्तौ । न भोगाः शोचनीया इत्याह-भोगा:शब्दादिविषयाभिलाषास्तानेवाऽनुशोचयन्ति कथं भोगान् वयं सुंक्ष्महे १ । 'इहमेगेसिं'ति-इह संसारे एकेषां ब्रह्मदत्तादीनामेवंभूतोऽध्यवसायो भवति न सर्वेषाम् । अपि च भोगानां प्रधान कारणमर्थोऽतस्तत्स्वरूपमेव निर्दिदिक्षुराह___“तिविहेण जाऽवि से तत्थ मचा भवइ अप्पा वा बहुगा वा, से तत्थ गहिए चिट्ठइ भोयणाए, तओ से एगया विपरिसिह संभूयं महोवगरणं भवइ, तंपि से एगया दायाया विभयंति अदत्तहारो वा से हरति, रायाणो वा से विलुपंति, नस्सह वा से विणस्सइ वा से, अगारडाहेण वा से उज्झइ, इय से परस्स अट्ठाए कूराणि कम्माणि बाले पकुव्वमाणे तेण दुक्खेण मूढे विपरियासमुवेइ " तिविहेण' इत्यादि-त्रिविधेन याऽपि 'से'-तस्य मात्रा भवति अल्पी वा बही वा तस्यामर्थमात्रायां गृद्धस्तिष्ठति, सा च भोजनाय किल भविष्यति । ततस्तस्यैकदा विपरिशिष्टं संभूतं महोपकरणं भवति । तदपि तस्यैकदा दायादा विभजन्ति ॥६४ ॥
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy