________________
॥६
॥
FASCHACHANNEL
'वितहं पप्प'ति-वितर्थ-असद्भुतं दुर्गतिहेतुं तत्तथाभूतमुपदेशं प्राप्य अखेदज्ञोऽकुशलः, तम्मि ठाणमित्ति-तस्मिन्-असंयम-पल पश्यपस्य: स्थाने तिष्ठति तत्रैवाध्युपपन्नो भवति । यस्त्ववगतहेयोपादेयविशेषः स यथावसरं यथाविधेयं स्वत एव विधत्त इत्याह च- स्वरूपम्।
" उद्देसो पासगस्स नत्थि, बाले पुण निहे कामसमणुन्ने असमियदुक्खे दुक्खी दुक्खाणमेव आवर्ल्ड अणुपरियट्टइत्ति बेमि" ॥ लोगविजयस्स तइओ उद्देशो __'उद्देसो पासगस्स' इत्यादि- उद्देश्यते इत्युद्देशः-सदसत्कव्योपदेशः स पश्यतीति पश्यः पश्य एव पश्यकः, तस्य न विद्यते स्वत एव विदितवेद्यत्वात् , अथवा पश्यतीति पश्यक:-सर्वज्ञः तदुपदेशवर्ती वा तस्य उद्देसो-नारकादिव्यपदेशः उच्चावच्चगोत्रादिव्यपदेशो वा न विद्यते, तस्य द्रागेव मोक्षगमनात् । कः पुनर्यथोपदेशकारी न भवतीत्याह-बाले 'ति-बालो रागादिमोहितः, 'पुण णिहे 'ति- स पुनः कषायादिकैनिहन्यते इति निहः, अथवा स्निह्यतीति स्निहा स्नेहभावाद् रागी इत्यर्थः, 'कामसमणुने'-कामा इच्छामदनरूपाः तान् स्नेहानुबन्धान जानाति सेवते चेति कामसमनोज्ञः। अत एवाह'असमियदुक्खे' त्यादि-अशमितं-अनुपशमितं विषयादिरागोत्थं दुःखं येन स तथा, ततो दुःखी । एवंभूतश्च किमवाप्नोतीत्याह-'दुक्खाणामेव' इत्यादि-दुःखानां शारीरमानसानां आवर्च-पुनः पुनर्भवनमनुवर्तते-दुःखावर्चावमयो बंभ्रम्यते । इति परिसमाप्तौ ब्रवीमीति पूर्ववत् । तृतीयोद्देशकः समाप्तः। अथ चतुर्थ आरम्यते । यतो भोगिनामपाया दर्श्यन्ते इत्युक्तं प्रारु । ते चामी
"ओ से एगया रोगसमुपाया समुप्पजंति, जेहिं वा सद्धिं संवसह ते एव गं एगया नियया पुब्बि परिवयंति, सो वा
GAAAAAAL