SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ॥६ ॥ FASCHACHANNEL 'वितहं पप्प'ति-वितर्थ-असद्भुतं दुर्गतिहेतुं तत्तथाभूतमुपदेशं प्राप्य अखेदज्ञोऽकुशलः, तम्मि ठाणमित्ति-तस्मिन्-असंयम-पल पश्यपस्य: स्थाने तिष्ठति तत्रैवाध्युपपन्नो भवति । यस्त्ववगतहेयोपादेयविशेषः स यथावसरं यथाविधेयं स्वत एव विधत्त इत्याह च- स्वरूपम्। " उद्देसो पासगस्स नत्थि, बाले पुण निहे कामसमणुन्ने असमियदुक्खे दुक्खी दुक्खाणमेव आवर्ल्ड अणुपरियट्टइत्ति बेमि" ॥ लोगविजयस्स तइओ उद्देशो __'उद्देसो पासगस्स' इत्यादि- उद्देश्यते इत्युद्देशः-सदसत्कव्योपदेशः स पश्यतीति पश्यः पश्य एव पश्यकः, तस्य न विद्यते स्वत एव विदितवेद्यत्वात् , अथवा पश्यतीति पश्यक:-सर्वज्ञः तदुपदेशवर्ती वा तस्य उद्देसो-नारकादिव्यपदेशः उच्चावच्चगोत्रादिव्यपदेशो वा न विद्यते, तस्य द्रागेव मोक्षगमनात् । कः पुनर्यथोपदेशकारी न भवतीत्याह-बाले 'ति-बालो रागादिमोहितः, 'पुण णिहे 'ति- स पुनः कषायादिकैनिहन्यते इति निहः, अथवा स्निह्यतीति स्निहा स्नेहभावाद् रागी इत्यर्थः, 'कामसमणुने'-कामा इच्छामदनरूपाः तान् स्नेहानुबन्धान जानाति सेवते चेति कामसमनोज्ञः। अत एवाह'असमियदुक्खे' त्यादि-अशमितं-अनुपशमितं विषयादिरागोत्थं दुःखं येन स तथा, ततो दुःखी । एवंभूतश्च किमवाप्नोतीत्याह-'दुक्खाणामेव' इत्यादि-दुःखानां शारीरमानसानां आवर्च-पुनः पुनर्भवनमनुवर्तते-दुःखावर्चावमयो बंभ्रम्यते । इति परिसमाप्तौ ब्रवीमीति पूर्ववत् । तृतीयोद्देशकः समाप्तः। अथ चतुर्थ आरम्यते । यतो भोगिनामपाया दर्श्यन्ते इत्युक्तं प्रारु । ते चामी "ओ से एगया रोगसमुपाया समुप्पजंति, जेहिं वा सद्धिं संवसह ते एव गं एगया नियया पुब्बि परिवयंति, सो वा GAAAAAAL
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy