________________
॥१६७॥
ARWACHARSHAN
मुडुत्तेण वा अपरिमाणाए भेए, एवं से अंतराएहि कामेहिं आकेवलिएहिं अवइन्ना चेए"
C. उ०२ 'वत्थ ' मित्यादि-वस्त्रं-क्षौमिकादि, पतद्ग्रह-पात्रं, कम्बलं प्रतीतं, पादप्रोच्छनं-रजोहरणादि एतानि, 'विउसेजा'- IPI कुशीलो व्युत्सृज्य कश्चिद् देशविरतिमभ्युपगच्छति, कश्चिद्दर्शनमेवालम्बते, कश्चित्तस्माद् भ्रश्यति । कथं पुनर्दुर्लभं चारित्रमवाप्य भोगाकांक्षी त्यजेयुः, 'अणुपुवेणं 'ति परीषहान् दुरधिसहनीयान् आनुपूर्येण-परिपाट्या योगपद्येन वोदीर्णाननधिसहमानाः प्राप्तमपि परीपर्भग्ना मोक्षमार्ग परित्यजन्ति । किं कुर्वन्नित्याह-' कामममाये 'त्यादि-कामान्-भोगान् ममायमानस्य स्वीकुर्वतो.
चरणं ऽन्तरादयोदिदानी-तत्क्षणमेव प्रव्रज्यापरित्यागाद् भोगान् भोक्तुं न समर्थो भवेत् , अन्तर्मुहूर्तेन वा, कण्डरीकस्य वा
त्यजति । अहोरात्रेण । ततोऽप्यूचं शरीरभेदो भवत्यपरिमाणाय, एवम्भूत आत्मना सार्द्ध विवक्षितशरीरभेदो भवति, येनानन्देनापि कालेन पुनः पश्चेन्द्रियत्वं न प्रामोति ' एवं स एव भोगाकांक्षी । आन्तरायिकैः कामैबहुप्रत्यपायैः आकेवलिका असम्पू.
स्तैः सद्भिरवतीर्णाः संसारं भोगाभिलाषिणः, कामैरतृप्ता एव शरीरभेदमवाप्नुवन्तीत्यर्थः । अपरे तु चरणपरिणाममवाप्य लघुकर्मतया प्रतिक्षणं प्रवर्द्धमानाऽध्यवसायिनो भवन्तीति दर्शयितुमाह
“अहेगे धम्ममायाय आयाणपभिईसुपणिहिए चरे, अप्पलीयमाणे दढे सव्वंगेहिं परिन्नाय, एस पणए महामुणी, अइअच्च सव्वओ संग ने महं अस्थित्ति इय एगो अहं, अस्सि जयमाणे इत्थ विरए अणगारे सव्वओ मुंडे रीयंते, जे अचेले परिवुसिए संचिक्खइ ओमोयरियाए, से आकुढे वा हए वा लुंचिए वा पलियं पकुच्छे अदुवा पकत्थ अतहेहिं सहफासेहिं इय संखाए एगयरे अनयरे अभिन्नाय वितिक्खमाणे परिव्वए जे य हिरी जे य अहिरीमाणा".
॥ १६७॥
CACASSANARA