________________
४ा
-
श्री
I
आचाराङ्गसूत्रदीपिका
156-
॥१६८॥
AC%95%25AGES
'अहेगे धम्म' मित्यादि-अथैके विशुद्धपरिणामाः धर्म श्रुतचारित्रात्मकं 'आदाय '-गृहीत्वा आदानप्रभृतिधर्मोंपकरणादिसहिताः धर्मोपकरणेषु मुप्रणिहिताः परीपहादिसहिष्णवः सर्वज्ञोपदिष्टं धर्म चरेयुः । किम्भूताः', 'अप्पलीय- महामुनी माने'-कामेषु मातृपित्रादिसंयोगेषु न प्रलीयमाना अग्रलीयमाना अनभिसक्ताः, धर्माचरणेषु दृढाः तपसंयमादौ द्रढिमान- | सर्वज्ञोपमालम्बमाना धर्म चरन्तीति । किश्च-'सवंगेहि'-सङ्गिः द्विविधयापि परिक्षया ज्ञात्वा त्यजेदित्यर्थः। परित्यागे गुणमाह- दिष्टमुत्कट'एस पणए 'ति-एष इति कामपिपासापरित्यागी प्रकर्षण नतः प्रणत:-प्रहः संयमे कर्मधूननायां वा महामुनिर्भवति चारित्रनापरः। किच-'अइअच्च'त्ति-अतिक्रम्य सर्वतः स-सम्बन्धं पुत्रकलत्रादिजनितं कामानुपङ्गं वा । किं भावयेदित्याह-'न मई || मार्गमाअस्थि-त्ति न मम किमप्यस्तीति यत्संसारे पतत आलम्बनाय स्यादिति। तदभावाच्च इत्युक्तक्रमेण 'एकोऽहं अस्मिन्संसारे, चरतीति । न चाहमन्यस्य कस्यचिदित्याह-'जयमाणे 'त्ति-अत्रास्मिन् शासने यतमानः, 'इत्थं '-अत्र सावद्यारम्भाद्विरतः कोऽसौ ? अनगारः प्रबजितः । एकत्वभावनां भावयन्नवमोदर्ये संतिष्ठते इत्युत्तरसूत्रेण सम्बन्धः, क्रियोत्तरसूत्रेष्वपि लगयितव्या। किश्च'सबओ मुंडे 'त्ति सर्वतो-द्रव्यतो भावतश्च मुण्डो 'रीयमाणः' संयमानुष्ठाने गच्छन् , किम्भूत इत्याह-'जे अचेले'-योऽचेलो अल्पचेलो जिनकल्पिको वा पर्युषितः संयमे उद्युक्तविहारी, अन्तप्रान्तमोजी वा, तदपि न प्रकामतया, संतिष्ठते अवमोदयें । एवंविधोऽनगारो ग्रामकण्टकैस्तुद्यतैतदर्शयन्नाह-' से 'त्यादि स चाक्रुष्टो वाग्भिः, इतो दण्डादिभिलश्चितः केशापकर्षणतः, तदैवं जानीते, पूर्वकर्मणः फलमेतदिति क्षमारूपी भवेत् । कथं पुनर्वाग्भिराक्रुश्यते !, 'पलियं पकुच्छे 'ति-पलियं-कर्म प्रकृत्सेत् , जुगुप्सेत, पूर्वाचरितकर्मण इदमेव फलम् । 'अदुवा 'ति-अथवा जकारचकारमकारादिभिरपरैः प्रकथ्य निन्दा ॥ १६ ॥
CAMERACY