SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ला निपुणास्तदपनोदीपापोंक्तया नीत्या कामात ततः किं ? कार भी । समस्तवेदिनो माषन्त इति दर्शयति-' एव"मित्यादि-एवं-पूर्वोक्तप्रकारेण आहुः उक्तवन्तः सम्यक्त्वदर्शिनः समस्तदर्शिनो बाबारावा । कस्मात् त ऊचुरित्याह-'ते सव्वे ' इत्यादि-यस्मात् सर्वेऽपि सर्वविदः प्रावादिका:-प्रकर्षेण मर्यादया वदितुं शीलं कुशलानासदीपिका येषां ते प्रावादिकाः यथावस्थितार्थस्य प्रतिपादनाय वावदकाः । 'दुक्खकुसल 'ति-दुःखस्य-शारीरमानसलक्षणस्य तदु- मुपदेशब.४ | पादानस्य वा कर्मणः कुशला निपुणास्तदपनोदोपायवेदिन: सन्तस्ते सर्वेऽपि परिक्षया परिज्ञाय हेयार्थस्य प्रत्याख्यान प्रदशेनम् । परिक्षामुदाहरन्ति । 'इय कम्मं परिणाय 'ति-इत्येवं पूर्वोक्तया नीत्या कर्मबन्धोदयसत्कर्मताविधानतः परिज्ञाय ॥११८॥ | 'सर्वशः'-सः प्रकारैः कुशलाः प्रत्याख्यानपरिक्षामुदाहरन्ति । यदि नाम कर्मपरिक्षामुदाहरन्ति ततः किं ? कार्यमित्याह____" इह आणाकंखी पंडिए अणिहे, एगमप्पाणं संपेहाए धुणे सरीरं, कसेहि अप्पाणं जरेहि अप्पाणं-जहा जुन्नाई कट्ठाई हव्व. वाहो पमत्थई, एवं अत्तसमाहिए अणिहे, विगिंच कोहं अषिकंपमाणे" ___'इह आणाकंखी' इत्यादि-इहाज्ञाकांक्षी-इह-प्रवचने आज्ञा मगवद्वचनरूपामाकांक्षितुं शीलमस्येति आज्ञाकांक्षी सर्वतो. पदेशानुष्ठायी । यश्चैवम्भूतः स पण्डितो विदितवेद्यः। एवंभूतच 'अणिह 'त्ति-अस्निहः-कुटुम्बादिस्नेहरहितः, एवम्भूतः स किं कुर्यादित्याह-'एगमप्पागं'ति-एवम्भूत एकमेवात्मानं धनधान्यादिपरिग्रहव्यतिरिक्तं संप्रेक्ष्य आलोच्य 'धुणे शरीरं' ति-धूनीयात् आत्मव्यतिरिक्तं कर्मशरीरं तद्विधूननं कुर्यादित्यर्थः। 'कसेहि 'चि-आत्मानं तपसा कृशं कुरु । तथा 'जरेहि'शरीरकं जरीकुरु, तपसा तथा कुरु यथा जराजीर्णमिव प्रतिभासते । 'जहा जुण्णाई ' इत्यादि-यथा जीर्णानि-निःसाराणि & काष्ठानि हव्यवाहो-हुताशनः ‘पमत्थ 'ति-प्रमभाति प्रकर्षेण शीघ्रं मस्मसात्करोति, तथा त्वमपि, 'एवं अत्तसमाहिए' ॥११८॥ CALCHAKASEASARASWA4% 362
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy